________________
४५८
is chio fis
द्वि.
iv jio is
द्वि.
.
द्वि.
ब.
choos
ए.
द्वि.
ब.
प्र.
तिङन्तावतरणि:- पकारादिपरस्मैपदानि ।
पायतु-पायत्
पायतां
पायन्तु
प्र.
अपायत
अपायतां
अपायन्
प्र.
पायेत् पायेतां
पायेयुः
प्र.
पायात् पायास्तां
पायासुः
प्र.
पासीत् पासिष्टां
पासिषुः
प्र.
अपास्यत्
अपास्यतां
अपास्यन्
- धातोर्हेतुर्माणच्
लोद
म.
पाय- पायतात्
पायतं
पायत
लड़
म.
अपायः
अपायतं
अपायात
विधिलिङ्
म.
पायेः
पायेतं
पायेत
श्राशीर्लिङ
म.
पाया:
पायास्तं
पायास्त
लुङ्
म.
अपासी:
पासिष्टं
पासिष्ट
लड़
म.
अपास्यः
अपास्यतं
अपास्यत
उ.
पायानि
पायाव
पायाम
उ.
अपायं
अपायाव
अपायाम
उ.
पाथेयं
पाव
पायेम
उ.
पायासं
पायास्व
पायास्म
3.
पासि
पासिष्व
पासिष्म
उ.
अपास्यं
अपास्याव
अपास्याम
लट्
सन्
यड्
प्र. ए. पायर्यात - पाययते पिपासति पापायते यह लुक - पापति पापाति