SearchBrowseAboutContactDonate
Page Preview
Page 143
Loading...
Download File
Download File
Page Text
________________ १०२ द्वि. ब. Vivahboo द्वि. jio is ब. द्वि. ब. द्वि. ब. तिङन्तार्णवतरणि:- दूकारादिपरस्मैपदानि । ऐटाव ऐटाम ऐटतां ऐटन प्र. एटेस् एतां टेयुः इत्यात् ट्यास्तां इट्यासुः प्र. ऐटीत ऐटिष्टां ऐटिषुः प्र· ऐटयत् ऐटिष्यतां ऐटिष्यन लट् प्र० ए० एटयति लोद प्र. ए. एटयतु-एटयतात् श्राशीर्लिङ प्र. ए. एट्यात् लट् प्र. ए. एटिटिषति ऐटतं ऐटत विधिलिङ म. ण्टेः एटेतं स्टे श्राशीर्लिङ् म. इट्याः इट्यास्तं इट्यास्त लुङ् म. ऐटीः ऐटिष्टं ऐटिष्ट लुङ् म. ऐटिष्यः ऐटिष्यतं ऐटिप्यत इद् धातोर्हेतुमग्रिणच् लिट् एटयांचकार लङ् ऐटयत् लुङ एटिट लुद एटयिता श्रस्मात्सन् लिट् एटिटियामास उ. स्टेयं स्टेव टेम उ. ट्यासं इट्यास्व इट्यास्म उ. ऐटिषं ऐटिष्व ऐटिष्म उ. ऐटिष्यं ऐटिष्याव ऐटिष्याम लट् एटयिष्यति विधिलिङ एटयेत् लड़ ऐटयिष्यत् लुद एटिटिपिता
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy