SearchBrowseAboutContactDonate
Page Preview
Page 226
Loading...
Download File
Download File
Page Text
________________ तिहन्तार्णवतरणि:-एकारात्यात्मनेपदानि । १८५ द्विः ऐषिष्येतां ऐषिष्येयां ऐषिष्यावहि ब. ऐषिष्यन्त ऐषिष्यध्वं ऐषिष्यामहि स्थ्-धाताहेतुमगिणच- लट् लिट् लुङ प्र. ए. एषयते एषयांचने ऐषिषत, ऐयिष्यत ए-धातोस्सन लद लिट् . प्र. ए. एषिषिषते एििषषांचके ऐषिषिषिष्ट ऐधिषि षिष्यत _ इत्याग्रह्मानि अथ कंडादि-एला-विलासे-लट्-एलायते-इत्येकादिधातवः अथ ओकारादिपरस्मैपदानि शप् ओख-शोषणालमर्थयोः लट् ओखति ओखसि ओखामि अोखतः ओखथः ओखाव: मोन्ति ओखथि ओखामः लिट् ओखांचकार - • ओखांचकर्थ ओखांचकार ओखांचक्रतुः ओखांचक्रथुः ओखांचव ओखांचक्र ओखांचष्टम ओखांचा: ओखिता ओखितारी आखितारः आखितासि ओखितास्यः खितास्थ ओखितास्मि आखितास्वः आखितास्मः पोखिति जोखिष्यतः आखिन्ति आखिष्यसि मोतिष्यथ: आखिष्याच ओखिष्यामि आखिण्यावः गोखिण्यामः ब..
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy