SearchBrowseAboutContactDonate
Page Preview
Page 381
Loading...
Download File
Download File
Page Text
________________ ३४० तिङन्तार्णवतरणिः-धकारादिपरस्मैपदानि । चुप-मंदायांगती- लट् हेतुर्मागणच सन प्र. ए. चोपति चोपर्यात-चोषयते चुचोपिति-चुचुपिति यङ् लुक प्र• ए. चोचुप्यते चोचुपीति-चोचुप्तिचय-गती-लट्- चायति-इत्यायूझं चुबि-वकसंयोगे-लट् हेतुमणिच् प्र. ए. चुंबति चुंबर्यात-चुंबयते- चुचुंबिर्षातयह यह लक प्र. ए. चोचुंब्यते चाचुंबीति-चोचुंप्तिचम-प्रटने-प्राज्यपदे) लट् . . हेतुमरिणच चमेरचोदीर्घः शितिटरे) प्र. ए. चमति-आचामति चामति-चामयते . सन् यह यह लुक.. - प्र. ए. चिर्चामति चाचम्यते चाचमीति-चान्तिचुच्च-अबिषव- लट हेतुमगिणच प्र• ए• चुच्यति चुच्चर्यात-चुच्ययते चुचुचियर्षात यङ लुक् प्र. ए. चोचुच्यते चेचुच्चीति-चोचुचितचुल्ल-भावकरणे- लद हेतुर्मागणच् । सन् प्र. ए. चुल्लति चुल्लयति-चुल्लयते चुचुल्लिति प्र. ए. चोचुल्ल्यते चोचुल्लीति-चोचुल्ति चिल्ल-शैथिल्ये- लट् हेतुर्मागणच प्र.ए. चिल्लति चिल्लति-चिल्लयते चिचिल्लिपति यह लुक प्र. ए. चेचिल्यते चेचिल्लीति-चिल्ति चेल-चलने- लट् हेतुर्मासणच् प्र. ए. चेति चेलति-चेलयते चिलिषति सन् - यड.. यङ लुक प्र. ए. चेचेल्यते चर-गती- लट् १. चरति चेचेलीति-चेल्ति हेतुमगिणच चारयति-चारयते या लुक चंचुरीति-चंचूर्ति चिचरिति प्र. ए. चंचूर्यते
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy