________________
तिङन्तार्णवतरणि:-इकारादिपरस्मैपदानि ।
१११
रोणात्
ऐष्णां
ऐष्णीतां ऐष्णन
ब.
ऐष्णात ऐष्णतं ऐष्णत विधिलिड्.
ऐष्णीव ऐष्मीम
इष्णीयात दूष्णीयातां दुष्णीयुः
इष्णीयां इष्णीयाव इष्णीयाम
इष्णीयाः इष्णीयातं दष्णीयात आशीर्लिङ
म. इण्याः इष्यास्तं इण्यास्त
दृष्यात् इष्यास्तां इष्यासुः
इण्यासं दृष्यास्व दूष्यास्म
ऐषीत्
. म. ऐषीः ऐषिष्टं
ऐषिष्टां
ऐषिषं ऐषिष्व ऐषिष्म
ऐषिषुः
ऐषिष्ट
..
.
ऐषिक ऐषिष्याव ऐषिष्याम
ए. षिष्यत ऐषिष्यः ऐषिष्यतां
ऐषिष्यतं . ऐषिष्यन्
ऐषिष्यत
बष-धाताईतुमण्णिजादिपूर्ववत इल-प्रेरणे
लट्
म. एलयति
एलयसि एलयतः
एलयथः एलर्यान्त
एलयथ
एलयामि एलयावः एलयामः
लिट
म.
एलयामास
एलयामासिथ
एलयामास