________________
५८ . तिङन्तार्णवतरणिः-शकारादिपरस्मैपदानि । शक्ल-शक्तो- शक्नोति- अशकत शुभ-शुंभ-शोभार्थः-शः लद लिट्
प्र• ए• शुभति- शुशोभ
. शंभति- शुशंभः । शुन-गती- लद लिट् लुट् बद लोद प्र. ए. शुर्नात शुशोन शोनिता शोनिति शोनतु-तात
लङ् विधिलिङ प्राशीर्लिङ् लड़ प्र. ए. अशुनत् शुनेत् शुन्यात् अशोनिष्यत् शिल-उभे- शिलति- शिशेल हेतुमण्णिच अदल-शातने- लट- शीयते शादर्यात-गतौतुशादर्यात
लिट्
लुट
प्र. ए• अशीशतत् -अशीशदत् अशायिष्यत् शिष्ल-विशेषणे-श्नम्- लट् ।
प्र. ए. शिनषि-शिष्टः-शिंन्ति शिशेषिथ शेष्टा लट् लोद
लङ लुङ, प्र. ए. शेयति शिंधि-शिनषाणि- अशिनट् अशिषत् इति श्नम् ___ अथ भना- लट् लिट-द्वि. उ. शू-हिंसायां- शृणाति शश्रतुः-शशरतुः शरिव-शनिव. लुट्
लोद. म. लिङ लुड. प्र. ए. शरीता-शरीता शृणीहि शीर्यात अशारिष्टां
खड़, अरिष्यत् -अशरीष्यत् अंध-विमोचनहर्षणयोः- . लट् लिद म.
प्र. ए. अधाति शेधतः श्रेधिय
अधुः
अंध-ग्रंथसंदर्भ-अर्थभेदात्युनः पार:- लिट् शश्राध- पर्ववत् अथ स्वार्थणि-
लद लिद अध-प्रयवे-प्रस्थानरत्येके- आधति श्राधयांबभूव अंब-संबंधे- लद लुट् स्वद
म. ए. शंबर्यात शंबीयता शंबयिष्यति अठ-ईस्कारगत्यो:- लट् लोद .
प्र. ए. साठयति, शाठयतु-शाठयतात.