________________
द्वि.
*vjco is
द्वि.
द्वि. चौहिष्येतां चौहिष्यन्त
ivajicots
श्रस्माद्धेतुमणिच्
द्वि.
ब.
द्वि.
থ
तिङन्तार्थवतरणिः - ककारादिपरस्मैपदानि ।
हिषातां
हि
A
प्र.
चौहिष्यत
लद
प्र. ए. ऊहयते
चच्छति
ऋच्छतः
चच्छन्ति
प्र.
आर
ST.
चारतुः
आरुः
ती
अतरौ
तर:
श्रहिषाथां
ओहि
प्र·
अरिष्यति
लड़
म.
श्रौहिष्यथाः श्रहिष्येथां
महिष्यध्वं
हृत्यूकारादिधातवः
अथ ऋकारादिधातवः । शप्
ऋ गतिप्रापणयोः
लंद
म.
ऋच्छसि
ऋच्छथः
चच्छथ
लिट्
म.
अरिथ
आरथुः
चार
लुद
म.
स
तस्यः
तस्य
तद
म.
चरिष्यहि
चाहिष्महि
अरिष्यसि
चौहिष्ये चहिष्यावहि
हिण्यामहि
सन्-लद ऊजिहिते
चच्छामि
चच्छविः
ऋच्छामः
उ.
चार
चारिब
चारिम
उ.
तस्म
स्वः
प्रतीस्मः
उ.
अरिष्यामि
१६५