SearchBrowseAboutContactDonate
Page Preview
Page 500
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणिः-पकारादिपरस्मपदानि । ४५९ हुपच-पाके-लद पतिपृ-पालनपूरणयोः- लुः लट् पिपति पिर्षि पिम पिपूर्तः पिपर्थः पिपूर्वः पिपुरति पिपर्थ पिपर्मः लिट् ए. पिपार परिथ पपार-पपर द्वि. पिप्रतः-पपरतुः पप्रथुः-पपरयुः । पप्रिव-पपरिव ब. पप्रः-पपरुः पप्र-पपर पप्रिम-परिम ए. परिता-परीता परितासि-परीतासि परितास्मि-परीतास्मि द्विः परितारी-परीतारी परितास्यः-परीतास्थः परितास्वः-परीतास्वः ब. परितार:-परीतारः परितास्य-परीतास्थ परितास्मः-परीतास्मः ट् उ. ए. परिष्यति-परीति परिष्यसि-परीष्यसि परिष्यामि-परीष्यामि द्विः परिष्यतः-परीष्यतः परिष्यथ:-परीष्यथः परिष्याव:-परीष्याव: ब. परिन्ति-परीन्ति परिष्यथ-परीष्यथ परिष्यामः-परीष्यामः लोट् म. पिपर्तु-पिपूर्तात् पिपुती पिपुरतुः पिहि-पिपात पिपराणि पिपत पिपराव पिपूर्त पिपराम ल अपिपः अपिपती अपिपरुः अपिपः अपिपतं अपिपूर्त अपि अपिपर्व अपिपर्म
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy