________________
भूष- अलंकारे लट्
भव-भर्त्सने
ए.
द्वि.
ब.
रा.
.द्वि.
भट - परिभाषणे - लट्
भ्रमु चलने - श्रवसनेच
ब.
র
द्वि.
S
प्र. ए. भूर्षात
द्वि.
लट्
प्र. ए. भषति
तिङन्तावतरणिः - भवारादिपरस्मैपदानि ।
हेतुर्माणच् भूषयति- भूषयते यह लुक - "बोभूषीति- बोभूष्टि
य
प्र. ए. बाभष्यते
प्र.
प्र.
भ्रमति-भ्रम्यति
भ्रमतः- भ्रम्यतः भ्रमन्ति-भ्रयन्ति
लिट्
प्र. ए. बभ्राम
प्र.
प्र.
हेतुमच्ि
भाषर्यात - भाषयते
भर्टात - शेषं पूवत्
अभ्रमत्-अभ्रम्यत् अभ्रमतां - अभ्रम्यतां
अभ्रमन्— अभ्रम्यन
भ्रमेत्-भ्रम्येत् भ्रमेतां-भ्रम्येतां भ्रमेयुः - भ्रम्येयुः
यङ लुक बाभीति- बार्भाष्ट
लट्
म.
भ्रमसि भ्रम्यसि
भ्रथमः- भ्रम्यथः भ्रमथ-भ्रम्यथ
भ्रमतु-भ्रमतात् भ्रम भ्रमतात् भ्रम्यतु-भ्रम्यतात् | भ्रम्य-भ्रम्यतात्
भ्रमतां-भ्रम्यतां
भ्रमतं-भ्रम्यतं
भ्रमन्तु - भ्रम्यन्तु
भ्रमत-भ्रम्यत
लुट्
भ्रमिता
लेट्
म.
लङ्
म.
अभ्रमः - अभ्रम्यः
अभ्रमतं-अभ्रम्यतं
अभ्रमत- अभ्रम्यत
विधिलिङ
म.
भ्रम:-भ्रम्येः भ्रमेत-भ्रम्येत
प्रमेत- ब्रत
सन्
५ यङ्
भूषिषति बोभूष्यते
सन् बिभषिषति
लट्.
भ्रमिष्यति
उ.
भ्रमामि-भ्रम्यामि
भ्रमावः - भ्रम्यात्रः भ्रमामः - भ्रन्यामः
उ.
भ्रमाणि भ्रम्याणि
भ्रमात्र - भ्रम्याव
भ्रमाम-भ्रम्याम
उ.
अभ्रमं भ्रम्यं
अभ्रमव-अभ्रम्यव
800
अभ्रमम- अभ्रम्यम
उ.
भ्रमेयं-भ्रम्येयं
भ्रमेव-भ्रम्येव
अमेम-श्रम्येम