SearchBrowseAboutContactDonate
Page Preview
Page 68
Loading...
Download File
Download File
Page Text
________________ तिङन्तार्णवतरणिः-अकादिपरस्मैपदिनः । शेषं अर्चधातुवत् .. अज-गतिक्षेपणयोः आर्धधातुकेअजधातोः रूपद्वयं भवति लट् : า 4 अति अजतः अजंति अजसि अजथः अंजथ अजामि अजावः अजामः लिद # ฆ่า สี विव्यतुः विव्यु: विवाय- वियिथ-विवेथ-आजिथ विवाय-विवय विव्यथः- विव्यिवविव्य विव्यिमलुट वेता-अजिता वेतासि-अजितासि अनितास्मि-वेतास्मि वेतारी-अजितारी वेतास्थ:-अजितास्यः अजितास्वः-वेतास्वः वेतार: अजितारः वेतास्थ-अजितास्थ अजितास्मः-वेतास्मः स. द्विः ब. # वेष्यति-अजिष्यति बेसि-अजिसि वेष्यामि-अजिष्यामि वेष्यतः-अजिष्यतः वेष्यथ:-अजिष्यथः वेष्याव:-अजिष्यावः वेष्यंति-अजिष्यति वेष्यथ-अजिष्यथ वेष्यामः-अजिण्यामः लोद .. # म. # अजानि अजतु-अजतात अजतां अजंतु ज-अजतात अजतं. अजत अजाव अजाम # # # # प्राजत आजतां भाजन म. आजः आजतं आजत आज आजाव प्राजाम
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy