________________
तिङन्तार्णव तरणि:- पकारादिपरस्मैपदानि I
लट्
लुङ
प्र. ए. पूलयति
पूल-संघाते
पुंस - श्रभिवर्धने- लट्
प्र. ए. पुंसयति पुंसयते
पूज - पूजायां
लट्
प्र. ए. पूजयति - पूजयते
ल. अपुंसयिष्यत् - अपुं तयिष्यत
पचि - विस्तारवचने - लट्
प्र. ए. पंचयत - पंचयते पिडि-संघातेलट्
प्र. ए. पिंडर्यात- पिंडयते पल्यूल- लवनपवनयोः- लट पार- कर्मसमाप्ती - अपपारत् पर्णहरितभावेलट्
प्र. ए. पर्णयति - पर्णयते
कंडादि- पंपस दुःखे पंपस्यति पयस्-प्रसृता
फक्क- नीचेर्गता-शय्- लट् प्र. ए. फक्कति पाफक्यते
विधिलिङ्
पूल येत
पड
ञ - फला - विशरणे शप्-लट्
प्र. ए. फलति
सन्
प्र. ए. पिफलिषति
फलनिष्पत्ती- लट् प्र. ए. फलति
द्वि.
पाल्यते-
य
अथ फकारादिपरस्मैपदानि । हेतुर्माणच् फक्र्यात - फक्कयते
लुक् -
अपूपुलत्-पूपुलत
लुङ्
अपुपुंसत्-अपुपुंसत
लुट् पंचयिता
लिट्
पफाल
लिट् पूजयांचकार
यङ्
पाफल्य
लङ
लोट् पिंडयतु - पिंडयितात् अपिंडयत्-त पल्पूलयति - पल्पलयते
लुङ पत्
लट् पंचयिष्यति - पंचयिष्यते
हेतुमणिच्फालयति - फालयतें
लुङ
अपर्णयिष्यत्
पाफकीति - पाफक्ति
४६३
सन्
पिफ क्षिति
यढ, लुक्पाफलीति - पाफल्ति
हेतुमणिच फालयति - फालयते
सन्
विफलियति
फेलतुः
फेलुः
यह लुक - पाफलीति- पाफलित