________________
४०
सिन्तार्णवतरणि:-धशाराध्यात्मनेपदामि ।
अषातां अषत
अधृषाथां
अधृष्यहि अष्महि
ਇਥੇ
म.
अर्धारष्यथाः अरिष्येयां अरिष्यध्वं इतिशय
ঘষ্টি अरिष्याहि মথসিমষ্টি
अधरिष्यत द्विः अधरिष्येतां ब. अरिष्यन्त धृङ्-अवध्वंसने धी-प्राधारे प्रयन् सट्
म. ए. धीयते
लिद
दिधीये
धत
जयले
लद
प्र. ए. अधीष्ट अधेष्यत
. धूरो-हिंसागत्योः-लद लिद - प्र. ए. धूर्यते । दुधरे धूरिता धरिष्यते अरिष्ट पद-अवस्थाने-शः- लट् लिट् लुट् स्वद लोट
प्र.. ए. धियते दधे धर्ता रिष्यते धियतां
ला विधिलिद प्राशीलिङ छ . स्तुद प्र. ए. अध्रियत ध्रियेत कृषीष्ट अधृत अर्धारष्यत् धुन-कंपने-लद धुनीते-धुनाति- लिट् दुधाव
स्वार्थणिच-धूपभाषार्थ:-धूपयते धूत्र-कंपने-धूनयते-धूनति-धावति-इतिचित ध्यान-शळे- लट् लिट् ___प्र. ए. ध्वनयते ध्वनयांचने ध्वयिता अदिध्वनत धेक-दर्शनदत्येके- लट्
लुर
लुट्
लए
. अथ नकाराद्यात्मनेपदानि । माध-यानोपतापैश्वाशीष्टु शप
__ लट् लिट् लुद स्लट् लोट् लद प्र. ए. नाधत ननाधे नाधिता नाधिष्यते नाधतां अनाधत