SearchBrowseAboutContactDonate
Page Preview
Page 276
Loading...
Download File
Download File
Page Text
________________ लुङ तुड तिङन्तार्णवतरणि:-अकारादिपरस्मैपदानि।. ३५ क्षल-शौचकर्मणि- लद लुछ प्र. ए. चालयति चित्तलत् अक्षालयिष्यत् कल-विक्षेपे- लट् - प्र. ए. कालयति अचीकलत् अकालयिष्यत् क्षपि-क्षात्यां- .. लद • लुङ् प्र. ए. संपर्यात अचतंयत् अक्षपयिष्यत् जि-सजीवने- लट् लङ प्र. ए. संजयति अचॉजत् अतंजयिष्यत् कडि-भेटने- . लट् लिट् लुङ लड़ प्र. ए. कंडयति कंडयामास अचकंडत् अकंडयिष्यत कीट-संवरणे- लट् लिट् लुङ् लङ् प्र. ए. कीटति कीटयांबभूव अचकोटत् अकीटयिष्यत् कत-संशब्दने- लट् लुङ प्र. ए. कीर्तयति अचिकीर्ततत् -अचीकृतत् अकर्तयिष्यत् भाजः-नंदसातत्ये- लट् कवेश्च-लद प्र. ए. आनंदर्यात कल्पति-कल्पयते कुचि-पाच्छादने-सद- कुंचति कुभत्येके-लट्- कुभयतीत्यादि प-व्यक्तायांवाचि- लट्-क्लापयति-लुङ्-अचिक्रपत-लुङ-अलापयिष्यत् इति ककारादिपरस्मैपदं म. अथ ककाराद्यात्मनेपदानि-शप निदि-रिदेवने लट् निंदते लिंदसे लिंदे लिंदेते जिंदेथे विंदावहे किंदन्ते निंदध्ये निंदामहे लिद चिलिंदे चिलिंदिषे चिलिदे चिलिंदाते चलिंदाथे चिक्लिदिवहे चिलिंदिर चितिदिध्ये चिझिदिमहे,
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy