SearchBrowseAboutContactDonate
Page Preview
Page 518
Loading...
Download File
Download File
Page Text
________________ भूष- अलंकारे लट् भव-भर्त्सने ए. द्वि. ब. रा. .द्वि. भट - परिभाषणे - लट् भ्रमु चलने - श्रवसनेच ब. র द्वि. S प्र. ए. भूर्षात द्वि. लट् प्र. ए. भषति तिङन्तावतरणिः - भवारादिपरस्मैपदानि । हेतुर्माणच् भूषयति- भूषयते यह लुक - "बोभूषीति- बोभूष्टि य प्र. ए. बाभष्यते प्र. प्र. भ्रमति-भ्रम्यति भ्रमतः- भ्रम्यतः भ्रमन्ति-भ्रयन्ति लिट् प्र. ए. बभ्राम प्र. प्र. हेतुमच्ि भाषर्यात - भाषयते भर्टात - शेषं पूवत् अभ्रमत्-अभ्रम्यत् अभ्रमतां - अभ्रम्यतां अभ्रमन्— अभ्रम्यन भ्रमेत्-भ्रम्येत् भ्रमेतां-भ्रम्येतां भ्रमेयुः - भ्रम्येयुः यङ लुक बाभीति- बार्भाष्ट लट् म. भ्रमसि भ्रम्यसि भ्रथमः- भ्रम्यथः भ्रमथ-भ्रम्यथ भ्रमतु-भ्रमतात् भ्रम भ्रमतात् भ्रम्यतु-भ्रम्यतात् | भ्रम्य-भ्रम्यतात् भ्रमतां-भ्रम्यतां भ्रमतं-भ्रम्यतं भ्रमन्तु - भ्रम्यन्तु भ्रमत-भ्रम्यत लुट् भ्रमिता लेट् म. लङ् म. अभ्रमः - अभ्रम्यः अभ्रमतं-अभ्रम्यतं अभ्रमत- अभ्रम्यत विधिलिङ म. भ्रम:-भ्रम्येः भ्रमेत-भ्रम्येत प्रमेत- ब्रत सन् ५ यङ् भूषिषति बोभूष्यते सन् बिभषिषति लट्. भ्रमिष्यति उ. भ्रमामि-भ्रम्यामि भ्रमावः - भ्रम्यात्रः भ्रमामः - भ्रन्यामः उ. भ्रमाणि भ्रम्याणि भ्रमात्र - भ्रम्याव भ्रमाम-भ्रम्याम उ. अभ्रमं भ्रम्यं अभ्रमव-अभ्रम्यव 800 अभ्रमम- अभ्रम्यम उ. भ्रमेयं-भ्रम्येयं भ्रमेव-भ्रम्येव अमेम-श्रम्येम
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy