________________
३१
܀ ܝ ܪ ܂
तिङन्तार्णवतरशि:-गकाराक्षात्मनेपदानि।
प्राशीलिद गोदिषीष्ट गोदिषीष्ठाः गोदिषीय गोदिषीयास्तां गादिषीयास्यां गोदिनीवहि गोदिषीरन्
- गोदिषीध्वं गोदिषीमहि
म.
ܪ ܣܿ ܀
अगादिष्ट अगादिषातां अगोदिषत
अगोदिष्ठा अगादिषायां अगोदिध्वं
अगादिषि अगोदिष्यहि अगोदिमहि
अगादिष्यत द्वि. गोदिष्येतां
अगादिष्यन्त बधि-कोटिल्ये
अगोदिष्यथाः अगोदिष्येथां अशादिष्यध्वं
अगोदिष्ये अगोदिष्यावहि अगोदिष्यामहि
सद
गंधे
ह. . द्वि.
संधते पंधेते यंधन्त
संधसे गंधेथे संधध्ये लिट्
मंधावहे संधामहे
܀ ܀ ܀
जयंधे अयंधाते बधिरे
नयंधिषे अयंधाथे जयंधिध्ये
जयंधे जयंधिवहे जयंधिमहे
म.
܃ ܣܿ ܀
गंधिता यंधितारी मंधितारः
धितासे यंधितासाथे पंधिताध्ये
बंधिताहे . यंधितास्वहे यंधितास्महे
ह.
संधिष्यते
संधिव्यसे
बंधिये