________________
३३५
. तिङन्तार्णवतरणिः-घकारामात्मनेपदानि । घूरो-हिंसावयोहान्योः-श्यन् लट्- पूर्यते-जुघरे-शेषं गरीधातुवत घट-संघाते-स्वार्थणिच् ए. घाटयते घाटयसे घाटये
घाटयेते घाटयेथे घाटयावहे घाटयन्ते घाटयध्ये घाटयामहे एवं घाटयतीत्यादिपरस्मैपदरूपाणि
लिट्
७.
घाटयांचवे घाटयांचाते घाटयांचक्रिरे
घाटयांचकृषे घाटयांचाथे घाटयांचध्ये
घाटयांचक्रे घाटयांचवहे घाटयांचमहे
घाटयिता घायितारी घाटयितारः
घाटयितासे घाटयितासाथे घाटयिताध्ये
घाटयिताहे घाटयितास्वहे घाटयितास्महे
घाटयिष्यते घाटयिष्येते घाटयिष्यन्ते
Irrः
घाटयिष्यसे घाटयिष्येथे घायष्यध्ये लोट
घाटयिष्ये घाटयिष्यावहे घाटयिष्यामहे
घाटयतां घाटयेतां घाटयन्तां
घाटयस्व घाटयेथां घाटयध्वं
लङ्
घाटयै घाटयावहै घाटयामहै
म.
म.
द्विः
अघाटयत अघाटयेतां अघाटयन्त
अघाटयथाः अघाटयेथां अघाटयध्वं
अघाटये अघाटयावहि अघाटयाहि