________________
३४० तिङन्तार्णवतरणिः-धकारादिपरस्मैपदानि । चुप-मंदायांगती- लट् हेतुर्मागणच सन प्र. ए. चोपति चोपर्यात-चोषयते चुचोपिति-चुचुपिति
यङ् लुक प्र• ए. चोचुप्यते चोचुपीति-चोचुप्तिचय-गती-लट्- चायति-इत्यायूझं चुबि-वकसंयोगे-लट्
हेतुमणिच् प्र. ए. चुंबति चुंबर्यात-चुंबयते- चुचुंबिर्षातयह
यह लक प्र. ए. चोचुंब्यते चाचुंबीति-चोचुंप्तिचम-प्रटने-प्राज्यपदे) लट् . .
हेतुमरिणच चमेरचोदीर्घः शितिटरे) प्र. ए. चमति-आचामति चामति-चामयते . सन्
यह
यह लुक.. - प्र. ए. चिर्चामति चाचम्यते चाचमीति-चान्तिचुच्च-अबिषव- लट
हेतुमगिणच प्र• ए• चुच्यति चुच्चर्यात-चुच्ययते चुचुचियर्षात
यङ लुक् प्र. ए. चोचुच्यते चेचुच्चीति-चोचुचितचुल्ल-भावकरणे- लद हेतुर्मागणच् । सन्
प्र. ए. चुल्लति चुल्लयति-चुल्लयते चुचुल्लिति
प्र. ए. चोचुल्ल्यते चोचुल्लीति-चोचुल्ति चिल्ल-शैथिल्ये- लट्
हेतुर्मागणच प्र.ए. चिल्लति चिल्लति-चिल्लयते चिचिल्लिपति
यह लुक प्र. ए. चेचिल्यते चेचिल्लीति-चिल्ति चेल-चलने- लट्
हेतुर्मासणच् प्र. ए. चेति चेलति-चेलयते चिलिषति
सन्
-
यड..
यङ लुक
प्र. ए. चेचेल्यते चर-गती- लट्
१. चरति
चेचेलीति-चेल्ति
हेतुमगिणच चारयति-चारयते
या लुक चंचुरीति-चंचूर्ति
चिचरिति
प्र. ए. चंचूर्यते