SearchBrowseAboutContactDonate
Page Preview
Page 412
Loading...
Download File
Download File
Page Text
________________ ३१ तिङन्तार्यवतरणिः-भकारादिपरस्मैपदानि। विधिलिङ : झटेत झटतां झटेयुः झटः झटतं झटेत 'पाशीलिय झटेयं झटेव भाटेम -म. 3. झट्यात झट्यास्तां झट्यासुः भट्याः झट्यास्तं भट्यास्त झट्यासं झट्यास्व भट्यास्म १. अझाटीत-अझटीत अझाटी-अझटी: अभाष्टिषं-अटिषं द्वि. अझाटिष्टां-अझटिष्टां अझाटिष्टं-अझटिष्टं अभाटिष्व-अझटिष्व ब. “अझाटिषुः अझटिषुः अझाटिष्ट-अझटिष्ट अभाटिष्म-अझटिष्म प्र. ए. अझटिष्यत अटिष्यः . .. अटिष्यं द्विः अझटिष्यतां “अझटिष्यतं अझटिग्याव अझटिष्यन् | অন্ধবিসন अझटिव्याम झद-संघाते हेतुपिणच्- ‘लद सन् लट म. ए. झाटयति-झाटयते- निझटिषति- . प्र. ए. नाझट्यते मम-प्रदेने- लट् प्र. ए. झर्मात नाझटीति-जाझट्टिहेतुमणिच् सन् लट झमर्यात-भामयते निझमिति___ यह लुक जंझमीति-जंझन्ति हेतुमण्णिच भाषर्यात-झाषयते विविति प्र. ए. जंझम्यतेमा-हिंसाः । लद म. ए. झषति म. ए. सभाम्यते जाझवीति-जाझाष्टि- ...
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy