________________
तिङन्तार्णवतरणि:-कारामात्मनेपदानि ।
१९९
ईषांचक्र ईषांचक्राले ईषांकि,
देषांचवर्षे ईषांचकाथे ईषांचलवे
ईषांचक्र ईषांचवध ईषांचकमहे
ईषिता ईषितारी इषिताः
ईषितासे . इषितासाथे ईषिताये
ईषिताहे ईषितास्वहे षितास्महे
ईषिष्यते ईषिष्यते इषिष्यन्ते
ईषिष्ये ईषिष्यावह ईषिष्यामहे
ईषिष्यसे ईषिष्येथे ईषिष्यचे लोट् ।
म. ईषस्व इयों
ईषतां
देतां
ईषावहै
ईषन्तां
ईषध्वं
ईधामहे
ऐषत ऐषेतों शेषन्त
म. ऐषथाः ऐषेयां
ऐषावहि ऐषामहि
विधिलिद
दुषेथाः दूषेयाथां
देषेय ईवहि ईमहि
ध्वं
प्राशीर्लिङ
इक्षिीष्ट
ईषिषीष्ठाः
रेषिषीय ..