________________
१५८
म.
तिङन्तार्णवतरण:-अकारादिपरस्मैपदानि । - लिद .. .
मा ऊणुनाव जणु नुविध-अर्जुनविथ ऊ नाव अर्णनुवतः जण नुवथुः
अणु नुविव-अM निवव अणुनुउः अष्र्युनुव
जणुनविम-अणुनविम
द्वि. ब..
अणुविता-जर्णविता ऊMवितासि-अर्णवितासि अणुवितारी-अवतारी अर्णवितास्थः-ऊर्णवितास्थः अणुविता:-ऊर्णवितारः कवितास्य-जवितास्थ
ए. अर्णवितास्मि-ऊर्णवितास्मि द्वि. अणुवितास्व:-ऊर्णवितास्वः ब. अणुवितास्मः-अर्णवितास्मः
अणुविष्यति-ऊर्णविति अणुविसि-जर्णविष्यसि ऊर्ण विष्यतः-अर्णविष्यतः अणुविष्यथ:-अविष्यथ: कर्णविष्यन्ति-ऊर्णविन्ति अणुविष्यथ-जर्णविष्यथ
ए. अणुविष्यामि-कर्णविष्यामि - द्विः ऊर्णविष्याव:-ऊर्णविण्यावः . . ब. अर्णविष्यामः-जर्णविष्यामः
लोद ए. उातु-अतु-ऊणुतात अणुहि-उणुतात् ऊसवानि द्वि. अणुतां
जणुतं
अर्णवाव ब. अर्णवन्तु
ऊर्युत জান
औणात
आणुतां और्णवन्
औः और्ण आणुत...
और्णवं और्णव और्णम