________________
तिङन्तार्णवतरणिः-इकारादिपरस्मैपदिनः । इंगिष्यतः
इंगिष्यावः इंगिष्यन्ति इंगिष्यथ इंगिष्यामः
इंगिष्यथः
लोट्
उ.
इंगतु-इंगतात् इंगतां इंगन्तु
इंग-दंगतात इंगतं इंगत
दंगानि दंगाव दंगाम
ल
म. एंगः
रंगत एंगतां एंगन
एंगतं
ऐगं ऐंगाव ऐंगाम
. ऍगत विधिलिङ्
दूंगेत
इंगेयं दंगेव
दंगेयुः
इंगे: इंगेतं इंगेत पाशीलि
इंगेम
इंग्यात् दंग्यास्तां
द्विः
इंग्याः इंग्यास्तं इंग्यास्त
इंग्यासं इंग्यास्व इंग्यास्म
दंग्यासुः
लुङ
ऐगीः
ऐगिषं
- एंगीत्
ऐगिष्टां
ऐंगिष्टं
ऐगिष्व एंगिष्म
ऐगिषुः
ऐगिष्ट
लङ् ऐगिष्यः ऐंगिष्यत ऐगिष्यत
ऐगिष्यत् . ऐगिष्यतां ऐगिष्यन् ।
द्विः ब.
ऐगि .. ऐगिष्याव ऐंगिष्याम