SearchBrowseAboutContactDonate
Page Preview
Page 382
Loading...
Download File
Download File
Page Text
________________ सन् तिङन्तार्णवतरणिः-चकारादिपरस्मैपदानि । . ३४१ चर्च-पदने- लट् हेतुमगिणच प्र. ए. चर्वति चर्वति-चर्वयते चिर्विषति __ यङ, लुक प्र. ए. चावळते चाचर्वीति-चार्तिचह-परिकल्कन हेतुमगिणच प्र. ए. चति चाहर्यात-चाहयते चिचहिषति यङ, प्र. ए. चाचह्मते चाचहीति-चाचद्धिचूष-पालने- लट् हेतुमगिणच् . प्र. ए. चूति चषर्यात-चूषयते चुषिषति यह लुक प्र. ए. चोचूष्यते चोचूषीति-चावृष्टि चर्च-परिभाषणहिंसातर्जनेषु- लट् लट हेतुर्मागणच् प्र. ए. चर्चति चर्चात-चर्चयते यड यङ लुक प्र. ए. चिर्चिषति चाचर्च्यते चाचरीति-चार्ति चक-वप्ना- लट् . हेतुमरिणच प्र. ए. चति चाकति-चाकयते चिकिति यक यङ्, लुक प्र. ए. चाचश्यते चाचकीति-चाक्ति चहा-दानेगोदित्यन्ये- लट् हेतुर्माण प्र. ए. चणति चाणयति-चाणयते सन् प्र. ए. चिणिति-. चंचण्यते चंचणीति-चंरियचल-कंपने- लट् . हेतुमण्णिाच् प्र. ए. चात चलयति-चलयते चिचलिषति यड यड लुक् प्र. ए. चाचल्यते चाचलीति-चालित कंपनादन्यत्रचालयतीत्यादिघकास-चोप्ली-लुक् चकास्ति चकास्सि चकास्मि चकास्तः चकास्यः चक्रास्वः चकासति वकास्य .. सन् यड
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy