________________
गद-व्यक्तायांवाचि
ivahoo is
द्वि.
siv choots.
द्वि.
왕
chooto.
द्वि.
aapboar
तिङन्तार्णव तरणिः - गकारादिपरस्मैपदानि ।
अथ गकारादिपरस्मैपदानि ।
ahoo is
प्र.
गदति
गदतः
मदन्ति
जगाद
जगदतुः जगदुः
.प्र.
गदिता
गदितारी गदितार:
प्र.
गदिष्यति
गदिष्यतः
गदिष्यन्ति
प्र.
गदतु-गदतात् गदतां
गदन्तु
प्र.
अगदत्
अगदतां
अगदन्
लट्
म.
गदसि
गदथः
गदथ
लिट्
म.
जगदिथ
जगदथुः
जगद
लुट्
म.
गदितासि
गदितास्यः
गदितास्थ
लट्
म.
गदिष्यसि
गदिष्यथः
गदिष्यथ
लोद
म.
गद-गदतात्
मदतं
गदत
लड
म.
अगदः
अगदतं
चागदत
उ.
गवामि
गदाव
गदाम
उं·
जगाद - जगद
जगदिव
जगदिम
उ.
गदितास्मि
गदितास्वः
गदितास्मः
उ.
गदिष्यामि
गदिष्यावः
गदिष्यामः
उ
गदानि
गदाव
गदाम
उ.
अगदं
अगदाव
श्रगदाम.
२८३