SearchBrowseAboutContactDonate
Page Preview
Page 165
Loading...
Download File
Download File
Page Text
________________ १४ द्वि. तिङन्तार्णवतरणि:-ईकारादिपरस्मैपदानि । डयितारी दंडयितास्यः . डयितास्व: ईडयितारः ईडयितास्थ डयितास्मः यिष्यति ईडयिष्यतः यिन्ति ईडयिष्यसि दयिष्यायः ईडयिष्यथ लोट डयिष्यामि दंडयिष्याव: ईडयिष्यामः कुंडयत-डयतात् ईडय-ईडयतात ईडयता ईडयतं ईडयन्तु दंडयत लड़ ईडयानि ईडयाव दंडयाम ऐडयः ऐडयं ऐडयत ऐडयतां ऐडयन् ऐडयाव ऐडयतं ऐडयत ऐडयाम विधिलिङ ईडयेत दंडयेतां ईडयेयं ईडयाव ईडयेयुः ईडयः ईडयेतं ईडयेत স্মামীলিত ईडयाम ईझात झास्तां ईयासुः ईशाः ईयास्तं झासं ईशास्व ईडास्म रास्त म. . ऐडिडत ऐडिडतां ऐडिडाव ऐडिडतं ऐडडत. ऐडिहाम:
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy