________________
३१६
तिसावतारिणः सकाराछात्मनेपदानि ।
लोट
गाहतां गाहेतां. गाहंतां
गाहस्व गाहेथां गाहध्वं
गाहावहै गाहामहे
गाहे
अगाहत अगाहेतां अगाहन्त
अगाहथाः अगाहेथां अगाहध्वं विधिलिङ्
अगाहावहे अगाहामहे
गाहेत गाहियातां गाहेरन
गाहेथाः गाहेयाथां गाहेध्वं
गाहेय गाहेबहि गाहेहि
.
प्राशीलिङ,
.
..
.
गाहिषीष्ट-घातीष्ट गाहिषीष्टाः-घातीष्टाः माहिषीयास्तां-घातीयास्तां गाहिषीयास्थां-घातीयास्यां गाहिषीरन-घातीरन् गाहिषीध्वं-घातीध्वं
गाहिषीय-घातीय दि. माहिषीर्वाह-घानीवहि . .
गाहिषीमहि-घातीमहि
उत्तम
गाहिष्ट-प्रगाढ अगाहिष्टा:-अगाठाः अगाहिषातां-अघाताता अगाहिषाथां-अघातायां अगाहिषत-अघातत अगाहिध्वं-अघावं
उत्तम . ए. अगाहिषि-अघाति
अगाहियहि-अधावहिर ": " अगाहिहि-अधात्महि