SearchBrowseAboutContactDonate
Page Preview
Page 60
Loading...
Download File
Download File
Page Text
________________ लिङ् प्र. ए. तितिषेत् ए. ए. ए. प्र. ए. प्र. ए. vivahoo is ए. द्वि. ब. ए. ए. ब. तिङन्तार्णवतरणि: - कारादिपरस्मैपदिनः । द्वि. लद दति लोट् लुङ आदीत् लङ तु-दतात् प्रदत् प्र. अंगति अंगतः मंति प्र. अनंग नंगतुः आनंगुः प्र. अंगिता गितारौ गितार: लुङ लुङ शीर्लिङ् प्रतितिष्यात् प्रतितिषीत प्रतितिषिष्यत् श्रदिबन्धने लिट् आनंद लङ आदिष्यत् शेषमतिधातुवत् श्रदिधातोः । हेतुमशिनच् लट् लट् दर्यात - शेषं प्रतिधातुवदूह्यं - श्रदिधातोस्सन् म. अंगसि अंगथः अंगथ लिट् दिदिषति-अवशिष्टानि पूर्ववदूह्मानि श्रमि - गत्यर्थः लट् म. नंगिथ अनंगथुः अनंग लुट् अंदिता लुट् म. विधिलिङ् देत् अंगितासि गितास्थः अंगितास्य लट् अंदिष्यति आशीर्लिङ् यात् उ. उ. अंगामि अंगाव: अंगामः नंग आनंगिव आनंगिम १९ उ. गितास्मि गितास्वः गितास्मः
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy