SearchBrowseAboutContactDonate
Page Preview
Page 107
Loading...
Download File
Download File
Page Text
________________ ६६. तिहन्तार्णवतरणि:-अकारादिपरस्मैपदिनः । are आशीत आशिष्दा . आशीः आशिष्टं . आशिर्ष আছিস आशिष्म , शिषुः । आशिष्ट आशियं ames आशिष्यत् স্মাসি आशिष्यता মাহিন आशिष्यत : ...: अशधाताहेतुमशिनच মায়িদান্ত आशिष्याम अाशिष्यन् म. ए. आशयति आशयिष्यत् आशिशत् अशधातास्सन् म. ए. अशिशिर्षात आशिशिषिष्यत् आशिशिषीत् अथस्वार्थणिच प्रह-अनादरे लद . अट्टयति . अट्टयतः । अर्यान्त . 4 अट्टयसि । अट्टयामि . अट्टयथः अट्टयावः . अट्टयथ अट्टयामः . लिद.. म. अट्टयांचकर्थ अट्टयांचकार-अट्टयांचकर अट्टयांचायुः अट्टयांचव, अट्टयांचा अट्टयांचवम अट्टयांचकार अट्टयांचक्रतु: अठ्यांचा 4 * 4 अयिता : अयतारो : अनितार.. अयितासि: अयितास्था अायतास्य अयितास्मि अायतास्वः अयितास्मः
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy