________________
१०१
तिङन्तार्णवतरणि:-दूकारादिपरस्मैपदिनः।
दगि-धाताईतुमणिनच् लद
लिद प्र. ए. इंगर्यात-ते इंगयांचकार-शेमितिधातुवत
इगिधातोस्सन् लट् इंजिगिषति- लुङ् ऐंजिगिषीत-शेषं पूर्ववत
इट-गती-लद
एटति
एटसः एटंति
एटसि एटथः एटथ
एठामि एटावः एटामः
लिद
इयेट
इटिथ
येट
ईटथुः
इंटिव
ईटिम
एटिता एटितारी एटितारः
एटितासि एटितास्थः एटितास्थ लद
टिसास्मि टितास्वः एटितास्मः
एठिष्यति टिष्यतः दाटयन्ति
एटिष्यसि एदिष्यथः पाटष्यथ लोद
एदिष्यामि एटिष्यावः एटिष्यामः
एटतु-एटतात् एटतां एटन्तु
एट-एटतात एटतं एटत लङ् म. ऐटः
एटानि' एटाव एटाम .
ए.
ऐटत
.