________________
तिहन्तार्णवतरणिः-टकारादिपरस्मैपदानि।
७३
टलिता टलितारी टलितारः
टेलितासि टलितास्थः ढलितास्थ स्वद
टलितास्म टलितास्वः टलितास्मः
टलिष्यति टलिष्यतः टलिष्यन्ति
टलिष्यसि टलिष्यथः टलिष्यथ लोद
टलिस्यामि टलिष्याव: टलिष्यामः
दि
टलतु-टलतात टलतां टलन्त
टल-टलतात • टलतं टलत
टलानि टलाव टलाम
अटलं
अटलत अटलतो पाटलन्
अटल: अटलतं अटलत विधिलिक,
अटलाव अटलाम
म.
टलेत टलेता उलेयुः
टलेतं टलेत.. शाशोर्लिन
टलेयं टलेव ‘टलेम
टल्यास
टल्यात टल्यास्तां टल्यामुः
टल्या: टल्यास्त टल्यास्त
. टल्यास्म
अटालीत
पाटाली
भटालि