SearchBrowseAboutContactDonate
Page Preview
Page 535
Loading...
Download File
Download File
Page Text
________________ ४९४ यु- धातोर्हेतुमणिच् लट् ivajibo या - प्रापणे लिङ् लट् लिट् लुद लड् प्र. ए. याति ययौ याता अयात् अयुः याथात् - यायातां ए. द्वि. प्र. ए. यावयति-यावयते यती प्रयत्नेश ब. तिङन्तार्थवतरणि: - यकारादिपरस्मैपदानि । - ivajibo is. iv choos प्र. ए. युध-संप्रहार- श्यन्-लद युध्यति - लिट् युयैौध युज- समाधी लद युज्यति लिद यसु - प्रयोयुध-विमोहने- युष्यति यत्रि-संकोचने- लट् प्र. ए. यंत्रयति यस्यति - यसति लद प्र. ए. यंत्रयिष्यति प्र. य यतेते यतन्ते लुङ, अयासीत् - अयासिष्टां प्र. येते येताते येतिर प्र. यतिता यतितारी यतितार: यौषिता लोद यंत्र-यंत्रयतात् लिङ, श्राशीर्लिङ, लुङ प्र. ए. यंत्रयेत् मंत्र्यात् अययंत्र यमच परिवेषणे - परिवेषणमिह वेष्टनंनतुभोजना-यमयति अथ यकाराद्यात्मनेपदानि । लिट. यंत्रयामास लट् म. तसे तेथे यतध्व लिट् म. येतिषे येताथे येतिध्वं लुङ लुट् यवत् म. ब. यतितासे यतितासाथे यतिताध्ये लुङ अयास्यत् युयैौज येसत् - अयसत् युषत् लुट् यंत्रयिता उ. य यता यतामहे उ. येते येतिवहे येतिमहे लड. यंत्रयत् लुङ यंत्रयिष्यत् उ. यतिताहे यतितास्वहे यतितास्महे
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy