SearchBrowseAboutContactDonate
Page Preview
Page 585
Loading...
Download File
Download File
Page Text
________________ ५४४ तिङन्तार्णवतरणिः-शकारामात्मनेपदानि । म. 6. अशिश्रियेतां अििश्रयन्त अशिप्रियेथां মুয়িস্মিয় अशिश्रियावधि - अशिश्रियाहि .. . अशाणण्यत अश्रयिष्यत अयिष्यथाः अयिष्ये द्वि. अश्रयिष्येतां अयिष्येथां अयिष्यार्वाह ब. अयिष्यन्त प्रयिष्यध्वं अयिष्यामहि प्रोण-वर्णगत्या:- लट् लिट् लुट् लट् लोट शोणते शुशोणे शोणिता शोणिष्यते शोणतां लङ् विधिलिङ् प्राशीर्लिङ लुछ ৪ • ঘন যখন আযিয়ীছ যু शोण- संघाते- पूर्ववत श्लोण-च- पर्ववत् । शिक्ष-विद्योपादाने- शिक्षते शुधु-शब्दकुत्सायांयेड-गता- लट् लिट् लुद सद सह । श्यायते शेश्ये श्याता. श्यास्यते अश्यायत विधिलिक प्र. स. श्यायेत श्याशीष्ट अश्यास्त अश्यास्यत शिजि-अव्यत्तेशळे-लुक्- लद म. ए. शिड़े द्विः शिंजात शिंजाथे शिंजियो शिंजते ਬsਥੇ शिजिमहे - लिद लुदलद लोद नद प्र. ए. शिंजे शिंजिता शिंजिष्यते शितां अशिंक्त विधिलिद प्राशीलिक लुक सा म. ए. शिंजीत शिंजिषीष्ट अििजष्ट अथिविष्यत शेषविनिधातुक्त- : ......... ITRITTON 3. शिवे .
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy