________________
४९४
यु- धातोर्हेतुमणिच् लट्
ivajibo
या - प्रापणे
लिङ्
लट् लिट् लुद लड् प्र. ए. याति ययौ याता अयात् अयुः याथात् - यायातां
ए.
द्वि.
प्र. ए. यावयति-यावयते
यती प्रयत्नेश
ब.
तिङन्तार्थवतरणि: - यकारादिपरस्मैपदानि ।
-
ivajibo is. iv choos
प्र. ए. युध-संप्रहार- श्यन्-लद युध्यति - लिट् युयैौध युज- समाधी लद युज्यति लिद यसु - प्रयोयुध-विमोहने- युष्यति यत्रि-संकोचने- लट् प्र. ए. यंत्रयति
यस्यति - यसति
लद प्र. ए. यंत्रयिष्यति
प्र.
य
यतेते
यतन्ते
लुङ,
अयासीत् - अयासिष्टां
प्र.
येते
येताते
येतिर
प्र.
यतिता
यतितारी
यतितार:
यौषिता
लोद यंत्र-यंत्रयतात्
लिङ,
श्राशीर्लिङ,
लुङ
प्र. ए. यंत्रयेत् मंत्र्यात् अययंत्र यमच परिवेषणे - परिवेषणमिह वेष्टनंनतुभोजना-यमयति
अथ यकाराद्यात्मनेपदानि ।
लिट. यंत्रयामास
लट्
म.
तसे
तेथे
यतध्व
लिट्
म.
येतिषे
येताथे
येतिध्वं
लुङ
लुट्
यवत्
म.
ब.
यतितासे यतितासाथे यतिताध्ये
लुङ
अयास्यत्
युयैौज
येसत् - अयसत्
युषत्
लुट् यंत्रयिता
उ.
य
यता
यतामहे
उ.
येते
येतिवहे
येतिमहे
लड.
यंत्रयत्
लुङ
यंत्रयिष्यत्
उ.
यतिताहे यतितास्वहे
यतितास्महे