________________
सन
झप-प्रादानसंवरणयो:
३०२ तिङन्तार्णवतरणिः-भकारादिपरस्मैपदानि । झ-परिभाषणेहिंसासर्जनेषु- लद हेतुमपिणच ___म. ए. नझति- जयति
या प्र. ए. निझझ्षिति जाझर्यते नाझीतिझूष-वयोहानी- ' लद
म. ए. झीति अझारीत-शेषभूषवलभृरत्येके-लद-भृणाति- इति श्ना
इति झकारादिपरस्मैपदानि ।
अथ झकारादित्रात्मनेपदं ।
लद लिद . लुद लट् लोद प्र. ए. झषते जझषे झषिता झषिष्यते झषतां
ला. विधिलिङ, प्राशीर्लिङलुङ सर - प्र. ए. अझषत झषेत झषिषीष्ट अझषि अझषिष्यत झप-धातोर्णिच-लद- झापयति-भाषयते झप-धातासन-लद जिझषिषतिझप-धातार्य-लट् नाझष्यतेझप-धातोर्य लुक-लट्-जाझषीति-जाष्टिऋषी-वयोहानी-लद- झीर्यते-शेषंषधातुवत्. इति झकारादिधातवः ।
अथ टकारादिपरस्मैपदानि । टस-चक्रव्ये-शप टलति दलसि
टलामि टलतः दलथः
टलावः टन्ति टलथ
टलामः
लिद
टटाल
म. टेलिथ
टटाल-टटल
टेलतः
टेलः .
टेलिव