________________
तिङन्तार्णवतरणिः-नकाराग्राममनेपदानि । ३६६ भि-गाविनामे-लट्- भते-शेषंपूर्ववत जेव-गती-लट्- जेषते-शेषंगेष्टधातुवत जेह-प्रयत्ने-लट्- जेहते-शेषंपूर्ववत न्युङ्-गती- लद लिद लुद
नोट प्र. ए. ज्यवते जुज्यते .. ज्योता जायते न्यवता
लङलिङ प्राशीर्लिङ् लुङ, प्र. ए. अज्यवत ज्यवेत ज्योषीष्ट ज्योष्ट अज्योष्यत ज्युङ-धातोहंतुगिणच्-लट्- ज्यावयते ज्युङ:-धातोस्सन्-लद- जुज्यषतेज्युङ -धातार्यङ-लट्- जाज्ययते ज्युङ-धातार्यड लुक्-लट्- जाज्यवीति-जोज्योतिजनी-प्रादुर्भावे-यन्- लट् लिद
.प्र.र. जायते जजे र्जानता निष्यते
: लोद लड विधिलिक प्रायोलिन प्र. प्र. जायतां अजायत जायेत. निषीष्ट .. लुङ् अनिष्ट ... खङ, अजनिष्यत.. हेतुर्मागणच् सन् . ए. जनयते- जिनिषते नाजायते-जंजन्यते
- यङ लुक्- जंजनीति-जंन्ति जूरी-हिसावयोहान्यो- लट् लिद
प्र. ए. जार्यते- जुजर नमु-मोक्षणे-लद जस्यते- लिट्- जेसे
. अथस्वार्थणिचभि-नाशने- सट
लिट्
लुक् । प्र. ए. जंभयते जंभयांचवे अजिजंभत अनंयिष्यत नसु-ताडने-लद- जासयते ल-वयोहानी-लट्- जारयते-जिचनुष-परितर्कणे-लट्- बोषयते- लुङ, अजूजुषत शा-नियोगे- ज्ञायते- जिच-जाययते
... इति जकारादिनात्मनेपदानि। ....
यह
४