SearchBrowseAboutContactDonate
Page Preview
Page 413
Loading...
Download File
Download File
Page Text
________________ सन झप-प्रादानसंवरणयो: ३०२ तिङन्तार्णवतरणिः-भकारादिपरस्मैपदानि । झ-परिभाषणेहिंसासर्जनेषु- लद हेतुमपिणच ___म. ए. नझति- जयति या प्र. ए. निझझ्षिति जाझर्यते नाझीतिझूष-वयोहानी- ' लद म. ए. झीति अझारीत-शेषभूषवलभृरत्येके-लद-भृणाति- इति श्ना इति झकारादिपरस्मैपदानि । अथ झकारादित्रात्मनेपदं । लद लिद . लुद लट् लोद प्र. ए. झषते जझषे झषिता झषिष्यते झषतां ला. विधिलिङ, प्राशीर्लिङलुङ सर - प्र. ए. अझषत झषेत झषिषीष्ट अझषि अझषिष्यत झप-धातोर्णिच-लद- झापयति-भाषयते झप-धातासन-लद जिझषिषतिझप-धातार्य-लट् नाझष्यतेझप-धातोर्य लुक-लट्-जाझषीति-जाष्टिऋषी-वयोहानी-लद- झीर्यते-शेषंषधातुवत्. इति झकारादिधातवः । अथ टकारादिपरस्मैपदानि । टस-चक्रव्ये-शप टलति दलसि टलामि टलतः दलथः टलावः टन्ति टलथ टलामः लिद टटाल म. टेलिथ टटाल-टटल टेलतः टेलः . टेलिव
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy