________________
१८६
तिङन्तार्णवतरणि:-ओकारादिपरस्मैपदानि । द्विः . औलंडयिष्यतां औलंडयिष्यतं आलंडयिष्याव ब. औलंडयिष्यन् औलंडयिष्यत औलंयिष्याम ओकारदत्येके-लंढयति उकादित्येके-उलंडति-अवशिष्टानिपूर्ववदूह्मानि
इति ओकारादिधातवः ।
अथ ककारादिधातवः कुथि-हिंसासक्रेशनयोः-वर्तमाने लट्-कर्तरि शप-इदित्वानुम ए. कुंथति कुंसि कुंथामि
कुंथतः कुंन्ति
कुथथः
कुथावः
कुंथथ
कुथामः
लिद
चुकुंथ
चुकुंथ
चुकुंथतुः
चुकंथिथ चुकुंथथुः चुकुथ ।
चुकुंथिव चुकुंथिम
चुकुंयुः
कुंथिता कुंथितारों कुंथितारः
कुंथितासि कुंथितास्यः कुंथितास्य
कुंथितास्मि कुंथितास्वः कुंथितास्मः
कुंथिष्यति कुंथिष्यतः कुंथियन्तिः
कुंथिसि कुंथिष्यथः कुंथिष्यथ लोद
कुंथिष्यामि कुंथिष्यावः कुंथिष्यामः
म.
कुंयानि
कुंथतु-कुंधतात कुंथ-कुंथतात द्वि. कुंथतां कुंथतं ब. . कुंथन्तु कुंधत
कंधाव
I