SearchBrowseAboutContactDonate
Page Preview
Page 537
Loading...
Download File
Download File
Page Text
________________ ४६ तिङन्तार्णवतरणिः-यकारामात्मनेपदानि । न द्विः अतिष्यतां अतिष्येथां अतिष्यावहि अयतिष्यन्त अर्यातष्यध्वं अयतिष्याहि यत-धातोर्हेतुमगिणच्-लद लिट् लुट् प्र. ए. यातयते- यातयांचके यायिता लट् लोट् लङ प्र. ए. यायिष्यते यातयतां अयातयत यातयेत प्राशीलिङ लुङ, प्र. ए. यायिषीष्ट अयीयतत अयायिष्यत यत-धातोस्सन्- लट् लुङ प्र. ए. यितिषते अयितिषिष्ट यितिषिष्यत यत-धातोर्यड - यायत्यते अयायतिष्ट अयातिष्यत यत-धातोर्यडलक- लद लिट् लुङ, प्र. ए. यायतीति यात्ति प्रयायतीत युत-भासने लट् लिट् प्र. ए• योतते युयुते- शेषं मृतधातुवत् येष-प्रयने लट् ___प्र. ए. एषते- शेषं मेधातुवत् द-याछु-याञ्चायां-याचते-यार्चात- शेषं मातृवत् युध-संग्रहरे-श्यन लद प्र• ए. पयत्ते-योद्धा-अयुद्ध-कथंयुध्यतीति-युमिच्छ्तीत्यर्थ युज-समाधा-श्यन- युज्यते-योत्यतेयुजिर्-योगे-श्नम लद प्र. ए. युनक्ति-युंक्त-योयति-अयोतीत्-अयुजत-अयुक्त-अयुतातां युबंधने-ना लट् प्रए. युनाति-युनीते-योता अयोषीत अयोष्यत् . अथ स्वाणिच-यक्ष-पूजायां- ल लिट् प्र. ए. यतयते यक्षयांचवे अयियक्षत । बु-जुगुप्सायां- लट् लुङ प्र. ए. यावयते अययवत
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy