SearchBrowseAboutContactDonate
Page Preview
Page 342
Loading...
Download File
Download File
Page Text
________________ ३०१ तिङन्तार्णवतरणिः-गकारादिपरस्मैपदानि। लोद गुध्यानि गुध्यतु-गुध्यतात् गुध्य-गुध्यतात् गुध्यतां गुध्यतं गुध्यन्तु गुध्यत गुध्याव गुध्याम अगुध्य अगुध्यत् अगुध्यता अगुध्यन् । अगुध्यः अगुध्यतं अगुध्यत विधिलिङ् अगुध्याव अगुध्याम गुध्येत् गुध्यः गुध्येयं गुध्येतां गुध्येतं ब. . गुध्येयुः गुध्येव गुध्येम गुध्येत प्राशीलिङ म. Aapa गुध्यात् गुध्यास्तां गुध्यासुः गुध्याः गुध्यास्तं गुध्यासं गुध्यास्व गुध्यास्म गुध्यास्त अगोधीत अगाधिष्टां अगोधिषुः अगाधीः अगाधिष्टं अगाधिष्ट लुङ, अगाधिषं अगाधिष्व अगाधिष्म opean A अगाधिष्यत अगाधिष्यतां अगोधिष्यन् गुप-व्याकुलत्वे- लट् प्र. ए. मुप्यति अगाधिष्यः 'अगोधिष्यतं अगोधिष्यत अगाधिष्यं अगाधिष्याव अगाधिष्याम अगुपत-शेषपूर्ववत
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy