________________
.
तिङन्तार्णवतरणिः-खकारादात्मनेपदानि। . २१
द्विः ऋर्दिष्येतां
अर्वार्दष्येथां अर्वार्दष्यावहि ब. अर्दिष्यन्त अर्दिष्यध्वं
अर्दिष्यामहि खुर्द-धातोर्हेतुमगिणच्- खर्दयते-अचुखर्दत खुर्द-धातोस्सन- लट्- चर्खार्दषते- लुङ् अचुर्खार्दषिष्ट खुर्द-धातोर्यङ्- लट्- चोखते-अचोर्खार्दष्ट खुर्द-धातोर्यङ - लद- चोखूर्दीति-चोखर्ति डि-मंधे- लट्- खंडते-शेषंककिधातुवत खेव-सेवने- लट्- खेवते-शेषंकेवधातुवत खनु-अवधारणे- लद- खनते-शेषंककधातुवत खुङ.-शब्दे- लट्- खपते-शेषंकुधातुवत् खि-दैन्ये-नमए. खिन्ते
खिंत्से
खिन्दे द्वि. खिंदाले खिंदार्थ खिन्तुहे खिन्दन्ते खिन्ध्ये
जिद चिखिदे चिखिदिषे चिखिदे
चिखिदाते चिखिदाधे चिर्खािदिवहे ब.
चिििदरे चिविविध चिर्खािदमहे
लद
स.
खेत्ता खेत्तारी खेत्तारः
खेलासे . खेत्तासाथै खेत्ताध्ये
खेत्ताहे खेत्तावहे खेत्तामहे
खेत्स्यते खत्स्यसे
खेत्स्य खेत्स्यते खेत्स्यथे
खेत्स्यावहे खेत्स्यन्ते . . . . . .खेत्स्यध्ये. ... ... . खेत्स्यामहे