SearchBrowseAboutContactDonate
Page Preview
Page 519
Loading...
Download File
Download File
Page Text
________________ Hee तिडाणवतरणि:-भकादिपरस्मैपदानि । प्राशीर्लिङ, ह. भम्यात् द्विः भ्रम्यास्तां भ्रम्या : भ्रम्यास्तं भ्रम्यास्त भ्रम्यासं भ्रम्यास्व धम्यास्म ब. भम्यासुः अभ्रमिष्यत् प्र. ए. अभ्रमीत् भमु-चलने-इत्यस्मातुर्मागण लट लाट लुङ सन्न प्र. ए. भ्रामयति-भ्रामयते भ्रामयामास भ्रामयिता भ्रार्मायात लङ् प्र. स. भ्रामयतु-भ्रामयतात-भ्रामयतां अभ्रामयत्-अभ्रामयत विधिलिङ प्राशीर्लिङ् लुङ, प्र. ए. भामयेत-भ्रामयेत भ्राम्यात् अबिभ्रमत्-त अभ्रमयिष्यत् भमु-धातासन- लट् यह लद यङ लुक् । प्र. ए. बिभ्रमिर्षात बाभ्रम्यते बाभ्रमीति-बान्ति उ० भेष-भये-शप- लट् हेतुर्मागणच् । प्र. ए. भेषति भेषति भेषयते विषिषति यह बेभेष्यते- यह लुक् - बेभेषीति-बेभेष्टिभेष-भ्लेष- भेति-श्लेषति-भेषयति भेषयते-- विभेषिर्षात-बेभेष्यते-बभेषीति-बेभेष्टि भक्ष-लक्ष-अदने- भतति-लक्षति-भ्रतर्यात-भ्रतयते विक्षिति-बाभ्रत्यते-बाभ्रतीति -बाष्टि भत्ततिमैत्रेयःभज-भरणे-शप लट हेतुमगिया ____प्र. ए. भति-भरते भारति-भारयते - यह यड लुक विरिति बेधीयते बर्ति-बभरीति भजसेवायां- लद हेतुर्माण प्र. ए. भजति भाजयति-भाजयते बिजिति यह बाभन्यते। यह जुक : बाभजीति-बाभक्ति
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy