________________
३०१
तिङन्तार्णवतरणिः-गकारादिपरस्मैपदानि।
लोद
गुध्यानि
गुध्यतु-गुध्यतात् गुध्य-गुध्यतात् गुध्यतां गुध्यतं गुध्यन्तु गुध्यत
गुध्याव
गुध्याम
अगुध्य
अगुध्यत् अगुध्यता अगुध्यन् ।
अगुध्यः अगुध्यतं अगुध्यत विधिलिङ्
अगुध्याव अगुध्याम
गुध्येत्
गुध्यः
गुध्येयं
गुध्येतां
गुध्येतं
ब. . गुध्येयुः
गुध्येव गुध्येम
गुध्येत प्राशीलिङ
म.
Aapa
गुध्यात् गुध्यास्तां गुध्यासुः
गुध्याः गुध्यास्तं
गुध्यासं गुध्यास्व गुध्यास्म
गुध्यास्त
अगोधीत अगाधिष्टां अगोधिषुः
अगाधीः अगाधिष्टं अगाधिष्ट लुङ,
अगाधिषं अगाधिष्व अगाधिष्म
opean
A
अगाधिष्यत अगाधिष्यतां
अगोधिष्यन् गुप-व्याकुलत्वे- लट्
प्र. ए. मुप्यति
अगाधिष्यः 'अगोधिष्यतं अगोधिष्यत
अगाधिष्यं अगाधिष्याव अगाधिष्याम
अगुपत-शेषपूर्ववत