SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ ३३४ तिङन्तार्णवतरणिः-धकारामात्मनेपदानि । श्राशीलि. ट्टिषीयास्तां घट्टिषीयास्थां घट्टिषीवहि घटिषीरन घटिषीचं घट्टिीहि अघट्टिष्ट अघट्टिषातां अर्घा?षत अर्घाटष्ठाः अघट्टिपाथां अर्घाट्टध्वं अघट्टिषि अर्घाडवहि अघट्टिमहि ए. अर्धादृष्यत अघट्टिष्यथाः अघट्टिये द्वि. अघट्टिष्येतां अर्घादृष्येथां अर्थादृष्यार्वाह ब. अर्घादृष्यन्त अघट्टिष्यध्वं अघट्टिष्यामहि चिणिग्रहणे- लट् लिट् लुट् लट् . लोद प्र. ए. घिण्णते जिघिण्णे घिरिणता र्धािरणष्यते घिण्णतां लङ् विधिलिङ् प्राशीलिङ् प्र. ए. अघिण्णत घिण्णेत घिण्णिषीष्ट अर्धािरणष्ट लङ अघिण्णिष्यत-शेषंकथिधातुवतएणिग्रहणे-लट्- घृण्णते-शेषं घिणिधातुषत् घुणि-ग्रहणे-लद-घुण्णते-शेषं घिणिवत् घुण-भमणे- लद लिट् . लुद लोद प्र.ए. घोणते जुघुणे घोणिता घोणिष्यते घोणतां लड़ विधिलिङ् श्राशीलिङ लुङ - लड़ . प्र. ए. अघोणत घोणेत घोणिषीष्ट अघोणिष्ट अघोणिष्यत घूर्ण-भ्रमणे-लट्- पूर्णते-शेषं कुर्दधातुवत घुषि-कांतिकरणे-लद- धुंषते-शेषं घुणिवत्-घुतिकेचित घुट-शब्द-लट् घोटते-शेषं घुणधातुवत घट-चेष्टायां-लट्-घटते-विघटर्यात-शेषं घटवत घुङ-शब्दे-गती- लट् लिट् लुद लट् लोद प्र. ए. घवते जघुवे घोता घोष्यते घवतां सह विधिलिङ् पाशीलिङ लुङ प्र. ए. प्रत घवेत घोषीष्ट अघोष्ट अघोष्यत
SR No.023457
Book TitleTidantarnavatarani
Original Sutra AuthorN/A
AuthorDhanvada Gopalkrishnacharya Somayaji
PublisherE J Lazarus and Co
Publication Year1897
Total Pages620
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy