________________
५१
वतं
तिङन्तार्णवतरणि:-पकारादिपरस्मैपदानि ।
विर्धािला पुंधेत्
पंधेः पुंधेतां
पुंधेत पाशीलिङ
म. पंध्या पंध्याः
पंध्यासं पंध्यास्तां पंध्यास्तं
पंध्यास्व पुंध्यासुः पुंध्यास्त
पुंध्यास्म
पुंधेयुः
अपंधीत् अधिष्टां अधिषः
अपंधीः अधिष्टं अयुधिष्ट लुङ,
अपंधिषं अधिष्व अधिष्म
लुट्
अधिष्यत् अधिष्यः अधिष्यं अधिष्यतां अधिष्यतं अधिष्याव:
अधिष्यन् अधिष्यत अधिष्याम पुधि-धातो:तुमण्णिच लट्
लिट् प्र. ए. पुंधर्यात-पुंधयते . पुंधयामास पुंर्धायता ___ बद
लोट्
लङ, म. ए. पुंधयिष्यति-पुर्धायष्यते पुंधयतु-पुंधयतात अपुंधयत
विििलक, प्राशीर्लिङ, लुङ, प्र• ए. पुंधयेत्-पंधयेत पुंध्यात अपंधत् अर्धायष्यत-त पुधि-धातासन- लद लिट् लुद म. ए. पुधिषति पुधिषामास पुधिषिता पुधिषिष्यति लोद
लङ, लिङ्ग वाशीलिह • ए. पुधिषतु अधिषत पुधिषेत पुधिष्यात म. ए. अधिषीत् । अपुधिषिष्यत