________________
तिङन्तार्णवतरणिक-धकारामात्मनेपदानि । ५०९ साभ-प्रेरणे- लट्
लिट् लुद म. ए. लाभयते लाभयांच लाभयिता कंडादि० लेट-लोट-दौत्यै-पूर्वभावस्वनेच-दीप्तावित्येके
इति लकारादि।
अथ वकाराद्यात्मनेपदानि । दि-अभिवादनस्तुत्याः- लट् लिट् लुट्
प्र• ए. वंदते वंदे वंदिता वदिष्यते
लोट् लङ, लिङ, श्राशीर्लिङ, लुङ् प्र. ए. चंदतां अवंदत चंद्रेत दिषीष्ट अदिष्ट अवंदिष्यत विध-याचने- वेधते- शेर्षामधातुवत घे-याचने- वेधते- शेषंवेधातुवत वकि-कौटिल्ये
लट्
ए.. पंकते
वंकेत वंकन्ते
वंकसे वंकेथे वंकयो लिट्
धंकावहे वंकामहे
वके
घवंके ववंकाते वकिर
वकिषे ववंकाथे वकिध्ये
पकिवहे वकिमहे
लुट
वंकिता वंकितारी कितारः
बंकितासे वंकितासाथे वंकिताध्ये
बंकिताहे वकितास्वहे वंकितास्महे
किष्यते कित्येते
किष्यसे बंकियेथे
किष्ये किल्यावह
द्वि.