________________
तिङन्तार्णवतरणिः-पकारादिपरस्मपदानि । ४५९ हुपच-पाके-लद पतिपृ-पालनपूरणयोः- लुः लट्
पिपति पिर्षि पिम पिपूर्तः पिपर्थः पिपूर्वः पिपुरति पिपर्थ पिपर्मः
लिट् ए. पिपार
परिथ
पपार-पपर द्वि. पिप्रतः-पपरतुः पप्रथुः-पपरयुः ।
पप्रिव-पपरिव ब. पप्रः-पपरुः पप्र-पपर पप्रिम-परिम
ए. परिता-परीता परितासि-परीतासि परितास्मि-परीतास्मि द्विः परितारी-परीतारी परितास्यः-परीतास्थः परितास्वः-परीतास्वः ब. परितार:-परीतारः परितास्य-परीतास्थ परितास्मः-परीतास्मः
ट्
उ.
ए. परिष्यति-परीति परिष्यसि-परीष्यसि परिष्यामि-परीष्यामि द्विः परिष्यतः-परीष्यतः परिष्यथ:-परीष्यथः परिष्याव:-परीष्याव: ब. परिन्ति-परीन्ति परिष्यथ-परीष्यथ परिष्यामः-परीष्यामः
लोट्
म.
पिपर्तु-पिपूर्तात् पिपुती पिपुरतुः
पिहि-पिपात पिपराणि पिपत
पिपराव पिपूर्त पिपराम
ल
अपिपः अपिपती अपिपरुः
अपिपः अपिपतं अपिपूर्त
अपि अपिपर्व अपिपर्म