SearchBrowseAboutContactDonate
Page Preview
Page 414
Loading...
Download File
Download File
Page Text
________________ तिहन्तार्णवतरणिः-टकारादिपरस्मैपदानि। ७३ टलिता टलितारी टलितारः टेलितासि टलितास्थः ढलितास्थ स्वद टलितास्म टलितास्वः टलितास्मः टलिष्यति टलिष्यतः टलिष्यन्ति टलिष्यसि टलिष्यथः टलिष्यथ लोद टलिस्यामि टलिष्याव: टलिष्यामः दि टलतु-टलतात टलतां टलन्त टल-टलतात • टलतं टलत टलानि टलाव टलाम अटलं अटलत अटलतो पाटलन् अटल: अटलतं अटलत विधिलिक, अटलाव अटलाम म. टलेत टलेता उलेयुः टलेतं टलेत.. शाशोर्लिन टलेयं टलेव ‘टलेम टल्यास टल्यात टल्यास्तां टल्यामुः टल्या: टल्यास्त टल्यास्त . टल्यास्म अटालीत पाटाली भटालि
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy