________________
३६८
तिङन्तार्णवतरणिः-अकारामात्मनेपदानि ।
विधिलिड
म. जोतेत
नातेथाः जोतेय नातेयाता नोतेयाथां नोतवहि नोतरन् . जोतेध्वं
बातमहि आशीर्लिन
जोतिषीष्ट जोतिषीष्ठाः नोतिषीय जोतिषीयास्तां नोतिषीयास्यां जोतिषीवहि नोतिषीरन नेतिषीध्वं नोतिषीमहि
म.
अजोतिष्ट अजोतिषातां अजोतिषत
अजोतिष्ठाः अजोतिषायां अनोतिषध्वं
अजोतिषि प्रजातिवहि अजोतिष्महि
अजोतिष्यत अजोतिष्यथाः अजोतिष्ये । द्वि. अजोतिष्यतां अनोतिष्येयां अजोतिष्यावहि ब. अजोतिष्यन्त प्रजोतिष्यध्वं अनोतिष्यामहि जुत्-धाताहेतुगिणच्-लट्- जोतयते-अजुजोतत जुत-धातोस्सन- लट्
प्रए. जुजुतिषते-जुजोतिषते अजुजोतिषिष्ठ जुत-धातोर्यड - लद
लुड प्र. ए. जोजुत्यते अनाजोतिष्ट नुत्-धातार्य लुक्-लद
प्र. ए. जोजतीति-जोजोत्ति अनोजोतीत अभि-गात्रविनामे-लद लिट् लुद बद प्र. ए. जंभते जजंभे जंभिता जंभिष्यते
लोद लड विलिङ, प्राशीलिद, प्र. ए. नंभतां अजंभत जंभेत भिषीष्ट
खक, प्र. - भिष्ट अभिष्वत