________________
तिङन्तार्णवतरणिः-ककारामात्मनेपदानि ।
. लङ-उत्तम । ए. अक्रीणां-अक्रीणि द्वि. अक्रीणीव-अक्रीणीवहि
अक्रीणीम-अक्रीणीमहि
विधिलिङ क्रीणीयात-क्रीणीत
क्रीणीयाः-क्रीथाः द्विः क्रीणीयातां-क्रीणीयतां क्रीणीयातं-क्रीणीया ब. क्रीणीयु:-क्रीणीरन् क्रीणीयात-क्रीणीध्वं
म.
उत्तम
ए.
क्रीणीयां-क्रीणीय क्रीणीयाव-क्रीणीवहि क्रीणीयाम-क्रीणीहि . प्राशीर्लिङ्ग
ब.
प्र.
ए. क्रियात-ऋषीष्ट क्रियाः-ऋषीष्ठाः क्रियासं-ऋषीय द्वि. क्रियास्तां-ऋषीयास्तां क्रियास्तं-ऋषीयास्यां क्रियास्व-ऋषीवहि ब. क्रियासुः-ऋषीरन् क्रियास्त-ऋषीध्वं क्रियास्म-ऋषीमहि
लुङ
अषीत-अवेष्ट अषी:-अक्रेष्ठाः अषं-अषि द्विः अष्टां-अवेषातां अष्ट-अक्षायां अष्व-अक्रवाह
अक्रेषुः-अक्षत अष्ट-अक्रवं अष्म-अमहि
अक्रष्यत्-अक्ष्यत अक्रेष्यः-अक्रष्यथाः अक्रष्यतां-अक्ष्यतां अक्रष्यतं-अक्रष्येथां अक्ष्यन-अक्रष्यन्त अक्ष्यतः-अक्ष्यध्वं
ਜਸ . ए. अक्रष्यं-अक्रव्ये 'द्वि. अक्रेष्याव-अक्ष्यार्वाह
- अक्रष्याम-अक्ष्यामहि