________________
तिङन्तार्णवतरणिः-दकारादिपरस्मैपदानि ।
. लोद
. ४११
म..
पश्यतु-पश्यतात् पश्य-पश्यतात पश्यतां
पश्यतं पश्यन्तु
पश्यत लङ् .
पश्यानि पश्याव पश्याम
अपश्यत अपश्यतां अपश्यन
अपश्यः अपश्यतं अपश्यत
अपश्यं अपश्याव अपश्याम
विधिलिङ
पश्येत पश्येतां पश्येयुः
पश्यः पश्येतं पश्येत श्राशीर्लिङ
पश्येयं पश्येव पश्यम
दृश्यासं
दृश्यात दृश्यास्तां दृश्यासुः
दृश्याः दृश्यास्तं दृश्यास्त
दृश्यास्व दृश्यास्म
लुङ.
अदर्शत-अद्राक्षीत प्रदर्श:-अद्राती: अदर्श-प्रदातं अदर्शतां-अद्राष्टां अदर्शतं-अद्रातिष्टं प्रदर्श्व-अद्रा . अदर्शन-अद्रातुः अदर्शत-अद्रातिष्ट प्रदर्म-अद्रात्म
अद्रत्यं
ए. अद्रत्यत्
अद्रयः द्विः अद्रक्ष्यतां अद्रक्ष्यतं ब... अद्रक्ष्यन्
अद्रक्ष्यत शिर्-धातोर्हेतुर्मापणच-लद
प्र. ए. दर्मर्यात-दर्मयते
अद्रत्याव अद्रक्ष्यास
दर्मयामास दयितासि दर्मयांचवे .बर्मयितासे