SearchBrowseAboutContactDonate
Page Preview
Page 325
Loading...
Download File
Download File
Page Text
________________ २८४ तिङन्तार्णवतरणि:-गकारादिपरस्मैपदानि । विधिलिए गदः गदेयं गदेव गदेतां गदेयुः गदेतं गदेव गदेम गदेत पाशीलिङ्ग गद्यासं गद्यात् गयास्तां गयासुः गयाः गद्यास्तं गदयास्त गद्यास्व गयास्म अगादीत-अगदीत अगादी:-अगदीः अगादिषं-अर्गादषं अगादिष्टं-अदिष्टां अगादिष्टं-अर्गादष्टं अगाविध-अर्गादिष्व अगादिषुः-अर्गादषुः अगादिष्ट-अगदिष्ट अगादिष्म-अविष्य लिट अगदिष्यत् अर्गादष्यः अदिष्यं हि. अर्गादिष्यतां अगदिष्यतं अदिष्याव अगदिष्यन् अगदिष्यत अर्गादष्याम गठ-धाताहतुर्माण्णच-लद प्र. ए. गादयति-गादयते गादयांचके गादयिता लोट् प्र. स. गादयिष्यति-गादयिष्यते गादयतु-गादयतात-गादयतां विधिलिड्डू प्र. ए• अगादयत-अगादयत गादयेत-गादयेत प्रशीर्लिङ प्र. ए. गायात-गादयषीष्ट अजीगदत-अजीगदत म. ए. अगायिष्यत-अगायिष्यत गद-धातोसन- लट् लिद प्र. ए. जिगदिषति जिगदिषांबभव जिगतिषिता
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy