________________
तिङन्तार्णवतरणिः-रेफायात्मनेपदानि । -निराकारोपस्कारयोः लट लिट,
प्र. ए. यातयते यातयांचक्रे
ज-संयमने
द
म. ए. युंजयते
अयुयुंजत अयुजयिष्यत
इति यकाराद्यात्मनेपदानि ।
अथ रेफाद्यात्मनेपदानि । -शंकायां- लट् लिट् लुट् 7 प्र. ए. रेकते रिरके रोकिता रोकिष्यत रेकतां - लङ् लिङ प्राशीर्लिङ् लुङ लुङ, ए. अरेकत रेकेत रोकिषीष्ठ अरेकिष्ट अरोकष्यत
हेतुमगिणच्- रेकर्यात-रेकयतेरघि-गत्यर्थः- रंघते- शेषंमधिधातुवत् राघ-सामर्थ्य- राघते- शेषमाइधातुवत ए-गत- पते- शेषरकृधातुवत रभि-शब्डे- भते- शेषरघिधातुवत रेभृ-शब्दे- रेभते- शेषरेपधातुवत् रय-गतो- रयते- शेषमयधातुवत रेव-प्रवगतो- रेवते- रभृधातुवत रेष्ट-अव्यक्तशब्दे-रेषते- शेषंपूर्ववत रासु-शब्दे- रासते- शेषरावृधातुवत् ग्चदीप्तावभिप्रेतीच- लद लङ,
म. ए. रोचते- अरोचत अरोचिष्ट- शेषंमुदधातवत् । स्ट-प्रतिघाते- लट्
लङ प्र. ए. रोटते अरोटत अरोटिष्ठ- शेषं पूर्ववतराज-दीप्तौ- राजते-राजयति रराज रराजतः रजे रराजेरम-क्रिडायां- लट, लिट लुट, लट लोट प्र. ए. रमते रेमे-मिषे रंता स्यते रमतां
लङ, लिङ प्राशीलिङ लुङ, लङ, म. ए. अरमता रमेत रंसीष्ट अरंस्ता अरंस्थत रेट्ट-परिभाषणे- रेटते रिरेटे शेषरेपधातुबत ... .