________________
२०
तिङन्तार्णवतरणि:-अकारादिपरस्मैयदिनः ।
. ए.
अंगिति अंगिष्यतः अंगिष्यति
अंगिष्यामि अंगिष्याव: अंगिष्यामः
अंगिष्यसि अंगिष्यथः अंगिण्यथ लोट
म. अंग-अंगतात् अंगतं अंगत
अंगतु-अंगतात् अंगतां . अंगंतु
अंगानि अंगाव अंगाम
ए.
आंगत प्रांगतां आंगन
म. प्रांगः प्रांगतं आंगत विधिलिङ्
आंगं आंगाव प्रांगाम
..।
अंगेत अंगेतां अंगेयुः
उ. अंगेयं अगेव अगेम
अंर्गः अंगेतं अंगेत पाशीर्लिङ
.
अंग्यात् अंग्यास्तां अंग्यासुः
अंग्यासं अंग्यास्व अंग्यास्म
..
अंग्याः अंग्यास्तं अंग्यास्त लुङ
म. प्रांगीः आंगिष्ट गिष्ट
आंगीत आंगिष्टां
आंगिषं
गिष्व प्रांगिष्म
आंगिषुः ।
म.
गिष्यत्
प्रांगिष्यः ।..
आंगिष्यं ..