________________
तिङन्तार्णवतरणिः-भकारादिपरस्मैपदानि। ४८१ भृश-अधः पतने- भृश्यति-बभर्श अभृशत भंशु-अधः पतने- भृश्यति भृड-निमज्जने- भृश्यति भुजोकोटिल्ये- लद लिट् लुट लट् लोट् प्र. ए. भुजति बुभोज भोक्ता भोति भुजतु-भुजतात्
लङः विर्धािलङ प्राशीर्लिङ, लुङ प्र. ए. अभुजत् भुजेत् भुज्यात् अभातीत्
___ लङ् अभोत्यत् - इत्यादयह्मानि भुज-धाताहेतुमगिणच्- लट् ।
प्र. ए. भोजर्यात अबुभुजत अभोजयिष्यत् भुज-धातोस्सन्- बभुति अबभुतत् अबभत्यत् भुज-धातार्यङ, बाभुज्यते अबाभुजिष्ट- अबोभुजिष्यत भुज-धातार्यङ, लुक- बोभुजीति अबोभुजीत- अबोभुजिष्यत्
बोभुक्तिभस्ज-पाके-श:- भति - . भज्जते भू-भर्त्सने-श्ना• भ्र-भृणाति- भरणेत्येके भी-भये- लट् भणाति भरणइत्येके भक्ष्य-अदने लद भयर्यात अथस्वार्थणिच्- डि-कल्याणे- लट् भंडति भुवो-अवकल्कने मिश्रकरणमित्येके-चिंतनमित्येके
भावर्यात कंडादि-भिषज-चिकित्सायां-- भिषात भिष्णज-उपसेवायां भुरण-धारणपोषणया:-भुरण्यः
___ अथ मकारादिपरस्मैपदं । मंध-विलोडने- लद लिट् लुद लुट् प्र. ए. मंति- ममंध मंधिता मंधिष्यति लोट्
लङ् लिङ् पाशीलिङ प्र. ए. मंधतु-मंधतात अमंधत् मंधेत मंध्यात्
लुह अमंधीत् लङ् अमंधिष्यत् . .. ३१