Book Title: Siddhaprabha Vyakaranam
Author(s): Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publisher: Rushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Catalog link: https://jainqq.org/explore/020738/1

JAIN EDUCATION INTERNATIONAL FOR PRIVATE AND PERSONAL USE ONLY
Page #1 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pU. munizrI huM sasAgarajI ma. tathA pU. munizrI labdhi sA, ma. tathI pU. munizrI prabodha sA. ma. AdinI nizrAmAM sAhityamaMdiramAM upadhAna karanArA zrAvaka zrAvIkAo taraphathI pU zramaNa vargane rAAnadAna. - [ pAlItANA saM' 2007 saubhAgya paMcamI, For Private and Personal Use Only Page #2 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ko zrI siddhaprabhA-vyAkaraNam zrI siddhahaimazabdAnuzAsanAnugataM ( uNAdisUtranyAyadhAtvakAdikramayutaM) prakAzikAkarpaTavANijyazreSThi-mIThAbhAi kalyANacaMdanAmnyA zrIsaMghasaMsthayA samarpitadravyeNa mAlavadezAntargatazrIratnapurIya- zrIRSabhadevajI kezarImalajI nAmnI zrIzvetAMbarasaMsthA 43 Aarke mudrayitAindauranagare zrIjainabandhumudraNAlayAdhipaH zreSThi juhAramala mizrIlAla pAlarecA. TERJE 3 vIra saM. 2460 vikrama saM. 1990 krAisTa 1934 pratayaH 250 * paNyaM 3-8-0 sarve'dhikArAH svAyattAH sthApitAH 2ii prAptisthAnaM zrIjainAnanda pustakAlaya gopIpurA surata. For Private and Personal Use Only Page #3 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir For Private and Personal Use Only Page #4 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upakramaH sarveSAM zemuSImatAM viditacarametad yaduta sarvA'pi bhASA vinA vyavasthAM vyavahartRNAmakauzalaM vyakIkuryAt , vizeSatazca saMskRtA yA kevalamadhunA zAstranicayameva nizritA, na tu lokavyavahAraM sA lezato'pi zobhitavatI, atastasyAstu vinA vyavasthAM kautaskutI samyagvyavasthitiH, vyavasthApakaM ca tasyA vyAkaraNameveti zAstrANyadhijigamiSNAmAdita eva tasyopayogaH, paramarSayastu spaSTamUcurvAGmayavistare yadutAdhyetaiva vyAkaraNasya mRSAvAdaviramaNamalaM rakSituM, tathA ca spaSTamevaitat yaduta vinA vyAkaraNAdhyayanaM na sadgatilipsApUrtiH na ca durgatipAta rakSA, ata eva ca kalikAlasarvajJopapadaiH zrIhemacandrasUribhimunitrayeNApUritamapi pUritaM svayaM vyAkaraNaM, kiMca nimnalikhitA nUtanatAtra viduSAmavazyamavalokanIyAH 1 aSTAdhyAyIkramo'tra prAyaH prakriyAkramAnativRttiH 2 dhAtupAThe padakrameNa akArAdyantakrameNa ca pAThaH 3 uNAdiSu paraHsahasreSvapi akArAdyantakrameNaiva pAThaH (vinA kramamapi dhAtUNAdisUtrAnveSaNamatraiva ) evaM vividhAzcarya: kRdvidhAnamapyetat vyAkaraNaM svalpaprajJAnAmadhyetuM dhArayituM ca duSkaramiti saMkSepArthameSo'trodyamo'smAkaM, viditatacA vidvAMsaH atratya skhalanAsadbhAvaM kSaMsyaMte yataH svabhAva evaiSa etepAmiti shN|| 2460 AzvinazuklA dvitIyA mahezAne / nivedakaH zramaNasaMghasevakaH AnandasAgara: For Private and Personal Use Only Page #5 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrIsiddhaprabhAgata viSayAnukramaH www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir akArAdikrame dvAdazapRSThIyA atrAGkAH, SoDazapRSThIye tu tadanusAreNa viSayaH SoDazIyaH 2 dhAvat saMjJA svarasandhiH asandhiH vyaMjana sandhiH rasandhiH svarAnta puMliMgAH svarAntastrIliMgAH svarAntanapuMsakaM vyaJjanAnta puMliMgAH vyaJjanAntastrIliMgAH vyaJjanAntanapuMsakaM yuSmadasmadI avyayAni strIpratyayAH kArakANi dvAdazIyaH 2 yAvat 4 5 8 10 15 17 18 21 22 23 25 31 36 43. For Private and Personal Use Only 10 13 20 22 23 28 29 30 33 42 47 58 Page #6 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 120 121 125 126 126 128 136 samAsAH mvAdayaH adAdayaH (hvAdiyutaH) divAdayaH svAdayaH tudAdayaH rudhAdayaH tanAdayaH RyAdayaH curAdayaH NigantAH samantAH yaGantAH yaDlubantAH nAmadhAtavaH kaNDvAdayaH pavyavasthA bhAvakarmaprakriyA karmakartRprakriyA vibhaktivyavasthA 102 104 105 138 140 142 108 144 110 147 111 148 113 151 114 114 152 153 158 118 For Private and Personal Use Only Page #7 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kRdantA 121 122 126 kRtyAH katRpratyayAH karmopapadAH ktaktavatU kvasukAnazatrAnazaH zIlAdyarthAH bhAvAdhikAra ktvAkhNamadhikAra: 129 130 133 138 163 168 171 173 174 183 141 186 prAkRta 147 152 153 200 201 203 saMjJAdayaH SaD liGgAni yuSmadasmadI avyayAni samAsA: taddhitAH gaNadhAtavaH NigaMtAdiprakriyAH kRdaMtA: 155 156 204 205 163 214 215 220. 164 168 taddhitAH 179 prArajitIyAH For Private and Personal Use Only Page #8 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra samUhArthakAH vikArAdyarthakAH nivAsAdyarthakAH devatAdyarthakAH vezyAdyarthakAH zeSArthAH jitAdyarthAH ikaNAdhikAraH yeyAdyadhikAraH bhAvAdhikAraH kSetrAdyadhikAraH pramANAdyadhikAraH matvAdyAH taraptamadhikAraH kadhikAraH dvitvAdhikAraH liMgavivekaH uNAdayaH sUtrAkArAdiH nyAyAkArAdiH dhAvakArAdiH chaMdAMsi www.kobatirth.org ( 4 ) 176 176 178 179 179 185 187 190 191 193 195 196 198 200 202 202 203 239 1-54 Acharya Shri Kailassagarsuri Gyanmandir 54-57 57-84 84-87 For Private and Personal Use Only 230 231 233 234 235 242 245 248 251 253 255 257 262 264 265 266 267 313 1-69 69-71 71-106 106-110 Page #9 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra pRSThaM 10 25 50 58 61 64 65 67 76 81 86 86 87 88 89 95 lAIna 2 1 10 1 1 8 10 V 5 3 2 www.kobatirth.org ( 5 ) zuddhipatrakam / azuddhaH kato ghamaH kumahadbhyA 2-9-93 bhraSTAne rAnu 4-4-79 Acharya Shri Kailassagarsuri Gyanmandir SNa karmaNiGa pyayatryaMvyaMjene dhugU 4-1-202 dhAye samucchrAya lIGa 3-4-90 4-4-37 zuddhaH X For Private and Personal Use Only dharmaH kumahadbhyAM 2-3-93 bhraSTrAne rAdanu 4-4-78 nnn kamerNiG pvayvyaMjane dhUg 4-2-102 dhAnye samucchrAye lID 3-4-80 4-2-37 pRSTha 10 X 1-1-27 adhAtuvibhaktivAkyamarthavannAma, svArthI dravyaM jiMgaM saMkhyA zaktirityabhidhayo'rthaH samuccayAdidyatyo'rthaH, vRkSaH buddhi:, avibhaktIti strIkRttadvitapratyayAnAM syAt, ajA kartA Page #10 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 103 106 106 107 108 110 113 113 116 117 119 120 121 123 124 125 127 135 136 136 136 1 4 11 7 12 6 1 13 11 9 13 9 13 www.kobatirth.org ( 6 ) lIGlIno nagaNA RtAM 3-4 3-4-23 7-4-36 parAnoH 3-4-65 5-4-3 5-4-11 gattharthAkarmaka svAmI 4-1-114 sakRt 5-1-125 4-2-66 4-2.75 krane Acharya Shri Kailassagarsuri Gyanmandir 5-3-104 5-3-103 4-3-105 For Private and Personal Use Only lIlino na gRNA RmatAM 3-4-14 3-4-22 7-4-38 3-3-101 parAnoH 3-4-69 5-4-7 5-4-27 gatyarthAkarmaka0 svAmi0 4-1-14 zakRt 5-1-126 4-2-65 4-2-76 krame 5-3-103 5-3-104 5-3-105 Page #11 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 7 ) 138 139 141 h h 141 142 h h h h 144 145 146 146 148 h h 148 h upasagAt upasagAMta 5-4-54 5-4-53 5-5-88 5.4.88 dyaryayyAM dyayyaryA 1.296 1-216 haritakyAmito harItakyAmIto mahArASTe mahArASTra 1-80 1-179 alAva vA'lAbba0 1-58 1-158 hihihiM hihihiM 2-120 2-130 snAma snama0 2-026 2-206 iyasyA IyasyA0 vasvArthe dhAsvAthai, navallo 4-161 4-162 4.150 4-151 kRpo 4-178 4-177 sase sraMse. h h m s 150 151 154 156 156 159 159 8 159 1 krapo 159 160 . 4 For Private and Personal Use Only Page #12 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (8) 3 160 162 164 164 165 168 170 170 170 170 171 * or or 9 murv or 3-148 3-147 4-140 4-180 4.246 2.247 2-248 dvaDhe 2-228 2-128 daivA devA0 6-1-1976-1-137 , pANDA ,6-1-104pANDA0 pIlA bA''yana vA''yana. vidAde 6-1-41 vidAde 6.1-51 kalyANA kalyANyA 6-1-225 6-1-125 pAlu 172 172 173 173 175 175 177 74.25 7-4-24 praSThAdyaH pRSThAdyaH na dyA nadyAM dekiNa derikaNa 7-4-49 7.4.49 178 13 For Private and Personal Use Only Page #13 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra 180 180 181 181 184 184 187 191 191 191 193 196 198 199 200 201 231 234 m my now 3 3 6 11 13 14 1 20ovvv M 1 11 1 3 www.kobatirth.org ( 9 ) eSamo 7-4-15 6-3-44 vAnta anantyaMta 7-3-43 76 bA hya 6-3-102 nivRtte, 7-2-22 7-2-23padArdhyaM 7-1-23pAdyAyeM 7-2-24 7-4-60 dhanahariNye dIrghazva 234 231 Acharya Shri Kailassagarsuri Gyanmandir -X--- aiSamo 7-4-16 6-3-54 77 For Private and Personal Use Only bAhya0 6-3-202 nirvRtte, 7-1-22 7-1-24 7-4-50 dhanahiraNye ddIrghazva vAnti0 anatyaM te 7-3-46 231 234 Page #14 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (10) ziSTAni sNskRte| adaso'kamAyanaNoH 32 // 33 na SaSThathA luba, AmuSyaputrikA aamussyaaynnH|| abhiniSThAnaH 2 / 3 / 23 uNAdayaH 5 / 2 / 93 keze vA 3 / 2 / 102 zirasaH zIrSan , shiirssnnyaaH| ato ma Ane 44114 vardhamAnaH / paiGgAkSIputrAderIyaH 6 / 2 / 102 devatArthe prAcAM nagarasya 74 / 26 pUrvottarayovRddhiH, sauhmanAgaraH / bahuSvastriyAM 6 / 1 / 124 ghantasya durlap, paJcAlAnAmapatyAni pnycaalaaH| yazcorasaH 63212 tulyadizyarthe, caattsiH| ye'vaNe 3 / 2 / 100 nAsikAyA nas, nasyaM / veH skando'ktayoH 2 / 3151 / SaH, veSkantA / zastrajIvisaMghAcyaD vA, sa diH, zAbaroM shvraaH| samAsAntaH 73269 svapo NAvuH 4 / 1 / 62 pUrvasya, suSyApayiSyati / bhRtipratyayAnmAsAdikaH 733940 pnyckmaasikH| manurnabhogiro vati // 124 na pdN| For Private and Personal Use Only Page #15 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (11) prAkRte AkrandeIharaH 41131 haH sadAdau, 172 sai sayA Ihare vA 1151 aadertH| eradIto mmI vA 3284 etadaH / otpUtarabadaranavamAlikAnavaphalikApUgaphale 11170 kSmAilAghAratne'ntyavyaJjanAt 2 / 101 pUrvo't / graho valageNhaharamaMganiruvArAhipaccuAH 4 / 209 ghUrNo ghulagholaghummapahallAH 4 / 117 caturazcattAro cauro cattAri na dIrghA No 31125 caturo vA 3117 dIrghaH, bhisAdiSu / cho'kSyAdau 2017 saMyuktasya / tiryazcastiricchaH 2 / 143 / dhanuSo vA 122 hH| vA''maMtryAt sau maH 3337 svasrAdeH palite vA za212 to lH|| bho duhalihavaharudhAmuccAtaH 4 / 245 karmabhAve / madhUke vA 11122 u. laghuke lahoH 2 / 122 vyatyayaH vairAdau vA 11152 aiH| For Private and Personal Use Only Page #16 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 12 ) saptatIra: za220 taH hro lhaH 276 styetaani| dviheto| 42 pRSThe. dheghAzA0 / 65 kSeH kSI / 126 kiro / 135 atha / 145 i. svapnA. 144 dAmanyA0 202 For Private and Personal Use Only Page #17 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrIvItarAgAya nmH| praNamya paramAtmAnaM, sAdhuzabdArthadarzinam / jinaM sarvajJamarhantaM, vIraM siddhaprabhAM bruve // 1 // 1-1-1 aham zAstrAdau praNidheyam / 1-1-2 siddhiH syAdvAdAt nityAnityatvAdhanekadharmazabalaikavastvaGgIkArarUpAt / 1-1.3 lokAt anuktAnAM kriyAguNAdisaMjJAnAM paranityAntaraGgAnavakAzAnAM paraM balIya ityAdinyAyAnAM ca siddhiH| aAiIuURRlala / eaioau| aNaH| kakhagaghaGa / cachajajhana / TaThaDaDhaNa / tthddhn| pphbbhm| yaralava / zaSasaha / iti vrnnaamnaayH| tatra-1-1-4 audantAH svarAH, saMjJA 1 paribhASA2'dhikAra 3 vidhi 4 pratiSedha 5 niyama 6 vikalpa 7 samuccayA8 tidezA 9 nuvAdeSu 10 saMjJA'tra / 1-1-5 ekadvitrimAtrA hasvadIrghaplutAH svarAH, mAtrA kAlavizeSaH, dvandvAdyantapadaM pratyekaM, aiuRla. ekamAtrA hasvAH,AIURlaeaioau dvimAtrA dIrghAH, a3 33 u3 ityAdyAstrimAtrAH plutAH / 1-1-6 anavarNA nAmI svraaH| 1-1-7ldantAH samAnAH svraaH||1-1-8 eaioau sandhyakSaram ,naiSAMdasvAH |1-1-9aNaH anusvaarvisauN|1-1-10kaadiynyjnN haantH|1-1-11apnycmaantHstho dhuT kaadiH| 1.1.12paJcako vargaH kAdimAnteSu, kctttpaaH| For Private and Personal Use Only Page #18 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 2 ) 1-1-13 AdyadvitIyazaSasA aghoSAH kakhacachaTaThatathapaphazaSasa / 1-1-14 anyo ghoSavAn / 1-9-15 yaralavA antaHsthAH / 1-1-16 aMaH 5ka pazaSasAH zid / 1-1-17 tulyasthAnAsyaprayatnaH svaH, akavargahajihvAmUlIyavisargANAM kaNThaH, icavargayazAnAM tAlu, RTavargaraSANAM mUrdhA, latavargalasAnAM dantAH, upavargepadhmAnIyAnAmoSThau, eai kaNThatAlu, oo kaNThoSThaM, vo dantoSThyaH, GaJaNanamA anunAsikAzca, sapaJcamAntastho ha urasyaH, zaSasahA USmANaH / yatne spRSTo varSANAM, ISatspRSTo'ntaH sthAnAM, ISadvivRta USmaNAM, vivRtaH svarANAM / 1-1-37 aprayogIt, tasya lopaH / 1-1-38 anantaH paJcamyAH pratyayaH vihitaH // iti saMjJA 1 / 1-2-21 ivarNAderasve svare yavaralam / 7-4-105 saptamyA pUrvasya yathAsaMkhyamanudezaH samAnAM dadhy atra / 1-3-32 adIrghAdvirAmaikavyaJjane svarAdarhasyAnu dve vA / 7-4-104paJcamyA nirdiSTe parasya, virAmo'vasAnam, dadhdhy atra, yAvatsaMbhavastAvadvidhistataH tvakkk, virAme dvitve punardvitvam, saMyukte'pIti / 7-4- 109 sthAnIvAvarNavidhau, iti nAtrevaM, varNavidhitvAt, avarNeti panthAH ka iSTaH ura keNa / 7-4-110 svarasya pare prAvidhau AdezaH sthAnIveti sthAni / 7-4-111 na sandhiGIyakvidvidIrghAsadvidhAvaskluki sthAnivadAdezaH svarasyeti yo dvitvavidhau nevaM, asiddhamityasya For Private and Personal Use Only Page #19 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 3 ) bAdhanAya dvIti, 'samAne' tyato 'lilA' yAvatsandhiH / 1-3-49 tRtIyastRtIyacaturthe ghuTaH svaH daddhy atra / 1-3-34tato'syAH, aJvargAdantasthAyA dve vA daddhyy atra, svarahInasaMyoge dadhyyatra dadhyyatra daddhyatra dadhyatra, ivarNAderiti paJcamyAM dadhi yatra, madhvAsanaM krAdiH lit / 1-3-38 putrasyAdin putrAdinyAkroze na dve, putrAdinI pApe / 1-3-31 hadirhasvarasyAnu dve navA svara - pUrvAt, naveti vikalpAnuvRtyartham, arheti vyaktistena na 'saMyogasyAdA' viti tvakk ityatra kaluk, mahyyatra / 1-2-23edaitosyA svare, saMniyogaziSTAnAme kA pAye'nyatamasyAdhyapAya ityasve iti nAtra, munaye rAyau / 1-2-24 odauto'vAn svare, lavanaM glAvau / 1-2-25 vyakye pratyaye odauto'vAvau / 7-4-114 saptamyA Adi: vizeSaNaM, gavyaM nAvyaM / 1-2-26 Rto rastaddhite yi pitryaM / 1-3-24svare vA avarNabhobhago'ghobhyaH padAntavyo - lugasandhiH, ta iha, antaraMga bahiraMgAditi na dIrghaH, tayiha, tAviha tA iha / 1-2-1samAnAnAM tena dIrghaH shaikH| 7-4-120 AsannaH svasthAnamAnAdibhiH, daMDAgraM dadhIdaM bhAnUdayaH, sarva vAkyaM sAvadhAraNaM tannAtra syAdvAdaH, bahuvacanAd hasvAdi / 1-2-3 lata lR RbhyAM vA ikAraH lakAraH / 1-2-4 Rto vA tau ca RlabhyAM dRla vA Rla ca, pinRSabhaH hotlakAraH pitRSabhaH / 1-2-5 RstayoH RkAralakArayoH, kRSabhaH hotRkAraH 1-2-6 avarNasyevarNAdinaidodarala saha, devezaH zuddhodakaM / 1-3-48 , For Private and Personal Use Only Page #20 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org , Acharya Shri Kailassagarsuri Gyanmandir ( 4 ) ghuTo dhuTi sve vA vyaJjanAlluk, tavardhiH tavArddhaH / 1-3-33 aJvargasyAntaHsthAtaH dve vA'nu, salkkAraH sallkkAraH sallkAraH salkAraH / 1-2-12 aidaut sandhyakSaraiH avarNasya saha, saindrI tavaudanaH / 1-2-13 UTA avarNasyauH, lauH pauH / 1-2-14 prasyaiSaiSyoDhodayU he svareNAvarNasyaidotau, praiSaH preSyaH, arthavadgrahaNe nAnarthakasyeti UDheH proDhayati eSeH preSate ca, 'upasargasye' tyasyedaM bAdhakaM 'nomAGI' tyasyeti preSaH, noha iti / 1-2-15 svairasvairyakSauhiNyAM aidautau, svairaH, svairI tAcchilikA diNini, nAmagrahaNe liGgaviziSTasyApi grahaNamiti svairiNI, akSauhiNI / 1-2-7 RNe pradazArNavasanakaMbalavatsaravatsatarasyAr saha RtA, prArNa, vizeSeNa sAmAnyaM bAdhyate natu sAmAnyena vizeSa ityarna, parjanyavallakSaNapravRtteH pra RNaM / 1-2-8 Rte tRtIyAsamAse, duHkhArttaH / 1-2-9 RtyArupasargasya dhAtau parAdhnati, punarAgrahaNAnAtra hrasvaH, yena dhAtunA yuktAH prAdayastaM pratyevopasargasaMjJA tena pracchakaH / 1-2 - 10 nAmni vA''r upasargAvarNasyarkArAdau nAmadhAtau prArSabhIyati prarSabhIyati, praRSabhIyatIti / 1-2-11 lRtyAlvA, upAlkArayati upalkArIyati / 1-2-16 aniyoge lugeve avarNasya iva / 1-2-17 vauSThautI samAse, bimboSThI bimboSThI sthUlotuH sthUlautuH / 1-2-18 omAGa, upehi, ubhayasthAnaniSpanno'nyataravyapadezabhAgiti AGatra, adyom / 1-2-19 upasargasyAniNedhedoti, prejate parokhati / 1-2-20vA nAmni, For Private and Personal Use Only Page #21 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 5 ) upeDakIyati upaiDakIyati proghayati praughIyati / 1-2-27 edotaH padAnte'sya luka, te'tra paTo'tra / 1-2-28 gornA - manyavo'kSa padAnte otaH, gavAkSaH, anyatra go'kSANi, gavAkSANIti / 1-2-29 svare vA'nakSe, gavAgraM go'yaM, ota iti citragavidaM / 9 - 2 - 31 vAstyasandhiH, goagraM / 1-2-30 indre, gavendrayajJaH // iti svarasandhiH 2 / 1-2-32 pluto'nitau svare'sandhiH, suzloka 3 Agaccha, itau beti / 1-2-22 hrasvo'pade vA ivarNAderasve strare, na cennimittanimittinAvekatra pade, kumAri atra, hasvAnna yaH, kumAryatra, kumArI atreti, ati eti, samAse nanudakaM, anuvyacaladityakhaMDamavyayaM / 1-2-2 Rlati hrasvo vA samAnAnAM brahma RSiH, hrasvavidhernAr, brahmarSiH, bahuvacanAt R RSabhaH / 7-4-89 saMmatyasUyAkopakutsaneSvAdyAmantrayamAdau svareSvantyaH plutaH, svarasya hrasvadIrghaplutA ityanityastena svare - Sviti, eSu AdyamAmantryaM dvirAdyasya cAntyaH svaraH pluto vA, mANavaka 3 mANavaka ! / 7-4-90 bhartsane paryAyeNa vA plutaH AmantryaM dvizva, caura 3 caura, caura caura 3, caura caura / 7-4-91 tyAdeH sAkAGkSasyAGgena yuktasyAMzo vA plutaH bhartsane, aGga kUja 3 ghAtayiSyAmi tvAM / 7-4-92 kSiyAzIH praiSe tyAdyantyasya vAkyAntarAkAMkSasyAntyo'zaH pluto vA, kSiyA AcArAd zreSaH, siddhAntamadhyeSISThAH 3 adhyeSISThA vA tarka ca / 7-4-93 citI d For Private and Personal Use Only Page #22 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vArthe vAkyasyAntyaH svaro vA plutaH,agnizvidbhAyA3t bhAyAdvA / 7-4-94 pratizravaNanigRhyAnuyoge vAntyaH svaraH, gAM me dehi, dadAmi 3 dadAmi vA / 7-4.95 vicAre pUrvasya antyaH plu. tovA, ahirnu 3 ahirnu vA rajjurnu7-4-96omaH prArambhe svaro vA plutaH, o3m ombA RSabhamRSabhagAminaM praNamata / 7-4-97 heH praznAkhyAne vAntyaH plutaH, akArSIH kaTaM ?, akArSa hi 3 hi vaa| 7-4-98 prazne ca pratipadaM plutaH cAduttare vA, agamaH 3 grAmAzn agamaH grAmAn ? vA, agama3m grAmA3n agamam grAmAn vA / 74.99 dUrAdAmantryasya guruvaiko'nantyo'pi lanRt vA plutaH, bho devadatta3 devadatta saktUn piba devada3 tta devadatta vaa|7-4-180 haiheSveSAmeva svaraH plutaH dUrAdAmantrye, he3 maitra Agaccha, Agaccha hai3 mitra // 7-4-101 astrIzUdre pratyabhivAde bhogotranAmno vA'ntyaH svaraH plutaH, abhivAdaye maitro'haM, bho AyuSmAnodha bho 3: bho vaa| 1-2.33 i 3 vA svare'sandhiH , lunIhi 3 iti lunIhIti vA / 1-2-34 IdUdeda dvivacanaM, munI ityAha, prakRtivadanukaraNaM, pacete iti, anI 3 itIti, tanimittakasandhiniSedhAt tave AsAte / dampatIveti / 1-2-35 adomumI, amumuIcA amI atra / 1-2-36 cAdiH svaro'nAG kevalaH,AevaM nu manyase I IdRzaH sNsaarH| AGISadarthebhivyaktI kriyAyoge'vadhAvapi / A vAkye smaraNeca syAdAH sNtaapprkopyoH||1||1-2-37 odantaH cAdira For Private and Personal Use Only Page #23 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (7) sandhiH ,aho atra,svarAdau nu mitho'tra / 1-2-38 sau navetau odanto'sandhiH, viSNo iti viSNaviti / 1-2-39 OM cob, u~ iti viti u iti / 1-2-40 aJvargAtsvare vo'san uovA, kimyuktaM kimu uktaM, vAste, nityatvAt prAgvatvamasattvAd dvitvaM ca, nanirdiSTasyAnityatvAt tadvvasya / 1-2-41 aiuvarNasyAnte'nunAsiko'nIdAdeH vA, dadhiM madhu, agnI ityAdau na, anto viraamH| 1-3-52 na sandhiH virAme, dadhi atra / vAkyAdanyatra nityaH sandhiH / ityasandhiH 3 / / 1-3-60 tavargasya zcavargaSTavargAbhyAM yoge caTavauM, taca zete, yaM vidhiM pratyupadezo'narthakaH sa vidhirbAdhyate iti na tRtIyaH,paraM yasya tu vidhenimittamasti nAsau vidhirbAdhyate iti syAt, prAkRte prAksthite'lpanimitte cAntaraGge pratyayika bahiHsthitaM bahunimittaM ca bahiraMgamasiddhaM tena na kaH, taccarati rAjJaH peSTA taDInam iTTe / 1-3-61 sasya zaSau avargaSTavargAbhyAM yoge, vRzcati 'nAmyantaHsthe' tyAdinA na SatvamasiddhatvAt, dhanuSSu bmbhnnssi| 1-3-62 na zAt tavargasya cavargaH, ashnute| 1-3-63 padAntAdRvargAdanAmnagarInavateH satavargayoH na paTavargoM,SaNNa nayAH, anunAsikAdanu dvitvaM, SaNNAm / 1-3-64 Si tavargasya padAnte na TavargaH, tiirthkRtssoddshH|2-1-76dhuttstRtiiyH pdaante| 1.1.20 tadantaM padam syAdyantaM tyAdyantaM ca, antagrahaNAt saMzottarapadAdhikAre pratyayagrahaNe pratyayamAtrasya grahaNaM, na tadantasya / For Private and Personal Use Only Page #24 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (6) 1-1-21 nAma sidayvyaJjane padaM, vAgbhiH kasyAdiH kAdiriti visargAnusvArayorvyaJjanatve / 2-1-89 padasya saMyogAntalugiti kho luki ghuTtve ca gaH sudugbhyAM / 1-3-1 tRtIyasya paJcame padAnte vA'nunAsikaH, tannayanaM, pare do'saccAnna nalopaH, anunAsike vyaJjanasya na ca hrasvAditi dviH tva iti / maNDUkaplutyA'sattvAt kakummaNDalamityatra nAnusvAraH / 1-3-2 pratyaye ca padAnte paJcame tRtIyasyAnunAsikaH, cinmayaM, cAdatra vA'nuvRttirna, apekSAto'dhikAra iti tvnityH| 1-3-65 lilo padAnte tavargasya, tallunAti bhavAMllikhati, nakArasyAnunAsikalatvArthaM lAviti tena 'vA'STana A' ityatra na sAnunAsika AH, varNaikadezo'pi varNagrahaNena gRhyate iti tallRkAraH / 1-3-44 udaH sthAstambhaH salluk utthAtA, ut sthAnImati tUrdhvArtha ut / 1-3-3 tato hazcaturthaH tRtIyAt pUrvasavarNo vA padAnte, taddhitaM tad hitaM / 1-3-14 tau mumo vyaJjane svau padAnte'nusvArAnunAsikau, tvaM karoSi tvaG karoSi saMbhave vyabhicAre ca vizeSaNamarthavaditi morapadAnte caMkramyate cakramyate, tvantarasItyAdau 'no'prazAna' ityAdinA na sakAraH lAkSaNikatvAt |1-3-39mnaaN ghuDvarge'ntyo'padAnte svo'nu, gantA azcita, vargAntyarthaM vargeti, anusvAramapIti / 1-3-40 ziDDhe'nusvAraH, puMsi yazAMsi, bahuvacanAt bRMhaNaM daMza ityAdau na NatvaJatvadvitvAdi / 1-3-15 manayavalapare he padAnte mo'nusvA " For Private and Personal Use Only Page #25 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir rAnunAsikau,kina hanute kiM nute / 1-3-16samrAT / 1-3-17 NoH kaTAvantau ziTi navA padAnte, prA zete, prAG zete, sugaNTsu sugaNasu / 1-3-4prathamAdadhuTi zazchaH padAnte vA,prAG chete,AdezabAdhanAyAntAviti, paJcamyA tu pratyayatA tato nAmatvaM syAdizca / 1-3-59 zivyAdyasya dvitIyo vA, aphsaraH; prAva zete sugaNThasu ceti / 1-3-36 tataH ziTaH prathamadvitIyAdvA dviH,sugaNTssu / 1-3-18DnaH sAtso'zvaH padAnte vA, SaDtsIdanti, SaTsIdantIti,bhavAntsAdhuH, sakAryamAdezazasyeti azva iti,tena madhugiti / 1-3-19naH zi Jc vA padAnte'zci, bhavAJca chUraH bhavAb zUraH bhavAJ chUraH bhavAn shuurH| 1-3-27 hasvAda pano dve padAnte svare, kurvannAste, asiddhatvAna nnH| 1-3-12 ssaTi samaH so'ntAdezo'nusvArAnunAsikau ca pUrvasya, saMsskartA sa~sskartA |1-3-13luksmH ssaTi,saskartA,pRthagyogAnAnusvArAdyanuvRttiH, anunAsika iti saMskartA |1-3-35shittH prathamadvitIyasya vA dviH, saskkato,AdezAnunAsikAd dvitve tvaJ cchAtraH / 1-3-9 pumo'ziTyaghoSe'khyAgi raH adhudapare'nusvArAnunAsikau ca pUrvasya, se puMzcalIti n| 2-3-3 puMsaH ra: kakhapaphi saH, puMskAmyati puMskAmyati / 1-3-10 nRnaH peSu vA ro'nusvArAnunAsikau ca pUrvasya, bahuvacanAnAdhuTparatAtra / 1-3.53 raH padAnte visargastayoH viraamaaghossyornu|1-3-5 raH kakhapaphayoH kapo vA padAnte, pAhi paahi|1-3-11 For Private and Personal Use Only Page #26 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (10) dviH kAnaH kAni saH anusvArAnunAsikau ca pUrvasya, kAMskAn kA~skAn , nAtra rutvaM rAnuvRttau sagrahaNAt , amukhyavyaJjanatvAcca na 'padasye ti / 1-3-8 no'prazAno'nusvArAnunAsikau ca pUrvasyAdhuTapare caTate sadvitIye zaSasAH padAnte, AgamounusvAra Adezo'nunAsikaH,bhavA~zvarati bhavAMzcarati / 7-4-121 sambandhinAM sambandhe iti shaaNsttH|1-3-30svrebhyH cho dviH, padAntanivRttaye bahutvaM |1-3-50aghosse prathamo'ziTaH dhuTo'nu, devacchatraM / 1-3-28 anAGmAGo dIrghAdvA chaH dve rUpe padAnte, jambUcchAyA jambUchAyA / 1.3-29 plutAdvA dIrghAt padAnte cho dviH, indrabhUte 3 chatraM cchatraM vA Anaya, hrasvadIrghApadiSTaM na plutasyeti sUtram , vizeSaNaM tu sthAnopacArAt / 1-3-47 vyaJjanAtpazcamAntaHsthAyAH sarUpe vA luk, AdityyaH aadityH| 1-3-23 vyoH avarNAtpadAnte ghoSavati lugasandhiH,vRkSa gacchati, kvipyabhAvAd vici, anAdau svarajayoranyato'pIti tena sAdhyudayaH / / iti vyaJjanasandhiH 4 / // 2-1-72 so ruH padAnte, asattve'pi Satve sappiSSu / 1-3-54 khyAgi padAnte ro visarga eva, jinA khyAtaH, nAnubadhakRtAnyasArUpyAnekasvaratvAnekavarNatvAni, giranubandhagrahaNe sAmAnyasya 'aro' riti varjanAt / 1-3-55 ziTyaghoSAt ro visarga eva padAnte,sarpiHpsAtam ,na sapatvAdi / 1-3-56vyatyaye lugvA 'ghoSapare ziTi, ka skhalati kaH skhalati / 1-3.6zaSase zaSasaM For Private and Personal Use Only Page #27 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (11) vAraH padAnte, punazzete punaH zete kassAdhuH kaH sAdhuH, neto vikalpa iti vA / 1-3.7 caTate sadvitIye zaSasAH, mAtazcarati mAtaSTIkate,zaSavidhAnaM dhuTastRtIyatvavAraNAya asiddhaM bahiraGgamantaraGge iti nyAyastvanityastena babhuvuSa ityAdAvuntvamiti, na ca jaDau, vyaktyukteH, yathAsaMkhyatvAya na cchtttthtthe| 1.3.20 ato'ti roruH padAnte, ko'rthaH / 1-3-21 ghoSavati padAnte'to roruH, ko devaH / 1-3-22 avarNabhobhago'gholuMgasandhiH ro?pavati padAnte, dhArmikA jayanti bho gacchasi, kecit sau bhavadbhagavadaghavatAmete,tanna, dvivacanAdyabhAvAt ,sanniyogeti lucA'sandhiH uttraarthH| 1-3-26 roryaH avarNabhobhago'yobhyaH padAnte svare, kayAste, asatvAdro ta AH, bhoyiha bho iha / 1-3-25 aspaSTAvavarNAtvanuni vA, avarNabhobhago'ghobhyo vayoraspaSTau kyoM svare, bho yatra bho yu kayu, avarNAtvanuji vA, paTaviha paTaviha tayiha tayiha, roryo lopa utri, bhoAdeH svare ceti / 1-3-57 aroH supi raH rephasya, gIrSu, na visargaSakArau / 2-1-75 ro lupyari ahaH, ahardadAti / 2-1-74 ahaH padAnte ruH, ahorUpaM ahoramate / 2-1-60 NaSamasatpare syAdividhau ca, dIrghAhAH,patve Natvamasat ,pare2-1-90syAdividhaura-1-98 yaavt| 1-3-58 vAharpatyAdayaH, aharpatiH ahaHpatiH ahaH patiH evaM gItidhUrpatI he pracetA pracetaH / 2-3-14 bhrAtuSputrakaskAdayaH, bhrAtuSputraH paramasarpiSkuMDikA paramadhanuSkapAlaM paramaba For Private and Personal Use Only Page #28 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir hippUlaH paramayajuSpAtraM, samastArthamidaM, kaskaH kautaskutaH zunaskarNaH sadyaskAlaH sadyaskrIH sAdhaskraH bhAskaraH ahaskaraH ayaskADaM tamaskAMDaM ayaskAMtaH ayaskuMDa medaspiDaH ayaspiDaH / 1-3-41 ro re luga dIrghazvAdidutaH pUrvasyAnu, punA ramate, anviti ahorUpaM / 1-3-42 DhastaDDhe lug dIrghazcAdidutaH, lIDhaM gUDhaM, cakRDDve ityatra Dhadvitve tatvAbhAvAna luga , anviti meDhA / 1-3-45 tadaH se svare pAdArthA luka, saiSa dAzarathI rAmaH, 'roya' ityasyApavAdastena so'haM, pAdArtheti sa eSa bharato rAjA, zabdArthAnukaraNe prakRtivadanukaraNaM na zabdAnukaraNe iti tdH| 1-3-46 etadazca vyaJjane'nagnasamAse seluka, cAttadaH, cakAro yasmAtparastatsajAtIyameva samuccinoti, sa dadAti eSa dadAti paramaiSa dadAti,tanmadhyapatitastadgrahaNena gRhyate iti prApta anagiti, sako yAti, nA kriyAsambandhAt nabuktaM tatsadRze iti nAtra / 2-3-1 namaspuraso gateH kakhapaphiraH saH,namaskaroti puraskaroti namaskRtya,anyatra nmHkRtvaa||2-3-2tirso vA, tiraskRtya tiraskRtya, tiraskRtveti / 2-3-4 ziro'dhasaH pade samAsaikye rasaH ziraspadam adhaspadam , kacidubhayagaterakRtrime pade / 2-3-5 ataH kRkamikaMsakuMbhakuzAkarNIpAtre'navyayasya saH saH samAsaikye, ayaskAraH, ANi payaskAmI, ayaskumbhakapAlAni payaspAtrI, aneti upapayaHkAraH, gatikAraketyatra kvigrahaNAtpratyayAntAvatra kRkamI,Ne payaHkAmA, kaMsa For Private and Personal Use Only Page #29 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 13 ) grahaNAdavyutpannAnyuNAdIni / 2-3-6 pratyaye'navyayasya kakhapaphi raH saH payaspAzaM payaskalpaM payaskaM / 2-3-7 roH kAmye anavyayasya saH, payaskAmyati, siddhe satyArambho niyamAya dvAH kAmyati / 2-3-8 nAminastayoH SaH kalpapAzakapratyaye raH kAmye ca roH, sarpiSpAzaM dhanuSkalpaM dhAnuSkaM sarpiSkAmyati / 2-3-9 nidurbahirAviSprAducaturAM kakhapaki raH paH, niSpItaM catuSpAtraM, ekadezavikRtamananyavaditi ni3Skula !, bahutvAnnirdunissAM / 2-3-10 suco vA, catuSpacati catuH pacati, svaM rUpaM zabdasyAzabdasaMjJAyAmityanityastena vikalpena, paratvAd / 2- 3-11 vesuso'pekSAyAM sarpiSkaroti sarpiH karoti, pratyayApratyayayoH pratyayasyeti muniH karoti, muhuravyutpannaM cakruSkulAnIti / 2-3 - 12 naikArthe'kriye, sarpi kAlakaM / 2-3-13 samAsesamastasya pUrveNa, sarpiSkRtya dhanuSkhaMDaM / 7-4-115 pratyayaH prakRtyAdeH vizeSaNamiti nAtra, bahusarpiSpAtraM atra bahuH pratyayaH iti rasandhiH // 5 // $ karttA AkSikaH, avAkyeti citraguH bahuguDaH, anukAryAnukaraNayostu vivakSAdhInaiva nAmasaMjJA tena gavityayamAha pacatimAha / 1-1- 19 styAdirvibhaktiH, syAdayaH subantAH tivAdyAH syAmahiparyantAzca vibhaktayaH / 1-1-18 syojasamIza sadAbhyAM bhisGebhyAMbhyasGasibhyAMbhyasGamaoAmUGiossupAM trayI trayI prathamAdiH saptamyantA nAmnaH, AdezagrahAya bahutvaM / For Private and Personal Use Only Page #30 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 14 ) 1 7-4-118 paraH prakRteH pratyayaH devaH / 3-1-119 syAdAvasaMkhyeyaH samAnazabdAnAmekaH zeSaH, devau, saMkhyAdvizatI navatayaH / yatra tulyaM rUpaM ( mAtarau ) anuprayoga mAmyaM ( tAbhyAM veti ca / 2-1-113 lugasyAdetyapade evottare iti lukasaMbhave 1-4-1 ata AH syAdau jasbhyAmye / 7-4-113 vizeSaNamantaH, devAH / 2-2-129 jAtyAkhyAyAM navaiko'saMkhyo bahuvat, saMpanno yavaH saMpannA yavAH / 2-2 - 32 Amantraye prathamA / 1-4-44 adetaH syamolukka Amantrye, he deva he devau he devA', amgrahaNAt katarat, AmantryAbhivyaktaye dezabdaH / 1-4-46samAnAdamotaH lugU, devam devau / 1 4 49 zasoDatA sazca naH puMsi saha dIrghaH samAnasya, devAn, strItvAtyAgAcca zcAH, nAnbAcIyamAnanivRttau pradhAnasya nivRttiriti natvAbhAve'pi dIrghatA, dIrghatvAyogAdgAH, arthataH strItve'pi dArAn / 1-4-5 TAGasorinasyau adantAt devena devAbhyAM / 1 4 2 bhisa aim, arthadazAdvibhaktipariNAmastenAta ityadantAt / 7-4-108 pratyayasya va sarvasya vidhiH devaiH / sannipAtalakSaNo vidhiranimittaM tadvighAtasyetyanityastena nirjarasaiH edrahusityataH sAvakAzAnniravakAzaM balIya idam / 1-4-6 DeGasyoryAtau ataH, devAya devAbhyAM / 1-4-4 ehusbhosi syAdAvataH devebhyaH devAt devAbhyAm devebhyaH devasya devayoH / 1-4-32 hrasvApazca Amo nAmU, cAstrIdUtaH / 1-4-47 dIrgho nAmya tisRcatasRSaH AmAdeze samA " " For Private and Personal Use Only Page #31 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (15) nasya, devAnAm deve devyoH| 2-3-15 nAmyantaHsthAkavargAt padAntaH kRtasya saH ziinAntare'pi SaH, deveSu, pRthagnopAdAnAt ziTA nakAreNa veti nisse atra yantare puMsu atra mo'nusvAre ca na SaH / sarvavizva (dravyAvayavaprakAraguNAnAM kAtsnya) ubha umayaT anya anyatara itara Datara Datama tva tvat nema samasimau sarvArthI pUrvaparA'varadakSiNottarAparAdharANi vyavasthAyAM svamajJAtidhanAkhyAyAm antaraM bahiryogopasaMvyAnayorapuri tya tad yad adam idam etad eka ( anyArtho'pi) dvi yuSmad bhavatu asmad kiM iti sarvAdistriliMgo'saMjJAyAM, hetvarthe sarvavibhaktyarthamubhatvadviyuSmadasmadbhavataH, anyatamanivRttaye'nyataraH, sarvAdiH sa iti, prakRtigrahaNe svArthikapratyayAntagrahaNAt anyasyArthikAbhAvAya itaraDatamau, puMvadbhAvAkDadrayaH anyatyadAderAH tyadAdiH zeSaH Ayanizca phalaM, tvakapitRka ityatrAntaraGgatvAtpAgaka, tvatkapitRka iti / 1-4-9 jasa i. sarvAderataH, sarve / 2.3-63 ravarNAnno Na ekapade'nantyasyAlacaTatavargazasAntare, sarveNa, ekazabdasya niyamArthatvena carmanAsikaH / 1-4-7 sAdeH smaismAtI DeDasyoradantAta, sarvasmai, sarvasmAt / 1-4-15 avarNasyAmaH sAm sarvAdeH, sarveSAm / 1-4-8 : smin sarvAderataH, sarvasmin / nityadvitve ubhazabdaH, ubhau, advitva ubhayaH, ubhaye ubhayasmin / 14-16 navabhyaH pUrvebhya ismAsmin vA jasGasiDInAM, For Private and Personal Use Only Page #32 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 16 ) pUrve pUrvAH pUrvasmAt pUrvAt antarasmin antare bAhye zATake vA / 1-4 -10 nemArdhaprathamacaramatayAyAlpakatipayasya vA ato jasa iH, neme nemAH dvitaye dvitayAH dvaye dvayAH ardhakAH, saMjJAyAM nemAH, ekaH saMkhyAnyAsahAyAdvitIyArthaH / 1-4-11 dvandve vA sarvAderjasa iH, dantakatame dantakatamAH / 1-4 -12 na sarvAdiH dvaMdve sarvAdiH, katarakatamAnAM puMvadbhAvAt kapi katarakatamakA ityeva, anyArthatve priyasarvAya / 1-4-13 tRtIyAntAtpUrvAvaraM yoge na sarvAdiH, pUrvAya mAsena / pratyayalospi pratyayalakSaNaM kArya vijJAyata iti varSAvarAya / 1-4-14 tIyaM GitkArye vA sarvAdiH, dvitIyasmai dvitIyAya, prAtipadikAprAtipadikayoH prAtipadikasyaiva grahaNaM paTujAtIyAya, nirjaraH / 2-1-3 jarAyA jarasa vA svarAdau syAdau, svAnyasamba ndhini / 7-4-107 anekavarNaH sarvasya, paraM nirdizyamAnasyAdezAH, nirjarasau nirjarasaH nirjarAna nirjarasA nirjaraiH nirjarasaiH nirjarasaH 2, inAtorapIti / 2-1-101 dantapAdanAsikAhRdayAsRgyUSodakadoryakRcchakRto datpanna mhRdasan yuSannudanadoSanyakaJzakanvA zasAdau syAdau, dataH dantAn datA dantena dadbhyAM padaH pAdAn padA pAdena padbhyAM pAdAbhyAm yUSAn / 1-1-29 puMstriyoH syamaujam ghuT / 2-1-108 ano'sya luk GIsyAdyaghuTsvare, yUSNaH yuSNA / 2-1-91 nAmno no'nahaH luk padAnte, yUSabhyAM, asavAnAta For Private and Personal Use Only Page #33 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 17 ) AH, devAniti na nAma / 2-1-109 IGau vA ano'sya luka, yUSNi yUSaNi / 2-1-100 mAsanizAsanasya zasAdau lugvA / 7-4-106 SaSThayAntyasya, mAsaH mAsAn mAbhyAM mAbhiH sthAnitvena mAddbhyAmiti dvayorahvorbhavo yahnaH 11-4-50 saMkhyAsAyaverahasyAhana Gau vA yahi dUthahani, vigatamaho vyahnaH, sAyamanhaH sAyAnhaH, ata eva malopaH / 2-1-107 lugAtosnApaH GIsyAdyaghuTsvare, hAhaH hAhoH hAhi dhAtoriti, muniH / 1-4-21 iduto'kharIdUt autA saha, munI, pareNApIyAdezena nedUtkAryabAdha ityatreH / 1-4-22 jasyedot idutaH, munayaH / 1 -4-41 hrasvasya guNaH sinA''mantraye / 3-3-2 guNo'redot RivarNAnAM, he sune, gauNamukhyayormukhye kAryasaMpratyaya iti sthAnino dIrghatve munIn // 14- 24 TaH puMsi nA idutaH, muninA / 1-4-23 Gityaditi idutoredotau, munaye / 1 4 35 edodbhyAM GasiGaso raH, muneH muneH / 1-4-25 GiDauMH idutaH, 2-1-114 DityantyasvarAdeH luk, sunau| laMbakarNavat tadguNasaMvijJAnAt pitA / 1-4-84 RduzanaspurudaMzo'nehasazca zeSaserDAH, cAt sakhyuH, sakhA, ito'nuvRtteH sakhIH, sakhIyateH kvip / 1-4-83 sakhyurito'zAvet zeSe ghuTi, sakhAyau, eka-dezetItaH / 1-4-27 na nAGidet kevalasakhipateH, sakhyA, saMkhye, bahupatyA bahusakhyeti / 1-4-36 khitikhItIya ur For Private and Personal Use Only Page #34 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 18 ) > " GasiGaso'ditaH sakhyuH saha khena sakhaH taM icchati sakhIH / viziSTAtidiSTo na prakRtAdhikAraM bAdhate, kvivantA dhAtutvaM no manti zabdatvaM ca pratipadya te 2-1-50 dhAtorivarNovarNasyeyuva svare pratyaye itIyi prApte 2-1-56 yo'nekasvarasya dhAtorivarNasya, sakhyuH patyuH patimicchati patIH patyuH / 2-1-61 ktAdezo'Si asana, lUnyuH / 1-4-26 kevalasakhipaterauH GiH, sakhyau, vidhAnAdInna / pUjitaH sakhA susakhA susakhAyau susakhinA susakhaye sukheH susakhau, patiH patyA patye patyuH patyau, patAviti, lakSaNapratipadoktayoH pratipadasyeti atisakhiH atisakheH / ktibiivcnaantH| 1-4-54 DatiSNaH saMkhyAyA lup jazzasoH, kati priyakatayaH / 7-4-112 lupyayvRllenatna sthAnikArya iti nait, katiSu / nityabahuvacanAntastriH, trayaH / 1-4-34 trestrayaH AmaH, trayANAm, ati trayANAmiti, dvidvivacanAntaH / 2-1-41 AdveraH tyadAdInAM syAdau tasAdau ca dvau dvayoH atithyo', vAtapramyaH vAtapramyAM vAtapramI, kvivantavAtapramIzabde / 2-1-58 kviDaterasudhiyastau ivarNeAvarNayova svare, vAtapramyaM vAtapramyi, kvivRtteriti paramaniyauM / bahuvyaH zreyasyo yasya sa bahuzreyasI 1-4-45 dIrghaGa pAnvyaJjanAt seH luk / 7-4-115pratyayaHprakRtyAdervizeSaNaM, bahuzreyasI, dIrgheti atikhaTvaH, vyaJjanAdinyukhAsrad, 'padasye' tyasyAsazvAt / 1-4-43 nityadidUdvisvarAmpArthasya hrasvaH sinA''mantraye, he bahuzreyasi / / 1-4-29 For Private and Personal Use Only Page #35 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 19 / strIdUtaH DitAM daidAsadAradAm , bahuzreyasyai, nityanIti prAmaNye, bahuzreyasInAM bahuzreyasyAM, atilakSmI, kumArImicchan kumArI, kvivantAnoM dhAtutvaM zabdatvaM ceti kumAyau~ kumArya kumArINAM kumAryA, prdhyo| dhAtau saMyogAbhAvAt 2-1-52 saMyogAt dhAtorboriyut svare pratyaye iti neya unnyau, nIH niyo / 1-4-51 niya Am DeH, niyAM, yavakriyau yavakriyi, sudhIH sudhiyo| 2-1-54 striyAH ivarNasya svare pratyaye iya, atistriyau atistryH| 2-1-55 vA'mzasi, atistriyaM atikhi atitriNA atistrI, prabhurmunivat , vArNAtprAkRtamityuttve prApte 2-1-57 syAdA vaH dhAtoranekasvarasya, vasumicchantau vasvo, vasvaH / 1-4-91 kuzastunastRca puMsi ghuTi, koSTA / 1-4-38 tRsvasRnaptRneSTutvaSTakSatta hotRpotRprazAstro ghuTyAra, koSTAro, nAnyeSAmAriti svasrAdi, prastotrukSetrugAtRpratihapratisthAtRRNAmapyAriti / 1-4-92 TAdau svare vA kuzastunastRc, kroSTrA kroSTunA, kroSTun iti 1-4-37 Rto Dar usiGasoH, koSTuH, nityatvAnAm kroSTranAM / 1-4-39 aauM ca RtaH, cAd ghuTi, kroSTari, hUhUH hUhau, luvau luvAM, aticamUH aticambai, khalapUH khlpvau| 2-1-59 inpunavarSAkArairbhuvaH vaH svarAdau, varSAmvau, punarvaH, makAre dRmbhUn , kAravAM, karabhvau kArAbhvAviti / niyamAt svayaMbhuvau, kA kartArau he karttaH ! kartRNAM kartari / pitA pitarau, nA nrau| 1-4-48nurvA nAmi dIrghaH nRNAM nRNAM,gauNatve'pi For Private and Personal Use Only Page #36 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (20) / 1-4-40 mAturmAtaH putre'he sinA''mantrye, he gArgAmAta ! kRH ko kraH , seH sayau sayaH he se ! / 1-4-74 ota aura ghuTi, dyauH|1-4-75 A amzaso'tA otaH, dyAm dyaaH,sudyaaH| 12-1-5 A rAyo vyaJjane, atirAH he atirAH atirAbhyAm raaye| glauH glAvi / iti svarAnta puMlliMgAH // -x atha striilinggaaH| mAlA / 1-4-20 autA sahApa et , mAle maalaaH|1-4-42 edApAsinA''mantrye, he mAle maalaaH|1-4-19ttausyet ApaH, maalyaa| 1-4-17 Apo DintAM yaiyAsyAsyAm, mAlAyai mAlAyAH2 mAlayoH mAlAyAm , bahukhavAyai vissttraay| AdantaH somapAH sompH| 2-4-18At striyAmApa , sarvA / 1-4.18 saryAdeDampUrvAH yaiyAsyAsyAm Apo chitA, sarvasyai sarvasyAH sarvAsAma, dvitIyasyai dvitIyAyai, ambA he amba he priyAmba!, dvisvareti he ambADe !, jarA jarasau jare jarasaH jarAH, ApA vyavadhAnAt atijare, nasAnasA nobhyAm, nizaH nizA nibhyAM nicchu, niczu iti, nizzabde tu 2-1-87 yajasRjamajarAjabhrAjabhrasjavazvaparivrAjaH zaH SaH dhuTi pratyaye padAnte ca, cho'pi Sa iti, niDbhyAm nitsu, matIH matyA / 1-4-28 striyAM DintAM vA daidAma2dAm idutaH, mataye matye - For Private and Personal Use Only Page #37 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 21 ) mateH matyAH matau matyAm, jIvapatyai jIvapataye, priyabuddhaye atizakaTyai ca puruSAyetyeva / 2-1-1 tricaturasti sRcatasR syAdau striyAM / 2-1-2 RRto raH svare'ni syAdau etayo', tisraH tisraH tisRNAm priyatisA nA, priyatisrau, AgamAtsarvadeza ityanIti / 14-59 anato lup klIve syamoH, priyatisu, ami priyatri iti / 1-4-64 anAmsvare no'ntaH nAmyantAnnapuMsakAt / 1-4-56 aurIH klIve, priyatisRNI / 1-4-55 napuMsakasya ziH jazzaseAH / 1-4-65 svarAcchau klIve no'ntaH 1-1-28 zirSudra klIbe / 1-4-85 ni dIrghaH zeSaghuTpare, priyatisRNi, asiddhatvAnna kaca, saMbuddhau luci sthAnitvAtpriyatisR, priyAstrayo yasyAH sA priyatriH, upasarjanatve Gau ghuTi cAni ravikalpa iti, jazzasornityaM, ani svare vikalpa iti ca / 1-4-62 vA'nyataH pumA~STAdI svare napuMsakasya, jAtizabdavanna guNadravyakriyAnimittAnAM svata liGgaM parArthe prayujyamAnaH zabdo vatimantareNApi vadarthaM gamayatIti puMvat priyatitrA priyatisRNA, dve dvAbhyAM nadI nadyau, ita ityukteH sakhI sakhyau sakhyAH, lakSmI, strI he tri striyau strIma striyam strIH striyaH striyai strINAM prAgeva strIdUtoH kArya, strImicchatIti strIstAn striyaH, dhAtutvAnnityamiya / atistri' atistriyaH atistriyA / 1 4 30 veyuvo'striyA GitAM daidAsUdAsUdAm, samAsArthasya strItve anyatheti ca, atra dIrghatrI " For Private and Personal Use Only Page #38 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (22) varjanAt striyAM GitAmiti atistriyai atistraye atistrINAM atisriyAM atistrI, zrIH zriyau zriyaH he zrIH zriyai zriye / / 1-4-31 Amo nAmvA iyuvaH strIdUto'striyAH, zrINAM zriyAM atizrINAm atizriyAm, pradhIlakSmIvat, prakRSTA dhIriti pradhIH pradhyaM pradhyaH, sudhIH zrIvat , senAnIH senAnyo senAnInAm , kaTAvai, kaTaguvAm / 2-1-53 bhUznoH saMyogAdorun ,dhruvau bhrvH| 1-4.93 striyAm kruzastunastRca, ninimitta iti paJcakroSbhirityatra DInivRttAvapi tRj / 2-4-1 striyAM nRto'svasrAdeH koSTrI, svasA duhitA nanAndA yAtA mAtA tisraH catasraH iti svastrAdi, vibhaktinimittayorapi tisRcatasroH pAThaH sanipAtanyAyasyAnityatvArthaH, tenAtidanyA yA setyAdau GayApau / punarbhUH he punarbhuriti punarbhU he khalapUH / 2-3-76 kavargakasvaravati pUrvapadarapuruttarapadAntasyAgamasya syAdezca nasya NaH, natu pakvasya, punrpuunnaam|svsaa svasarau mAtA maatrau| iti striilinggaaH|| 1-4.57 ataH syamo'm napuMsakasya, kulaM kule kulAni he kula, tRtIyAdau puMvat , evaM jJAnAdayaH / 1-4-58 paJcato'. nyAderanekatarasya daH syamoH klIve / 1-3-51 virAme vA'ziTo dhuTaH prathamaH, anyat anyad , syama iti he anyat, priyAnyaM kulaM, ekataraM anyatamaM, atijarasaM amgrahaNAt sanipAtAnityatvaM atijaraM / 1-4-60 jaraso vA klIve syamorlaka, atijaraH, dvitIyAma iti syamAravijarasameveti ca, atijarasI ati - - - For Private and Personal Use Only Page #39 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 23 ) jre| 1-4-66 dhuTAM prAk svarAt dhuTaH zau no'ntH| 1-4-86 nsmahatoH zeSa ghuTi dIrghaH,atijarAMsi, bahutvAd dhuDvayAdapi prAg kASThatarikSa, varNapaNe jAtigrahaNamityanityaH, atijarasaiH, hRdayaM zasi handi hRdA, udabhyAM udne, AsnA AsabhyaH Asni Asani, Asani iti / 2-4-97 klISe hasvaH, kIlAlapaM, edaitoriva odautozrota , kIlAlapena / 7-4-119 sparddha para iti isvatvaM, vAri vAriNI vArINi / 1-4-61 nAmino lugvA klIve syamoH, he vAre pakSe lub he vAri vAriNA vAriNe vAriNAma, niyA ninA niyAM nini, kumAryai kumAriNe, atisakhIni, 11-4-63 dadhyasthisakthyakSNo'ntasyAn TAdau svare, damA, dani. dadhani priyadadhnA, samAsAntAgamasaMjJAjJApakagaNananirdidhAnyanityAnIti na kac, anvidhAnAnAgamavAdhaH, sudhi he sudhi he sudhe sudhiyA sudhinA, priyakroSTrani priyakoSTrA priyakoSTunA, mRdunA mRdave, pIlane, kA kartRNA, atihinA, atiriNA atirAbhyAM atirINAM atirANamiti, nyAyAH sthavirayaSTiprAyA iti sabhipAtAzrayaNAnAzrayaNe, anyataH klIbatvAbhAvAna.tra puMvadvAvaH // iti napuMsakaliMgAH // anyavyAkaraNapAThisahAdhyAyasaukaryAya hayavaralaGa jaNanamajaDadagabajhaDhadhaSabhakhaphachaThathacaTatakapazaSasa iti vyaJjanAnteSu krmH|2-1-82 ho dhuTpadAnte DhaH, liT liD liDtsu, asacAlliNmAnityatra na mo vH| 2-1-83 bhvAderdAde? hasya dhuda For Private and Personal Use Only Page #40 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 24 ) padAnte, dhuk dhum / 2-1-77 gaDadabAdezcaturthAntasyaikasvarasyAdezcaturthaH sdhvozca pratyaye, cAt padAnte, dhukSu, jaJjabbhyAm jaJjapsu,pratyayeti niyame'pi ubhayeti niyamAd dhaddhva iti syAt natu daddhva iti pratyaye, dAmaliTsu / 2-1.84 muhadruhasnuhasniho vA ghaH dhuTpadAnte, dhruk dhrug dhruT dhruD dhrukSu dhruTsu / 1-4-82 vAH zeSe ghuTi anaDuccaturorukArasya / 1-472 anaDuhaH sau prAgno'ntaH dhuTaH, anavAn anaDvAhI / 1-4-81 utto'naDuccaturo vaH Amanvye sau, he anaDvan priyAnaDvan andduhaa| 2.1.68 sraMsadhvaMsakvassanaDaho daH padAnte, anaDudbhyAm, santakkas iti kass, yena nAprApte yo vidhirArabhyate sa tasya bAdhaka iti DhatvabAdhaH, anaDutsu / 2-1-117 diva aura sau, dyauH, na svarAnantarye sthAnIveti : Avo nAsiddhatvaM, divau / 2-1-118 uH padAnte'nUt, divaH dyubhyAM, anUditi bubhavati, niranuvaMdhagrahaNAna dhAtoH, catvAraH cturH| 1-4-33 saMkhyAnAM pUrNA Amo nAm , caturNAm priycturaam| 1-3-37 na rAt svare ziTo dviH, caturpu priyacatvAH priyacatvArau he priyacatvaH 12-1-67 mo no mvozca dhAtoH, cAt padAntAnuvRttiH, prazAn prazAmau / 2-1-40kimaH kastasAdau ca thamante, cAt syAdau,kaH ke, sAko'pi, atikim / 2-1-38 ayamiyaM puMstriyoH sau idamaH, ayam , atIdaM pumAn ,ayakamiti |2-1-39domaa syAdI idamA, imau| 2-1-37 TausyanaH idamaH, anena imakena / 2-1-36 For Private and Personal Use Only Page #41 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (25) anak vyaJjanAdAvidam ad , Adha-tavadekasmin AbhyAM ebhiH| 1-4-3 idamadaso'kyeva ato bhisa ais, imakaiH, evakAro nAniSTArthI zAstrapravRttirityasyAnityatvAt / 2-1-34 idamaH anvAdeze ( kathitAnukathane ) dvitIyATausyenad avRttyante, uddiSTo'yaM zrutaskandho'tho enamanujAnIta, imakayoH zobhanaM zIlamatho enayomahatI kiirtiH| 2-1-35 ad vyaJjane sAka idamavRttyante'nvAdeze, imakasmai atho asmai, etado'pyaditi, raajaa| 2-1-92 nAmavye, anantarasyaiva vidhiniSedho veti na no luka he rAjan rAjJaH rAjIna raajnyi| 2-1-63 bhvAdernAmino dIghoM oyejane, pratidInaH, kvaciditi divaH kvani divan dinnA dadhivrajyA, nAtra dhAto vauM nAmI ca / 2-1-111 na vamantasaMyogAt ano'sya luka, tattvadRzvanA / 1-4-87 inhanapUSAyamNaH zisyoH dIrghaH zeSa eva sau, vRtrahA vRtrahaNau / 2-1-112 hano ho nH| 2-3-94 hano ghi antare no No na, vRtramaH vRtrahANa vRtrani, plIhAnau, aninasmangrahaNAnyarthavatA cAnarthakana ca sadantavidhiriti vAggamI, vAgminI, daNDI, pUSNA, aryamA |2-1-106shvnyuvnmghono GIsyAdyaghuTsvare va uH, maghonaH maghavabhyAm , zvA thAnaH zunaH, yuvAnau yUnA yUni, goSThazvena mghvtaa| 1-4-76 pathinmathinubhukSaH sI aaH| 1.4-77 e: pathyAdInAmA ghuTi / 1-4-78 tho nyU pathinmathinodhuTi, he panthAH, panthAnamicchati pathIH pathyau, supanthAH panthAnaH For Private and Personal Use Only Page #42 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 26 ) 1-479 inGIsvare luk pathinmathinubhukSAmaghuTi, pathaH, supatha supanthAni, supathI strI kule vA / nantA saMkhyA utiryuSmadasmacca syuraliMgakA iti na 'striyA' miti GI, paJca ' abU ' iti paJcAnAm, priyapaJcA priyapaJcJA / 14-52 vASTana AH syAdau / 1-4-53 aSTa aurjamzasoH, aSTau, kRtAtvasyeti aSTaH, aSTa priyASTau priyASTAnau, priyASTAna ityeveti sbhAdAvevAttvamicita, priyASTau tiSThati iti kecita, bhUta- pUrvanAntatvAnAm aSTAnAm priyASTnAM, nAtra NatvaM sthAnitvAdattaH, tuNDap tuNDibhau, bhud bhut, budhau bhutsu / 1-4-71 yunossamAse ghuTa ghuTaH prAk no'ntaH samAdhAvapIti / 2-1-71 yujaJcakuJco no GaH, yuG yuJjau, samAdhau tu 2-1-86 cajaH kagam dhuTpadAnte yuk yug, samAse suyuk suyuga, khan khaJja, rADbhyAM tIrthasRd, parivAd / 3-2-81 / vasurAyo: vizvasya dIrghaH, vizvA vizvarAjau vizvAzabhyAm / 2-1-88 saMyogasyAdau skolluka dhupratyaye padAnte, sAdhulag, padAnte lugvidhAnAnnAsatvaM sAdhulajjau / 2-1-69 RtvijadigRhagspRztraddhRSuSNiho gaH padAnte, Rtvig / 2-1-90 rAtsa eva padAnte lum, U U / 2-142taH sau saH AdvestyadAM, syaH tye, te tasmai teSAm tasmin yeSAM ete. paramaite, bahiraMgApi lup aMtaraMgAna vidhIn bAdhate. ityAdvero na tenAtyetadaH / 2-1-33 tyadAmenadetado dvitIyATausya ka For Private and Personal Use Only Page #43 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 27 ) vRttyante'nvAdeze, suzIlAvetakau tadenau gukho mAnayanti / 2-1-102 yasvare pAdaH padaNikyaghuTi, dvipadaH, pAdayateH tripi pAd padaH, vyapadezitvena pAdantatvaM dvipAdbhyAm / 4-2-46 aJco'nacayAM no luk kGiti / 1-4-68 ghuTi, ApAdasamApteradhikAro'yaM, apekSAto'dhikAraH / 1-4-69 acaH ghuTaH prAk ghuTi no'ntaH, prAG zrAJcaH / 21-104 acc prAgudIrghazva aNikyaghuTi yastrare, prAcaH aciti prAJcaH, pratIcaH pratyaJcaH, pitRcaH pitrakSu / amumaJcati / 3-2-122 sarvAdiviSvagadevA iMdriH kavyamcI / 2-1-46 vAdI adaso do maH / 2-1-47 mAduvarNI'nu varNasya, svarasya yathAmAtraM hasvo'nyasya, adamuyaG amudrayaG amumuyaG adadryaG amumuIcA, viSvadrIcA viSvadrayagbhyAM nAmetyanityastannAtra viSUcyAH / 2-1-103 udaca udIc aNikyaghuTi yasvare pratyaye, udIcA udaJcA / 32- 123 sahasamaH saMdhisami kRvyaJcau sadhIcaH, samIcA / 3-2-124 tirasastiryati kayaJcau tiryaG, atIti tirathaH / kuGiti 'no vyaJjanasyeti na naluk, kuG, kuJcau, payomucaH payomukSu / Rdinmahat / 1-4-70 RduditaH ghuTaH prAkU ghuTi no'ntaH, mahAn mahAntau he mahan pacan pacadbhyAm / udit dhImat / 1 490 abhvAderatvasaH sau zeSe dIrghaH, dhImAn, maturukArAnubandha ityattunA tadantAvidhiH, For Private and Personal Use Only Page #44 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 28 ) , bhUtapUrvatayA nAnte'pi dhImantau, gomatyatIti gomAn nAtra svAdiH / 4-2-94 anto no luk dvyuktajakSapaJcakasya, jakSat daridrat jAgrat cakAsat zAsat dadad |5-1-152 tyadAdyanyasa mAnAdupamAnAd vyApye dRzaSTakasakau ca, cAt kvipU, sak Tipi / 3-2-152 anyatyadAdezaH dRgdRzadRkSeSu, yAdRk yAdRzau anyAdRk / 2-1-70 nazo vA gaH padAnte, nak nag na naD, tacaprAzau tatvaprAbhyAM, paTU SaDbhyaH SaNNAM priyaSaSAM / 2-1-64 padAnte svAdenImino vardIrghaH, pipaThIH pipaThISNu, cikIH cikIrSu, do: doSNaH doSNi doSaNi / saMtakvasiti vidvAn vidvAMsau / 2-1-105 kvasumatau ca yasvare aNikyaghuTi, viduSaH vidvatsu, sedivAn yadAgamA yadguNIbhUtAstadgrahaNena gRhyante iti sevAso - ruS seduSaH, sAhacaryAtprazasyaiva muni suhiMsau / 1-4-73 puMsaH pumans ghuTi, pumAn priyapumAMsau puMsu, uzanAH uzanasau / 1-4-80 vozanaso nazcAmantraye sau luk ca, he uzanan he uzana: he uzana, sarvavedhAH / 2-1-43 adaso daH sestu DauH saH / 2-1-44 asuko vA'ki sau, asukaH asakau asau, sinA'susiti / 2- 145 mo'varNasya adaso daH, amU / 2-1-49 bahuSverI: adaso mAt, amI amuke / 2-1-48 prANinAt adaso mAduvarNaH, amunA atyadA: atyadasA, amuSmAt amISu / zreyAn zreyAMsau / iti vyaJjanAnta puMliGgAH For Private and Personal Use Only Page #45 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 29 ) 2-1-85 nahAhorghau ghuTi pratyaye padAnte ca parI Nat parINadbhyAm parINahaH, uSNigbhyAm, gIH gIrbhyAm giraH gIrSu, catasraH nirdezAd raH, catasRNAM kA ke, iyaM ime imAH " , anayA, prAgad pazcAt Das asyAH, srak khagU srakSu, eSA etAsAM vAbhyAM vAkSu / 1-4-88 apaH zeSe ghuTi dIrghaH, ApaH bahuvacano'yaM / 2-1-4 apod bhe syAdau, adbhiH, svApaH svadbhyAm svapsu, bahnapA ityatra na, vyavadhAnAt dik dig dRgbhyAm dRkSu, tviSA tvitsu viDsu / 2-1-73 sajuSaH padAnte ruH, sajUH, nityAdantaraGgamiti prAgdIrghaH, sajUrbhyAm sajUSSu sajUHSu, AziSA AzISSu, asau am amUH amuyA amuyoH amRSAm amuSyAm / iti vyaJjanAntastrIliMgAH / " svanaDat svanaDuhI svanaDvAMhi, vimalaghu dinaM, antarvartinyA vibhakteH sthAnivadbhAvena ' uH padAnte ' iti prApte 1 - 1 - 25 vRttyanto'saSe na padaM, samAsAdi vRttiH, Satva prAptau padasaMjJaiva tena dadhisek ityatra padAditvAnna SaH, 'nAma sidayU ' ityatra prakRtyA samudAyasya nivRttirnAvayavasyeti na sitA gatArthatA, vimaladivI vimaladini, catvAri, vArI vAri, idam imAni anvAdeze enat, enam iti, ene asya, ahaH ahanI ahI ahAni ahAbhyAM dIrghAhA : rossaccAt 'ni dIrghaH', dIrghAhA, dAma dAnI dAmAni / 2-1-93 klIye vA''mantraye naluka he dAma he dAmana, auNAdikaH asRkU asRg asRJji asAni asRjA For Private and Personal Use Only Page #46 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 30 ) asnA asRkSu asasu / 1-4-67 la vA ghuTa ghuTaH prAg no'ntaH, bahurjI bahuji / sarvebhyo lopa iti lubi yad ye yAni, etad ete etAni etasmai anvAdeze enat enAni tiryagU tiryak tirazrI tiryazci, arcAyAM tiryaG tiryaJca tiryaJca, yakRt yakAni yaknA, zakunti zakabhyAM jakSatI / 4-2-95 zau vA vyuktajakSapaJcakasyAnto no luk, jakSati jakSanti bhAt / 2-1-115 avarNAdano'nto vA'nurIGayoH, bhAntI bhAtI, pUrvamevAntaH dIrghatve tu bhUtapUrvakastadvadupacAra iti / 2-1-116 zyazavaH aturanta IGayoH bhavantI bhavanti, dIvyantI dIvyatA / 1-4-89 ni vA apo dIrghaH, bahnAmpi bahvampi, bahuH bahuSi, sarpiH sarpiSI nsiti sarpaSi, Satvasya asaccAt, patrANi 'Natvamasat, pipaThIH pipaThiSI ataH sthAnitvAtsvavidhAvasthAnitvAt pipaThiSi, supum supuMsI supumAMsa, adaH amU amUni / iti vyaJjanAntanapuMsakaliMgAH * atha yuSmadasmadau triSu sarUpau yuSmadasmadoradhikAraH 2-1-12 tvamahaM sinA prAk cAkaH, antaraGgAccAnavakAzamiti 13-14-15 sUtraM yAvat tvaM ahaM tvakam, atyahaM lupyapi / 2-1-10 mantasya yuvAvau dvayoH, amante osi yuvyoH / 2-1-16 amau maH, akAro'lAkSaNikaH / 2-1-6 yuSmadasmadoH vyaJjanAdipratyaye AH, yuvAm AvAm / 2-1-13 yUyaM vayaM jasA, yUSaM vayaM vayakaM / 2-1-11 tvamau pra For Private and Personal Use Only Page #47 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 31 ) tyayottarapade caikasmin mAntayoH, lubantaraGgebhyo balavatIti pretyAdi, tvadIyaH tvatkRtaM tvAm mAm yuvAm AvAm / 2-1-17 zaso naH, yuSmAn asmAn / 2-1-7 TADyosi yaH, tvayA mayA yuvAbhyAM AvAbhyAM yuSmAbhiH asmAbhiH / 2-1-14 tubhyaM mahyaM GayA, tubhyaM mahyaM yuvAbhyAM AvAbhyAM / 2-1-8 zeSe luk anAye syAdau, aliGge yuSmadasmadI iti nAdApU strIliGge / 2-1-18 abhyam bhyasaH, sthAnitvAdato na 2-1-9 morvA zeSe syAdau lukU / yuSmabhyam asmabhyaM / 2-1-19 GazcAt cAt paJcamIbhyasaH, tvat mat yuvAbhyAM AvAbhyAM yuSmat asmat / 2-1-15 tava mama GasA, tatra mama yuvayoH AvayoH / 2-1- 20 Ama Akam, yuSmAkam asmAkam, AH NyantArthaM yuSAkam asAkam, atiyuSmayAmiti / tvayi mayi / yuvayoH AvayoH yuSmAsu asmAsu / 2-2-122 avizeSaNe dvau cAsmadaH bahuvadvA cAdekaH, ahaM AvAM vayaM / samasyamAne ithekatvavAcinI yuSmadasmadI / samAsArtho'nyasaMkhyazcet, sto yuvA tvamAvapi // 1 // sijamUDeGassu parata AdezAH syuH sadaiva te / ete paratvAdbAdhante yuvAvau ca tvamAvapi // 2 // dvavekasaMkhyaH samAsArtho, bahvarthe yuSmadasmadI / tayoradvayekatArthatvAnna yuvAar tvamau ca na // 3 // tvamahamAdayastu syureva / tvAM mAM yuvAM AvAM vA atikrAntaH atitvaM atyahaM atiyuvAM atyAvAM atipUyaM ativayaM atitvAM atimAM atiyuvAM atyAvAM ati For Private and Personal Use Only Page #48 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 32 ) tvAn atimAn atiyuvAn atyAvAn, yuSmAnasmAnvA atitvaM atyahaM atiyuSmAM atyasmAM atiyuSmabhyaM atyasmAkaM atiyuSmayi atyasmAsu / tvamivAcarati tvadyate, tvAmAcaSTe tvadayati, 'nAmgo'gya Niti vRddhi'riti tvApayati, ata eva tvacaH tvAcayati, sau tvAM mAM tvaM maM vA, kvipi tvAp mApa ca iti, yuvAm yuSmAn vA AvAmasmAnvA''caSTe Nici kvipi talluki ca yuSm asm, tvaM ahaM yuvA AvAM yUyaM vayaM tvAM mAM yuvAM AvAM yupAn asAn yuSyA asyA yuvAbhyAM AvAbhyAM yuSAmiH asAbhiHtubhyaM mahyaM yuSmabhyaM yuSabhyaM asmabhyaM asabhyaM yuSmad yuSad asmad asad tava mama yuSmAkaM yuSAkaM asmAkaM asAkaM yuSyi asyi yuSyoH asyoH yuSASu asAsu, yatve'nitye vyA myA vyi myi yuvyoH AvyoH, sakRdvAdhitaM bAdhitaM cet tvena mena yuvayoH AvayoH tve me, vibartha prakRtirAheti tvasmai masmai ityaadi| 1-1-26 savizeSaNamAkhyAtaM vAkyaM, dharma zRNu, tyAdyantaM padamAkhyAtaM, yatrAnyat kriyApadaM na zrUyate tatrAstirbhavantIparaH prayujyate, gamyamAne'pi, astItyupalakSaNaM / 2-1-21 padAdhugvibhaktyaikavAkye vasnasau bahutve / 2-1-22 dvitve vAmnau padAdhugvibhaktyaikavAkye / 2-1-23 GaGasA te me pdaadekvaakye| 2-1-24 amA tvA mA padAdekavAkye, dharmaH tvA mA vAM nau vo no vA rakSatu, zivaM te me vAM nau vo no vA dayite, jJAnaM te me vA nau vo no vA svaM, svaste gRhaM, atitubhyaM ityAdau na For Private and Personal Use Only Page #49 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 33 ) 12-1-25 asadivAmanyaM pUrva, zramaNA yuSmAn rakSatu dharma, aAmAkSetra ! te svamityAdau grAmAdyapekSayA tu syAt nitya, utare tu syAdeva / 2-1-26 jasa vizeSyaM vA''mantrye'sad vizapaNe pare, jinAH zaraNyA yuSmAn vo vA zaraNaM prapadye / 2-1-27 nAnyat vizeSaNapare vizeSye pUrve asadiva, sAdhU suvahito vo zaraNaM prapadye / 2-1-28 pAdAyoH na vasnasAdayaH, vIro vizvazvaro devo, yuSmAkaM kuladevatA / 2-1-29 cAhahavaivayogena vasAyAH, jJAnaM tubhyaM ca dIyate, jJAnaM zIlaM ca vo rakSatu, nAtra yogazvasya yuSmadA) 2-1-30 dRzyazcintAyAM dhAtubhiH, janI mAmapekSate / 2-1-31 nityamanvAdeze vasAyAH, vaM vidvAnathoM te kSamAzramaNaiAnaM diiyte| 2-1-32 sa (vidyamAna)pUrvAt prathamAntAdvA vasAdhAH anvAdeze, dhanavAMstvamatho lokastvA tvAM vA pUjayati // iti yussmdsmdii|| 1-1-30 svarAdayo'vyayaM, sattvAsattvayoryanna vyeti tadavyayaM, saMjJAvidhau prahaNavati nAmni ca tadantavidheniSedhe'pi atra 'vizeSaNamanta' ityanena paramoccaiH ityAdyAH tadantAstathaiva, svar ( svargaH ) antara ( madhye ) prAtar ( prabhAtaM ) punar sAyam naktam (rAtriH) astam divA (dinaM ) doSA (rAtriH) yasa ( atItaM dinaM ) zvas ( AgAmi ) zam ( sukhaM ) vihAyasA (AkAzaM) om bhUs (tiryak ) bhuvasa (adholokA.) svasti (kalyANa) samayA nikaSA (pArve) antarA (madhye) purA bahi For Private and Personal Use Only Page #50 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 34 ) m adhas asAMprataM ( ayogyaM ) advA ( kAlaH ) RtaM (satyaM ) mudhA mRSA * vRthA ( mithyA ) mitho ( parasparaM ) anizam (nityaM ) muhus abhIkSNaM (punaH punaH ) maMkSu-- jhaTiti ( zIghraM ) uccais nIcaisa zanais avazyaM viSvakU ( sarvataH ) drAk srAk pRthak dhik manAk ( stokaM ) ISat tUSNIm ( maunaM ) kAmaM ( atyantaM ) varam ArAd ( dUramAsanaM ca ) tiras namas bhUyas ( punaH 2 ) prAyaH svayaM alaM ( vAraNazobhAparyAptiSu ) ku atIva suSThu duSThu Rte ( vinA ) sapadi ( zIghraM ) sAkSAt nAnA ( aneka: ) vinA sahasA yugapat (sava ) zazvat puras ( agre ) Avis- prAdus (prakaTaM ) / bahuvacanAdizabdAt AkRtigaNo'yaM, tenAnye'pi / vAcakA ime, na cAdivad dyotakAH / 1-1-31 cAdayo'sattve'vyayaM savaM liMgasaMkhyAvad dravyaM parAmRzya itiyAvat nipAtA ityapi, avyayIbhAvasyApi kvcidvyyttv| caityasyopakuMbhamityatra ' tRptApUraNAvyaye ' ti samAsaniSedhaH akmAgamaniSedhazca / ca vA eva evam nUnaM cet nahi hanta ( khede ) mA na nav vaSaT svadhA svAhA hi atha atho no bhos bhagosa aghosa ho aho hA hI he hai ayi re are nanu una uta bata iva tu nu (vitarke ) kimuta kila Ahosvit udasvit navA khalu yadi nAma yaduta pratyuta (viparItaM ) jAtu ( kadAcit ) yAvat tAvat diSTayA ( harSe ) itiha ( paraMparA ) saha amA samam satrA sAkam sArdham / a A i I u U R RR lR lR e ai o au Ata / upasargA:-- For Private and Personal Use Only Page #51 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 344 ) pra parA apa sam anu ava nis nir dus dur AG ni vi prati pari upa adha api su ud ati abhi, nisduso ruccAsaccAnnirayate durayate, bahuvacanAntAdizabdAdanye'pi / 1-1-33 vibhaktithamantatasAdyAbhAH avyayasaMjJAH, ahaMyuH zubhaMyuH kutaH yathA tathA kathaM / ahaM zubhaM 1 kRtaM paryAptaM2 yena tena cireNa acireNa 3 te me cirAya ahnAya 4 cirAt akasmAt 5 cirasya anyo'nyasya mama6 ekapade agre prage (prAtar ) prAhaNe hetau rAtrau velAyAM mAtrAyAM 7 asti nAsti Aha Adaha Ardaka AtaMka | 1-1-32 adhaNtasvAdyAzasaH avyayasaMjJAH / 7-2-81 vyAzraye tasuH pakSe gamye SaSThyantAt, devA arjunato'bhavan / 7-2-82 rogAtpratIkAre, pravAhikAtaH kuru / 7-2-83 paryaH sarvobhaye, paritaH abhitaH / 7-2-84 AdyAdibhyaH saMbhavadvibhaktyantebhyaH, AditaH, madhyAntAgravakSaH pArzvapRSThamukha sarvavizvobhayAnyapUrvekedaMpramANasvaravarNazabdAbhidhAnayattadaH, pRSodarAditvAd dalopa eSu / 7-2-85 kSepAtigrahAvyatheSvakartustRtIyAyAH, vRttena kSiptaH vRttataH / 7-2-86 pApahIyamAnena yoge'kartRvAcinaSTAntAt, vRttataH pApaM hIyate vA / 7-2-87 pratinA paMcamyAH, abhimanyurarjunataH prati / 7-2-88 ahIyaraho'pAdAne, caurato vibheti, natra - Rte dharmAt kutaH sukhaM / / 7-2-89 kimadyAdisarvAdyavaipulyabahoH pittasa paMcamyAH prakAraH puMvadbhAvArthaH, kasyA iti kutaH sarvataH vizvataH yataH tataH bahutaH / 7-2-90 ito'taH kutaH , For Private and Personal Use Only Page #52 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sarvavibhaktiSu / 7-2-91 bhavatvAyuSmaddaghAyurdevAnAMpriyaikArthAt, tato bhavAn tato bhavataH kutaH devaanaaNpriyH| 7-2-92 trae ca, tatra bhavAn tato bhavati, bhavadAdyayoge'pi traptasAviti 17-2-93 kvakutrAtreha, bhavadAdiyoge'pyete, kva bhavAn / 7-2-94 saptamyAH , kasmin iti kutra, bahvISu bahutra / 7-2-95 kiMyattatsarvaikAnyAtkAle dA, kasmin kAle kdaa| 7-2-96 sadA'dhunedAnIMtadAnImetarhi kaale|7-2-17 sadyo'dyaparedyavyahi,samAnehi sdyH|7-2-98puurvaapraadhrottraanyaanytretraadedyum asi, pUrve'hani pUrveyuH / 7-2-99 ubhayAd dhuzca ahi, ubhayeyuH ubhydyuH| 7-2-100 aiSamAparutparAri varSe, ( idaM-pUrva-pare ) / 7-2-101 anadyatane hiH, karhi, kiMyattadetadanyebhya eveti / 7-2-102 prakAre thA kimAdeH, sarveNa prakAreNa srvthaa| 7-2-103 kathamitthaM prkaare|7-2-104sNkhyaayaadhaa prakAre, dvidhA / 7-2-105 vicAle ca saMkhyAyAdhA, (saMkhyAntare) dvidhA / 7:2-106 vaikA dhyaman / 3-3-1 vRddhirAradot aRiuvarNAnAM / 7-4-1 vRddhiA svareSvAdaNiti taddhite, aikadhyaM ekadhA / 7-2-107 dviverdhamadhau vA prakAre vicAle ca, dvaidhaM dvedhA / 7-4-68avarNavarNasya taddhite luk / 7-2-109 vAre kRtvasa saMkhyAyAH, pNckRtvH| 7-2-110 dvitricaturaH suca vAre, dviH catuH / 7.2-111 ekAtsakRcAsya vAre, sakRd bhukta 17.2-112 bahordhA''sane vAre, bahudhA bhukte pibati vA, kRtvo For Private and Personal Use Only Page #53 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 37 ) 'pi gaNadhA tAvaddhati | 7-2-113 dikazabdAda digadezakAleSu prathamApaMcamIsaptamyA dhA svArthe, prAcI dig rmnniiyaa| 7-2. 123 lubAce dhA eno vA vihitastasya / 2-4-95 uyAdegauNasyAkvipastaddhitalukyagauNIsUcyoH luk iti DIluk / 7-4-116 gauNo GyAdiH SyAntasamudAyasya vizeSaNaM dvaMdvaikatvAvyayIbhAvI kriyAvyayavizeSaNe iti napuMstvaM, prAgramaNIyaM dezaH kAlo vA / 7-2-114 adririSTAtAvupazcAsya digAdau prathamAdeH, upari upariSTAt / 72-115 pUrvAdharAdharebhyo. 'sastAtau puravadhazcaiSAm .adhaH adhastAt / 7-2-116parAvarAtstAt / 7.2-117 dakSiNottarAcAtas, parataH uttarattaH 17-2-118 adharAparAcAt , dakSiNAt / 7-2-124 pazcA'parasya dikpUrvasya cAti, pazcAt dakSiNapazcAt / 7-2-119 vA dakSiNAtprathamAsaptamyA AH digdezayoH, dakSiNA 17-2-120 AhI dUre prathamAsaptamyAH, dakSiNA dakSiNAhi 17-2-121 vottarAt AhI, uttarA uttarAhi / 7-2-122adUre enaH digdezakAleSu prathamAsaptamyAH, pUrveNa, uktA api sAmAnyavivakSAyAM are'pi bhavanti, dakSiNottarAdharebhya eveti / 7-2126kRbhvastibhyAM karmakartRbhyAM prAgatattattve ciH, karotikarmaNo svastikartuzca / 4-3-111 IzvAvavarNasyAnavyayasya, azuklaM zuklaM karoti zuklIkaroti zuklIbhavati zuklIsyAt / / 7-2-127 arumanazcakSuzvetorahorajasA luka cvau / For Private and Personal Use Only Page #54 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (38) 4-3-108 dIrghazviyaGyakyeSu ca, cAdAziSi yi, cikyeti dhAtvadhAtoH, bahuvacanAt kynaadiH| vayaM cedaM lopAsvarAdezanyAye tena cikIrNyate, atrAllopo na dIrghaH, arUkaroti manIbhavati rajIsyAt / 7-2-128 isusorSahulaM luk cvI, sIkaroti / 7-2-129 vyaJjanasyAnta I: bahulaM, dRSadIbhavati / 7-2-130 vyAptI ssAt kRbhvastibhyAM karmakartRbhyAM prAgatattattve, agnisAt karoti kASTham / 7.2-131 jAteH saMpadA ca, udakasAd karoti bhavati syAt saMpadyate vA lavaNaM / 7-2-132 tatrAdhIne, AcAryasAt saMpadyate / 7-2-133 deye trA ca saptamyantAt kRmvastisaMpadiyoge'dhIne, gurAvadhInaM deyaM karoti gurutrAkaroti / 7-2-134 saptamIdvitIyAdevAdibhyaH vA trA svArthe, devatrA vasati devatrA karoti / 7-2-135 tIyazambabIjAtkRgA kRSI DAca, dvitIyAkaroti kSetraM / 7-2136 saMkhyAderguNAt kRgA yoge kRSau DAc, dviguNAkaroti / 7-2-137 samayAdyApanAyAm ( kaalhrnne)| 7-2-138 sapatraniSpatrAdativyathane / 7-2-139 niSkulAnniSkoSaNe (avyvnisskaashnN)| 7-2-140 priyasukhAdAnukUlye / 7-2141 duHkhAtprAtikUlye / 7-2-142 shuulaatpaake|7-2-143 satyAdazapathe / 7-2-144 madrabhadrAdvapane ( maMgale ) madrAkaroti / 7-2-145 avyaktAnukaraNAdanakasvarAt kubhavastinAnitau dvizva prakRtiHcAt DAca, pttpttaasyaat| 7-2-146 For Private and Personal Use Only Page #55 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 39 ) itAvato luk avyaktAnukaraNasyAnekasvarasya, paTat iti pttiti| 7-2-147 na dvitve tasyAto luk itau / 7-2-148 to vA tasya dvitve itau luka, paTapaTeti paTatpaTaditi karoti / 7-2149 DAcyAdau tasya to luk dvitve, paTapaTAkaroti / 7-2. 150 bahvalpArthAt kArakAdiSTAniSTe pazam , bahuzo bhuktamatithibhirvivAhe / 7-2-151 saMkhyaikArthAda pIpsAyAM zas kArakanAnaH / 1-1-39 Datyatu sNkhyaavt| 1-1-40 bahugaNaM bhede, katizaH gaNazaH pNktishH|1-1-34 vattasyAm avyayaM, 17-1-51 tasyAhe kriyAyAMvat, sAdhuvad vRttN|7-1-52 syAderive vat kriyArthe, caitravadyAti devavanmuni namati / 7-153 tatra ive vat , sughnavat parikhA saakete| 7-1-54 tasya ive vat , caitravadgAvaH / 6-3-211 tasiH Tastulyadizi, himavataikadik himavattaH / 7-3-8 kiMtyAdye'vyayAdasatve tayorantasyAm , trptmpoH| 7-3-5 prakRSTe tama guNakriyayoH, prakarSavato'pi zreSThatamaH / 7-3-6 dvayorvibhajye ca tarapa, cAt prakRSTe, paTutaraH / 7-3-7 kvacit svArthe tarapa, kiMtarAm kiMtamAm pacatitarAm pacatitamAm pUrvAhetarAm nitarAm / 3-4-46 dhAtoranekasvarAdAm parokSAyAH kRbhvasti cAnu tadantaM, cakAsAMcakAra, avyayatve mo'nusvAraH / 1-1-35 ktvAtumam, avyayaM / 3-2-154 anatraH ktvoyam, praNamya / 5-444 niSedhe'laMkhalvoH kvA vA upapadayordhAtoH, alaMkRtvA, For Private and Personal Use Only Page #56 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 40 ) khalukRtvA / 5-4-45 parAvare gamye dhAtoH ktvA vA, bAlyamatikramya yauvanaM / 5-4-46 nimIlyAdimeGastulyakarttRke kRtvA vA, netre nimIlya hasati, vyatihAre meG, apamAya apamitya vA yAcate, pratidAtuM yAcate, yAciktvo mektvoktatvaM / 5-4-47 prAkkAle tulya karttRke dhAtoH ktvA, bhuktvA vrajati, yadanena bhujyate tato'yaM pacatItyatra tu prAkkAlatA'bhihitA tataH zabdena / 5-4-48 ruNam cAbhIkSNye prAkkAle tulyakartRke dhAtoH kRtvA ca pratya yAntaraniSedhAya caH, pradhAnazaktyabhidhAne guNazaktirabhihitavat tata odanaM paktvA bhuGkte devadatta ityatra na karttari tRtIyA bhAve ktvi, bhojaM bhojaM vrajati bhuktvA bhuktvA / 7-4-73 bhRzAbhIkSNyAvicchede dviH prAktamabAdeH / 5-4-54 viduddagbhyaH kArye Nam, atithivedaM bhojayati / 5-3-13 kriyAyAM kriyAthAyAM tumNakaca bhaviSyantI / 3-2-140 tumazca manaHkAme luka, cAtsamaH, bhoktukAmo vrajati, bhojako vrajati, bhokSya iti vrajati, NakavacanAnnAsarUpavidhinA tRjAdyAH / 1-136 gatiH avyayaM, kRtrimA kRtrimayoH kRtrime / 3-1-1 dhAtoH pUjArthasvatigatArthAdhiparyatikramArthAtivarjaH prAdirupasargaH prAk ca, paryAnItaM, dhAtvarthaM bAghate kazcitkazcittamanuvarttate / tameva vizinaSTayanyo'narthako'nyaH prayujyate // 1 // sAdhanapratyayAtpUrvameva dhAtunaiSAM saMbaMdhaH, saMcaskAra, pratIkSate adhIte prANiti vijayate, ApaJcabhya upasargAH, saMjJA na saMjJAntaravAdhiketi na gatyA bAdhaH / tsw- For Private and Personal Use Only Page #57 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (41) 3-1-2UryAdyanukaraNaviDAcazca gatiH dhAtoH saMbaMdhinaHprAk caite, cAdupasargAH, UrI ararI urarI bhRzAGgIkAraprazaMsAsu, sanaH sahArthe, zrauSaT vauSaT vaSaT svAhA svadhA devatAsaMpradAnadAnamAtrayoH, zrat zraddhati zIghra ca, prAdus Avis prAkAzye ityAdaya UryAdyAH, UrIkRtya paTatkRtya zuklIkRtya paTapaTAkRtya, kRbhvastiyoge sarve zrattu karotidadhAtibhyAm / 3-1-3 kArikA sthityAdau, kArikAkRtya, sthitiM yatnaM kriyAM vA kRtvetyrthH|3-1-4 bhUSAdarakSepe'laMsadasat gatiH, satkRtya 3-1.5 agrahAnupadezentaradaH gamye, adaHkRtya / 3-1-6 kaNe manastRptI, kaNehatya / 3-1.7 puro'stamavyayam, puraskRtya / 3-1-8 gatyarthavado'cchaH, acchagatya acchody| 3.1-9 tiro'ntadhau, tirobhUya / 3-1-10 kRgo navA tiro'ntau, tiraskRtya tiraH kRtvA / 3-1-11 madhyepadenivacanemanasyurasyanatyAdhAne gatiH kRgovA, upazleSe Azcarya vA na cet , urasikRtya urasikRtvA / 3-1-12 upAje'nvAje balAdhAne, upAjekRtya upAjekRtvA / 3 - 1 - 13 svAmye'dhiH, / 3-1-14 sAkSAdAdizcvya rthe, sAkSAt mithyA cintA bhadrA amA AsthA arthe agnau vaze vikapane visahane lavaNaM uSNaM zItaM udakaM Ardra prAdus Avis namas 13-1-15 nityaM hastepANAvudvAhe / 3-1-16 prAdhvaM bandhe, prAdhvaMkRtya / 3-1-17 jIvikopaniSadIpamye gatiH kugaH, upaniSatkRtya / 3-2-7 avyayasya syAderlaka, atyuccaisau For Private and Personal Use Only Page #58 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (42) atyuccaisaH nAtra lubanyArthatvAt / 3-2-156 vA'vApyostanikIdhAgnahorvapI, avataMsaH vataMsaH vakrayaH pidhAnaM pinaddhaM vagrahaH ityavyayAni // 2-4-16 ajAdeH triyAM Ae, ajA eDakA azvA caTakA mUSikA kokilA ( jAtayaH ) bAlA hoDA pAkA vatsA mandA cilAtA kanyA madhyA mugdhA (avasthAH) jyeSThA kaniSThA madhyamA (dhavayuktAH) pUrvApahANA (Tit) triphalA (dviguH ) kuMcA uSNihA devavizA ( vyaJjanAntAH) tadantAnmahAjA / rAjJI kii| 2-4-2 adhAtuhaditaH DIH, viduSI pacantI atimahatI aatipuNsii| 2-4-56 asatkA. iprAntazatakAJcaH puSpAt striyAM ngiirjaateH| 24-86 asya yAMluk, zaMkhapuSpI, satpuSpA prAkpuSpA / 2-4-57 asaMbhastrAjinaikazaNapiNDAt phalAt jAtemaH, pUgaphalI, saMphalA pinnddphlaa| 2-4-58 anamo mUlAt DIjoteH, darbhamUlI, amUlA / 2-4-3 aJcaH DIH, prAcI udIcI apaacii| 2-3-105 japAdInAM po vaH, avAcI / 2-4-4 NasvarAghoSAda (vihitasya ) vano razca DIH,(oNa) avAvarI (svara) zarvarI ( aghoSa) merudRzvarI / yajvA, nAtra nRto DIH / 2-4-5 vA bahubIhe vano DI razca, bahudhIvA bahudhIvarI / niranubaMdhetyanityaH / 2-4-6 vA pAdaH, dvipadI dvipaat| 7-3-150 susaMkhyAt pAdasya pAt / 2-4-7 UnaH / 7-3.169 striyAmUdhaso na , ma For Private and Personal Use Only Page #59 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 43 ) honI / 2-4-8 azizoH, azizvI / 24 9 saMkhyAderhAyanAdvayasi / 2-3-74 catusnehayanasya vayasi NaH, caturhAyaNI gauH / 2-4-10 dAmnaH saMkhyAdeH, dvidAnI / 2-4-11 ano vA upAntyalopinaH, bahurAjJI bahurAjA / 2-4-12 nA-ni anaH, adhirAjJI grAmaH / 2-4-13 nopAntyavataH ano bahuvrIheH suparvA / 2-4-14 manaH, atimahimA / 2-4-15 tAbhyAM bAbU Dit annantAdbahuvrIhermannantAnAmnaH, sImAnau sIme, ekAnubaMdhe na vyanubandhakasyetyasyAnityatvAdedApaH, suparve suparvANau bahurAje bahurAjJyau / 2-4 -17 Rci pAdaH pApade, dvipAt dvipadA / 2-4-107 iccApuMso'nitkyApare, cAdU hasvo vA, khaTTikA khaTTA kA khaTTakA, sarvikA akhadvikA / 2-4104 GyAdI dUtaH ke hasvaH, somapikA / 2-4-105 na kaci hrasvaH / 2-4-106 navA''paH hastraH kaci, priyakhavAkA priyakhavakA, kama durgakA / 2-4-108 svajJAjabhastrA'dhAtutyayakAt svikA svakA bhastrikA bhatrakA iyikA ibhyakA bhUSakikA mUSakakA / suzayikA, ihatyiketyeva / 2-4-109 dvayeSasUtaputravRndArakasya vA dvake dvike / 2-4-110 vau vartikA vA / 2-4-111 asyAyattatkSipakAdInAM anitvayAppare iH, kArikA, tanmadhya ityanitya ityayadityAdi / 2-4-112 narikA mAmikA / 2-4- 113tArakAvarNakASTakA jyotistAntavapitRdevatye / 2-4-19 gaurAdibhyo mukhyAnDI, For Private and Personal Use Only Page #60 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 88 ) gaura zabala sAraMga pizaMga hariNa pANDura amara suMdara vikala nikala ( guNavacanAH ) dAsa ceTa viTa bhikSuka baMdhaka putra gAyatra AnaMda naTa ( ajAtivacanAH ) kAvya zaivya matsya manuSya mukaya haya gavaya Rzya guNa okaNa saudharma Arada doTI varaTa nATa mUlATa pATa supATa peTa paTa paTala puTa kuTa dhAtaka ketaka tarkara badara kubala lavaNa bilva Amalaka bhAlata vetasa atasa ADhaka kadara kadala gaDuca kuMbha yUSa meSa bhUSa karIra sallaka mAlaka metha piSpala harItaka kozAtaka zama tama zRMga bhRMga barbara pANDa piMDa grUpa sUpa sUrpa maTha piThara khAra kAkaNa droNa AnaMda kaMdala deha dehala zaSkula sUca maMjara vaijayaMta zAlUka sarasa anaDuhI a naDvAhI pratyavarohiNI pRthivI AgrahAyaNI, nAtra puMvadbhAvalukau, ehi paryehi nada maha gara deva tara sUda caNDa varaTa ityAdyAH, bahUnadA bhUbhiH / 2-4-87 matsyasya yaH GayAM luk / 2-4-21 vayasyanantye GIrAt, kumArI paramakizorI kalabhI taruNI vadhUTI / 2-4-23 parimANAttaddhitalukyavistA ( SaSTiH palAni ) sscita (taulakaM) kambalyAt (urNApalazataM) dvigorataH, AyAmaM tu pramANaM syAtparimANaM tu sarvataH / dvAbhyAM kuDavAbhyAM krItA dvikuDavI / 2-4-24 kAMDAtpramANAdakSetre dvigoH, dvikAMDI, apramANAdapIti / 2-4-25 puruSAdvA pramANAd dvigostaddhitaluki, dvipuruSI / 2-4-26 revatarohiNAdbhe, revatI rohiNI, revatyAM jAtA revatI / 2-4-27 nIlAt prANyauSadhyoH, nIlI / 2-4 . For Private and Personal Use Only Page #61 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (45) 28 ktAcca nAni vA DIH, nIlA nIlI pravRddhavilUnI prvRddhvilunaa| 2-4.29 kevalamAmakabhAgadheyapApAparasamAnAryakRtasumaMgala bheSajAt nAmni, mAmikA buddhi tre. o ddiiH| 2-4-22 dvigoH samAhArAt ataH, pshcaajii| 2-420 aNayekaNanAsnaTitAM, aupagavI autsI vainateyI zileyI AkSikI straiNI pauMsnI paMcatayI zunidhayI, SaSThayAH pANinIyA gautmaa| 2-4-30 bhAjagoganAgasthalakuNDakAlakuzakAmukakaTakabarAt pakvAvapanasthUlAkRtrimAmatrakRSNAyasIriraMmuzroNikezapAze GIH, jAnapadI vRtiriti, jAtau naagii| 2-4-31 navA zoNAdeH, zoNa caNDa kamala kRpaNa vikaTa vizAla vizaMkaTa dhvaja kalyANa udAra purANa bahu vRtrahana caMdra bhAga / 2-4-32 ito'ktyAt, bhUbhI bhUmiH, ke aMcatiahatiaMka tazakaTizastrizAstiArimahikapimunirAtriyaSTibhyaH kaTizroNiprabhRtiprANyaGgavAcibhya iti ktivarjitakRdantebhyazce. kArAntebhya eva ceti / 2-4-33 pddhteH| 2-4-34 zaktaH shstre| 2-4-35 svarAduto guNAdakharoH, yena nAvyavadhAnaM tena vyavahite'pAti varNe'ntare, padavI pttuH| sacce (dravye ) nivizate'paiti, pRthagjAtiSu dRzyate / Adheya ( utpAdya ) zvAkriyAjazca (nityaH ), so'sattvaprakRtirguNaH // 1 // 2-4-36 zyetaitaharitabharatarohitAdvarNAtto nazca, zyenI zyetA / 24-37 knaH palitAsitAt varNAtto kIrvA, paliknI For Private and Personal Use Only Page #62 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (46) plitaa| 2-4.38 asahanavidyamAnapUrvapadAtsvAMgAdakroDAdibhyaH vA DIH, atikezI atikezA / kroDa khura guda zapha bAla bhAla gala bhaga ukha kara / avikAro (bahuzophA) dravaM kaphaH) mUrta (jJAnaM), prANisthaM (zAlA) svAGgamucyate / cyutaM ca prANina (bahukezI rathyA) stattannibhaM ca pratimAdiSu (kizalayakarA) // 1 // 2-4-39 nAsikodarauSThajaMghAtakarNazRMgAMgagAtrakaMThAt vA DIrasahAdeH, niyamo'yamanyabahusvarasaMyogopAntyaniSadhAya, samadantI samadantA, dIrghajihvI, samAhArAt kalyANapANipAdA, nAGgagAtra kaNThAdapIti / 2-4-40 nakhamukhAdanAmni vA DIH, sumukhI sumukhA / 2-4-41 pu. cchAt asahAdervA DIH, supucchI supucchA / 2-4-42 kabaramaNiviSazarAdeH pucchAt, kabarapucchI / 2-4-43 pakSAccopamAnAdeH, ulUkapakSI ulUkapucchI / 2-4-44 krItAtkaraNAdeH, vastrakrItI, dhanakrItati / 2-4-45 ktAdalpe karaNAdeH, abhraviliptI / 2-4-46 svAGgAderakRtamitajAtapratipannAdahuvrIheH, urubhinnI / 2-4-47 anAcchAdajAtyAdevA akRtAdiktAntAt DIH, zAgarajagdhI zAgarajagdhA / 2-4-48patyunaH bahuvrIhervA, dRDhapatnI dRDhapatiH, ptyntshcedrhuvriihiH|2-449 sAdeH patyunaH jIva vA, adhipatnI adhiptiH| 2-4-50 sapatnyAdI, nipAtAt samAnasya saH puMvadbhAvAbhAvazva, ek'caarpiNddbhraatputrebhyH| 2-4-51 UDhAyAM patyunaH hIca, patnI For Private and Personal Use Only Page #63 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 47 ) / 2 4-52pANigRhItIti UDhAyAm, itiH prakAre tena pANyAtI karAtI / 2-453 pativatnyaMtarvatyau bhAryAgarbhiNyoH / 2-4-54jAterayAntanityastrIzUdrAt GIH, saMsthAnavyaGgyA sakRdupadezavyaGgatve satyatriliMgA gotracaraNalakSaNA ca jAtistrividhA, kukkuTI brAhmaNI kaThI | ayAntetyAdi vataNDI ibhyA khaTvA zUdrA / 2-4-55 pAkakarNaparNavAlAntAt jAteGaH, auSadhya etA nityastrIliMgAH / 2-4-59 dhavAdyogAdapAlakAntAt At, zUdrI, praSThI abhedopacAre, vyatireke prASThI / 2-4-60 pUtakratuvRSAkapyagnikusitakusIdAdai ca dhavAd, pUtakra tAyI / 2-4-61 manorau ca vA cAdaiH, manuH manAvI manAyI / 2-4-62 varuNendrarudrabhavazarvamRDAdAn cAntaH, mRDAnI, prajApativaNijebhya ebhyo NijaMtebhyo'pi AhitAni ceti / 2-4-63 mAtulAcAryopAdhyAyAdvA dhavAn GIH An cAntaH, mAtulAnI mAtulI / 2-3-96 kSumnAdInAm na NaH, tRpnu AcAryAnI AcArya bhogIna sarvanAman nRnamana nRtta narttana naTa nada nahI nagara niveza nivAsa ani anUpa naMdin nandana gahana nadana khyAg / AvapIti / 2-4-64 sUryAd devatAyAM vA An cAntaH, sUryANI sUryA / 2-4-65 yavayavanAraNyahimAddoSalipyurumahattve GIrAn cAntaH, himAnI / 2-4-66 AryakSatriyAdvA mIrAn cAntaH, kSatriyANI kSatriyA, dhavayoge evApIti / 2-4-67 yatro DAyan ca vA, gArgI gArgyAyaNI / 2-4-88 vyaJjanA For Private and Personal Use Only Page #64 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 48 ) taddhitasya yo GayAM luk / 2-4-68 lohitAdizakalAntAt, zAkalyAyanI, lohita saMzita kati / 2-4-69 pAvaTAdvA, gokakSyAyaNI gokakSyA / 2-4-70 kauravyamANDukA sureH, AsurAyaNI / 2-4-71 iJa itaH GIH, sautaMgamI / 2-4-72 nurjAtaH ito GI, dAkSI / 2-4-73 uto'prANinazcAyurajjvAdibhyaH UG nurjAteH, kurUH ikSvAkU, alAbU: tAcchIlikAnAMsaMjJAtvenAjAtitvA bhIrciti / 2-4-74 bAhrantakadrukamaMDalornAmni UG, bhadrabAhUH / 2-4-75 upamAnasahitasaMhitasahazaphavAmalakSmaNAdyuroH UG, vaamoruuH|2-4-76 nArI sakhI pagu zvazrU, dhavayoge'pi ca / 2-4-77 yUnastiH, yuvati:, kidateyuvatI, niryUnI / 2-4-78 anArSe vRddhe'Nitro bahusvara gurUpAntyasyAntyasya SyaH, kArISagandhyA daivadatyA vAryA aulomyA | 2-4-79 kulAkhyAnAM anArSe vRddhe'trintAnAmantyasya yaH, pauNikyA, bhUNika mukhara gupti / 2-4-80 koDyAdInAm aNijantAnAmantyasya dhyaH, kroDyA lADyA, vyADi ApakSiti Apizali caupayata ityAdyAH / krauDyeya iti / 2-4-81 bhojasutayoH kSatriyAyuvatyoH SyaH, bhojyA / 24-82 daivayajJizaucivRkSisAtya mugrikANTheviddhervA SyaH / 2-4-89 sUryAgastyayorIye ca yo luk cAt GayAM, sUryasya mAnuSI strI sUrI, saurI prabhA / iti strIpratyayAH For Private and Personal Use Only Page #65 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 49 ) 2-2-31 nAmnaH prathamaikadvibahau syojasMlakSaNA, svArtha (bhAvo vizeSaNaM guNo vA) dravya (vizeSyaM) liGgasaMkhyAzakti (straparAzrayAzritakriyotpattihetuH kArakarUpA tatpUrvaka saMbaMdha rUpA ca ) lakSaNo vyastaH samasto vA nAmArthaH tAdarthyavRttamAnadharaNayogAdhipatyasAmIpyasAdhanairupacaritamapi nAmArthaH / azvaH, iyaM jAtiH, strI, vRkSaH, kriyate kaTaH, kuntAH pravizanti, girirdahyate, pradIpo mallikA, yamo'yaM rAjA, khArI mudrAH, tulA caMdanaM, raktaH kambalaH, grAmAdhipatirgrAmaH, gaMgAyAM ghoSaH, AyurdhRtaM / aliMgaM tvaM aliMgasaMkhyaM uccaiH, zaktipradhAnaM yatra, svarUpamAtraM adhyAgacchati, tyAdyantapadasAmAnAdhikaraNye prathameti taccaM / 2-2- 32 Amantraye prathamA, prasiddha tatsaMbaMdhasya abhimukhIkaraNe, he deva / 2-2-1 kriyAhetuH kArakaM dravyANAM svaparAzrayasamavetakriyAnirvarttakaM kartAdi, karttA karma ca karaNaM, saMpradAnaM tathaiva ca / apAdAnAdhikaraNe, ityAhuH kArakANi SaT // 1 // 2-2-2 svataMtraH karttA, pradhAna AtmapradhAno vA, karoti kArayati vA ghaTaM maitraH, uktArthAnAmaprayogastena nAmna iti prathamA, evaM karmaNi / 2-2-3 karturvyApyaM karma, nirvartya (ghaTaM karoti) vikArya ( dadhi madhnAti) prApya (rUpaM pazyati) bhedAt, tadapi iSTAniSTAnubhayabhedaM duhibhikSirudhipracchicignagzAsvartheSu yAci ( anunaye) jayatiprabhRtiSu ca pradhAnApradhAne karmaNI, kriyArthaH pradhAnaM, anyadapradhAnaM, duhAdegauMNe pratyayaH gaujhate payaH, nIvahihAdInAM tu pradhAne grAmamajA For Private and Personal Use Only Page #66 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 50 ) netavyAH / 2-2-4 vA karmaNAmaNikkarttA Nau karma, lekhayati maitra maitreNa vA arthAntarasaMgraha prasiddhayavivacAto'pyakarmakaH / 2-2-5 gatibodhAhArArthazabdakarma ( kriyA vyApyaM ca ) nityAkarmaNAmanIkhAdyadihAzabdAyakrandAm gamayati maitraM prAmaM, bodhayati guruH ziSyaM dharma, bhojayati bahumodanaM, upalaMbhayati ziSyaM vidyAM, Asayati maitra caitraH / bodhavizeSe neti / kAlA*vamA dezaiH sarve sakarmANaH, preSaNAdinA vyApyatve niyamaH / 2-2-6 bhakSehiMsAyAM, bhakSayati sasyaM balIvardAn maitraH / 22-7 vaheH praveyaH, vAhayati bhAraM balIvardAn / 2-2-8 hRkrornavA, vihArayati dezaM kArayati kaTaM vA caitraM caitreNa vA / 2-2-9 dRzyabhivadorAtmane ( pade ) aNikarttA Nau vA karma, darzayate abhivAdayate vA rAjA bhRtyAn bhRtyairvA, NijNignAmadhAtuSvapi / 2-2-10 nAthaH Atmane vyApyaM vA karma, sarpiSo nAthate sarpirvA / 2-2-11 smRtyarthadayezaH, mAtuH bhAtaraM vA dhyAyati, yatna zeSazcAtra karma / 2-2-12 kRgaH pratIyatne, guNAdhAnApAya parihArAya samIhAyAM, edhodakasyaidhodakaM vopaskurute / 2-2-13 rujArthasyAjvarisaMtAperbhAve karttari, rogavyAdhyAmayaziro'rtimukhAH bhAvAH, caurasya cauraM vA vyathayati rogaH / 2-2-14 jAsanATakAthapiSo hiMsAyAM, caurasya cauraM vA pinaSTi, AkAropAntya eva trayANAM / 2.2-15 niprebhyo naH hiMsAyAM vyApyaM vA karma, caurasya cauraM vA niprahanti / 2-2-16 vinimeyadyUtapaNaM For Private and Personal Use Only Page #67 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (51) paNavyavahoH karma vA, zatasya zataM vA paNAyati, vacanabhedAma yathAsaMkhyaM / 2-2-17 upasargAddivaH, zatasya zataM vA pradIvyati / 2-2-18 na anupasargasya divaH, zatasya dIvyati, niSiddhe karmaNi SaSThI / 2-2-19 karaNaM ca divaH karma, karaNamapi, akSAnakSairvA dIvyati, nAtra spardhaH, pratikArya vA saMjJAbhedaH / 2-2-20 adheH zIGsthAsa AdhAraH karma, grAmaM adhizete, upasargAnyArthAntarbhUtakriyANigantarbhUtaNigbhirakarmakA api skrmkaaH| 2-2-21 upAnvadhyAvasaH, grAmamupavasati, sthAnArthaH adAdhanadAyoranadAdiriti bhvAdikazca / 2-2-22 vAbhinivizaH, grAmamabhinivizate, vyavasthitavibhASeyaM kalyANe'bhinivizate / 2-2-23 kAlAvabhAvadezaM vA'karma cA. karmaNAM cAtkarma, mAsaM mAse vA''ste, mAsamAsyate bhAve, karmatve mAsa Asyate, atyaMtasaMyoge karmatvameveti, krozaM paThati zrutaM / 2-2.40 karmaNi dvitIyA, kaTaM karoti, yadyakriyAvyApyaM tatta karma na kevalA prakRtiHprayoktavyeti vA karmatvaM,karoti kaTaM bhISmaM, vizeSyasamaMvA vizeSaNaM / 2-2-41 kriyAvizeSaNAt, sayuktika bhASate / 22-42 kAlAdhvanoyAptI, mAsamadhIte krozamadhIte, bhAvAdapi godohaM vakraH / 2-2-33 gauNAtsamayAnikaSAhAdhigantarA'ntareNAtiyenatenaiH dvitIyA, ati vRddhaM kurUn (kurvatikrameNa ) antarA niSadhaM nIlaM ca videhAH, bahutvAd bubhukSitaM na prati bhAti kiJcidityAdi hA tAtetyAdAvAmantryaM ca For Private and Personal Use Only Page #68 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 2.2.36 lakSaNa bhAgini cAprati / 2.2-3. (52) / 2-2-34 dvitve'dho'dhyuparibhiH, uparyupari grAmaM grAmAH / 2-2-35 sarvobhayAbhipariNA tasA, parito grAmaM kSetrANi / 2-2-36 lakSaNavIpsyetthaMbhUteSvabhinA, vRkSamabhi vidyotate vidyut / 2-2-37 bhAgini ca pratiparyanubhiH, cAllakSaNAdiSu, yadatra mAM prati syAttaddIyatA, vRkSaM prati / 2.2.38 hetusahArthe'nunA, deveMdropapAtAdhyayanamanvAgacchat devendraH, nadImanvasitA senA, tulyayogo vidyamAnatA ca sahArthaH, tRtIyArthe iti / 2-2-39 utkRSTe'nUpena, anuyazovijayaM tArkikAH, upahemacaMdraM vaiyaakrnnaaH|2-2-24 sAdhakatamaM karaNaM, kriyAsiddhau prakRSTopakAraka, dAnena bhogAnAmoti, saMvareNa nirjarayA''moti mokSaM, apAdAnAdhArau vyavahitopacaritAvapi nedamiti tamap / 2-2-44 hetukartRkaraNetthaMbhUtalakSaNe tRtIyA, dhanena kulaM, caitreNa kRtaM, manasA dhyAyati, IyayA sAdhumadrAkSIt / 2-2-43 siddhI tRtIyA kAlAdhvanoratyaMtasaMyoge, mAsenAdhIta AcAraH / 2-2-45 sahArthe, samaM ziSyeNa guruH, gmymaane'pi| 2-2-46 yadestadvadAkhyA tataH, nisargeNa prAjJaH, svabhAvenodAraH / akSNA kANaH lokarUDheraNetyuktArthatve'pi / 2-2.47 kRtAyaH niSedhArthairyuktAt, kRtaM tena, sRtaM bhavatu alaM kim / 2-2-48 kAle bhAnavA''dhAre, puSyeNa puSye vA paaysmshniiyaat|2-2-49 prasitotsukAvabaddhaiH baddhAthaiH, gRheNa gRhe votsukH| 2-2.50 vyApye dvidroNAdibhyo vIpsAyAMvA, sahasraM sahasraM sahasre For Private and Personal Use Only Page #69 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (53) Na vA'zvAn kriinnaati|2-2-51smo jJo'smRtI vA vyApye, mAtrA mAtaraM vA saMjAnIte / 2-2-52 dAmaH saMpradAne'dharmya Atmane. gha samaH, dAsyA saMprayacchate / 2-2-25 karmAbhipreyaH saMpradAnaM, vyApyena kriyayA vA abhimatasaMbaMdhAzrayaH, ziSyAya dharmamupadizati, devebhyo namati / 2-2-53 caturthI saMpradAne / 2-2-26 spApyaM vA, guNebhyaH guNAnyA spRyati / 2-2-27 kudduheAsUyArthairya prati kopaH, ruSyati maitrAya / 2-2-28 nopasargAt krudruhA, maitramabhikudhyati / 2-2-54 tAdayeM, kuMDalAya hiraNyaM / 2-2-55 rucikRpyarthadhAribhiH preyavikArottamaNeSu yoge, jinadattAya rocate dharmaH, asaMvandhe rocate'smAkaM takra, zleSmaNe jAyate dadhi, caitrAya zataM dhArayati / 2-2-56 pratyAzruvA'rthini, yAcakAya niSkAn pratizaNoti / 2-2.57 pratyanoguNA''khyAtari, aacaaryaayaanugnnaati| 2-258 yadIkSye rAdhIkSI, strIbhya IkSate (vimatyA) deve IkSye rAdhIkSyarthayoge iti ca / 2-2-59 utpAtena jJApye, vAtAya kapilA vidyut| 2-2-60 zlAghanusthAzapA yuktAt prayojye vyApye jJApye sati, maitrAya zlAghate / 2-2-61 tumo'rthe bhAvavacanAt, pAkAya vrajati, paktuM ityarthaH / 2-2-62 gamyasyApye tumaH, phalebhyo vrajati, phlaanyaahrtumityrthH| 2-2-63 gaternavA'nApta vyApye, grAmAya grAmaM vA gntaa| 2-2-64 manyasyAnAvAdibhyo'tikutsane vyApye vA, na tvAM tRNAya For Private and Personal Use Only Page #70 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 54 ) tRNaM vA manye, nAvanazukazRgAlakAkAH / kussAmAtre iti // 2-2-65 hitasukhAbhyAM, caitrAya caitrasya vA sukhaM / 2.2-66 tamadrAyuSyakSemArthArthanAziSi, taditi hitasukhe, kArya kuzalaM vA bhUyAt saMghAya saMghasya vaa| 2-2-67 parikrayaNe (vetanAdau) zatAya zatena vA parikrItaH / 2-2-68 zaktArthavaSaDnama:svastisvAhAsvadhAbhiH yuktAta,namo, hedbhayA,vivakSAta: kArakANIti natvA gurubhyaH, kArakavibhaktabalIyastvAmAmadhAtUnAmavivakSitaprakRtipratyayabhedAnAM dhAtutvAdvA devAn namasyati / 2-2-29apAye'vadhirapAdAnaM, nirdiSTaviSayopAttaviSayApekSitakriyabhedaM, prAmAdAgacchati, kumUlAtpacati pacirAdAnAGge'tra, abhirUpatarAH sAMkAzyakebhyaH pATaliputrakAH gamyA kriyAtra, kAyabuddhisaMsargapUrvakAvapAyau, adharmAdviramati caurebhyastrAyate, zRMgAraH himavato gaMgA / 2-2-69 paMcamyapAdAne,caurA vibheti / 2-2-70 AGA'vadhI, A pATalIputrAd vRSTo devaH, abhividhirapi maryAdA / 2-2-71 paryapAbhyAM vajrye, pari apa vA pATalIputrAd vRSTo devaH / 2-2-72 yataH pratinidhipratidAne pratinA, abhayaH zreNikataH prati, tilebhyaH prati mASAn prayacchati / 2-2-73 AkhyAtaryupayoge, niyamapUrvakaviyAgrahaNe, upAdhyAyAdadhIte / 2-2-74 gamyayapaH karmAdhAre, prAsAdAdAsanAdvA prekSate, prayoga iva / 2-2-75 prabhRtyanyArthadikzandabahirArAditaraiH, Arabhya grISmAt, bhivakSetrAta, For Private and Personal Use Only Page #71 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 55 ) grAmAdvanaM, ArAd grISmAdvasaMta H, ( gam ) krozAlakSyaM vidhyati ( pareNa ), itaro'nyataraH / 2-2-76 RNAddhetoH, zatAd baddhaH / 2-2-77 guNAdastriyAM navA hetoH, jADyAt jADyena vA baddhaH, agnirdhUmAdityAdau gamyayap / 2-2-78 ArAdadhaiH vA, dUraM antikaM vA grAmAt grAmasya vA / 2-2-79 stokAlpakRcchrakatipayAdasacce karaNe vA paJcamI, stokAt stokena vA muktaH ( avizeSye ) / 2-2-80 ajJAne jJaH SaSTI karaNe, sarpiSo jAnIte, pravRttyartho jJaH / 2-2-81 zeSe svasvAmibhAvAdi saMbaMdhe, rAjJaH puruSaH, karmAdyavivakSAyAM subhASitasya zikSate / 2-2-82 ririSTAtstAdastAda satasAtA, upari upariSTAt purastAt parastAt puraH uttarataH pazcimAdvA grAmasya / 2-2-83 karmANi kRtaH, tIrthasya krttaa| 2-2-84 dviSo vAstRzaH, caurasya cauraM vA dviSan / 2-2-85vaikatra dvayoH karmaNoH, ajAyA ajAM vA munasya sumaM vA netA / 2-2-86 karttari kRtaH, bhavataH svApaH / 2-2-87 dvihetorarUpaNakasya vA karmakartRpaSThIhetoH, sAdhvI khalvanekAntajayapatAkAyAH kRtirAcAryaharibhadrasyAcAryaharibhadreNa vA, ghamaloH karmaNyeveti / 2-2-88 kRtyasya vA bhavataH bhavatA vA kAryo ghaTaH / 2-2-89 nobhayorhetoH kartRkarmaSaSThIhetoH kRtyasya karttari, netavyA grAmamajA caitreNa / 2-2-90 tunnudantAvyayakvasvAnAtRzzatRNika ckhalarthasya nobhayoH SaSThI, vaditAspavAdAn maitraH zraddhAlustacvaM kaTaM kRtvA tavaM vidvAn malayaM 1 For Private and Personal Use Only Page #72 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pavamAnaH adhIyastattvArtha parISahAn sAsahiH kaTaM kArakaH sujJAnaM tattvaM bhavatA / 2-2-91 ktayorasadAdhAre nobhayoH, kaTaM kRtavAn caitraH / 2-2-92 vA klIvekte kartari SaSThIna, mayUrasya mayUreNa vA nRttaM / 2.2-93 akamerukasya karmANa, bhogaanbhilaassukH|2-2-94 eSyahaNenaH, grAmaM gAmI zataM daayii| 2-2-30 kriyAzrayasyAdhAro'dhikaraNaM, divi devAH ananyatra bhAve vaiSayika, kaTe Aste ekadezasaMyoge aupazleSikaM, tileSu tailaM samastAvayavasaMyoge'bhivyApakaM, gaMgAyAM ghoSaH sAmIpyakaM, yuddhe sannayate naimittikaM, aMgulyagre karizatamaupacArikaM / 2-2-95 saptamyadhikaraNe / 2-2-96 navA sujathaiH kAle, bahudhA'ti aho vA bhuMkte / 2-2-97 kuzalAyuktenAsevAyAM, Ayukto'dhyayane'dhyayanasya vA / 2-2-98 svAmIzvarAdhipatidAyAdasAkSipratibhUprasUtaiH vA, goSu gavAM vA prasUtaH 2-2-99 vyApye ktenaH, AnAtI dvAdazAMge / 2-2-100 tadyukta hetI vyApyayukte, caNi dvIpinaM haMti / 2-2-101 apratyAdAvasAdhunA, asAdhumaitro mAtari / 2-2-102 sAdhunA apratyAdau, sAdhumAtari, tatvAkhyAne / 22-103 nipuNena cArcAyAM apratyAdau, pitari sAdhuH nipunnovaa| 2-2-104 sveze'dhinA, adhimagadheSu zrINakaH adhizreNike mgdhaaH| 2.2-105 upenAdhikini, upakhAryA droNaH, doNo'dhikaH / 2-2-106 yadrAvo bhAvalakSaNaM, goSu dugdhAsvAgataH, gamyenApi / 2-2-107 gate gamye For Private and Personal Use Only Page #73 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 57 ) - Servisor naikArthyaM vA yadIyakriyayA bhAvAvabodhastasya, lokamadhyAllokAMtamuparyadhazca sapta rajjUnAmananti / 2-2 108 SaSThI bADanAdare yadbhAvo bhAvalakSaNaM tasmin bhAvavati, rudato lokasya rudati loke vA prAbhAjIt / 2-2-109 saptamI cAvibhAge nirdhAraNe, puruSeSu puruSANAM vA kSatriyaH zUratamaH / gobhyaH kRSNA saMpannakSIratameti / 2-2-110 kriyAmadhye'dhvakAle paMcamI ca, adya bhuktvA dvayahAd dvayahe vA bhoktA / 2-2-111 adhikena bhUyasaste ( alpIyasA ) adhiko droNaH khAryA khAryA vA / 2-2-112 tRtIyA'lpIyasaH (bhUyo'rthAdhina) adhikA khArI droNena / 2-2-113 pRthag nAnA paJcamI ca, pRthaga maitreNa maitrAdvA / 2-2-114 Rte dvitIyA ca, Rte dharmAt dharmaM vA kutaH sukhaM / 2-2-115 vinA te tRtIyA ca vAtaM vAtena vAtAdvA vinA varSaM / 2-2-116 tulyArthaistRtIyASaSThI, guruNA gurorvA samaH / 2-2-117 dvitIyASachyAyenenAnazceH, pUrveNa grAmaM grAmasya vA / 2-2-118 he svarthestRtIyAyAH, dhanena hetunA yAvat dhane hetau vasati / 2-2-119 sarvAdeH sarvAH hetvarthaiH, ko hetuH yAvat kasmin hetau vsti| 2-2-120 asattvArAdarthAdvAGasiGayam, dUreNa dUrAt dUre dUraM vA abhyAzenAbhyAzAdabhyAze'bhyAzaM vA grAmAd grAmasya vaa| 2-2-123 phAlgunIproSThapadasya bhe dvau bahuvA, pUrve phAlgunyau pUrvAH phAlgunyaH / 2-2-124 gurAbekazca vA bahuvat, cAd dvau, ayaM tapasvI ime tapasvinaH ete guravaH / vicitrA: For Private and Personal Use Only Page #74 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (58) zandazaktaya iti rUDhitastattalliMgasaMkhyopAdAnavyavasthA Apo dArA gRhA ityAdau / iti kArakANi / / 3-1-18 nAma nAmnakArye samAso bahulaM samasyate, aikA.nubhave rAjapuruSaH, tadabhAve upakumbhaM, bahulavacanAt kvacidanAma bhAtyakaM namaH, anAmnA anuvyacalat , adhikArAt kriyAvizeSaNaM kriyAvatA yathA vispaSTapaTuH, taddhitArthe gatapUrvI, dmptiiivetylup| 3.2-8aikAyeM aikapadye syaadelup| 3-1-26 tatrAdAya mithastena prahatyeti sarUpeNa yuddhe'vyayIbhAvaH anyapadArthe, kezeSuragRhItvA mithaH kRtaM yuddhaM kezAkezi / 7-3-74 ica yuddhe / 3-2-72 icyasvare dIrgha aacc|7-4-68avrnnevrnnsy taddhite'padasya luka,vAkyavarjanAtsamAse naamtvN,syaadisttH|3-2-6 anato lup avyayIbhAvAtsyAdeH, daNDaidaNDaidha mithaH prahRtya kRtaM yuddhaM daNDAdaNDi bAhAbAhavi / 7-4-70 asvayaMbhuvo'v uvarNasya yasvare, bAhUbAhavi, dIrghatvayogAt do. >Si, asyasi / 7-3-75 dvidnnddyaadiH| 3-1-39 vibhaktisamIpasamRddhivyUddhyarthAbhAvAtyayAsaMpratipazcAtkramakhyAtiyugapatsahasaMpatsAkalyAnte'vyayaM aikAyeM pUrvArthe'vyayIbhAvaH, vibhaktiH kArakaM, strISu Adhistri, dvandvaikatvAvyayIbhAvAviti klIvatA / 3-1-148 prathamoktaM prAk samAse, adhiyuSmad , kumbhasya samIpaM / 3-2-2 amavyayIbhAvasyAto. 'paJcamyAH syAdeH, upakumbha, upakumbhAt / 3.2-3 vA tRtI. For Private and Personal Use Only Page #75 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 59 ) yAyA am / 3-2-4 saptamyA vAgm, upakumbhena upakumbhe, pakSe am / 3-1-27 nadIbhirnAmni anyapadArtha, svaM rUpaM zabdasyAzabdasaMjJAyAmiti satyapi sAmAnyavizeSagrahAya bahutA, unmattA gaMgA yasmin unmattagaGgam / 3-1-28 saGkhyA samAhAre nadIbhiH, dviyamunam, pUrvapadaprAdhAnye'yaM / samAhAradviguriti / 3-2-5 RddhanadIvaMzyasyAtaH saptamyA am / 7-3-99 saMkhyAyA nadIgodAvarIbhyAm at, dvinadaM / 3-1-29 vaMzyena pUrvArthe saMkhyA, sapta kAzayo vaMzyAH saptakAzi rAjyasya, pUrvapadArtho neti / madrANAM samRddhiH sumadraM, vyRddhau duryavanaM, abhAve nirmAkSikaM, atyaye ativarSa, na saMprati AmrA: atyAnaM, pazcAt anurathaM, jyeSThasya krameNa anujyeSThaM, bhadrabAhuriti khyAtiH tadbhadrabAhu, cakreNa yugapat sacakraM, vratena saha satrataM / 3-2-146 akAlebhAve uttarapade sahasya saH, samajha, tRNamapyatIti satRNamati / 3-2-147 graMthAnte sahasya saH, muhUrttaparyantaM samuhUrtta - madhIte / 3-1-41 yathA'thA avyutpannaM, yathAsUtraM / 3-1-31 yAvadive, yAvantyamatrANi tAvataH yAvadamatraM bhojaya, avyayameveti / 3-1-37 nityaM pratinA'lpe, alpaH sUpaH sUpaprati, samAsatAddhatAnAM vRttirvikalpena vRttiviSaye ca nityaivApavAdavRttiriti nityaM / 3-1-32 paryapAbahiraca paJcamyA, paritrigartam prAgrAmaM, sAhacaryAd dhainalupyavyayaM tena prAG grAmAt / 3-1-33lakSaNenAbhipratyAbhimukhye, pratyagni zalabhAH / 3-1-34 daiyeM I For Private and Personal Use Only Page #76 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (60) anuH lakSaNena nAmnA, yamunAM yAvaddIrghA anuyamunaM mathurA // 3-1-35 samIpe'nuH, anunRpaM pishunaaH|3-1-30 pAremadhye'gre'ntaH SaSThayA thA, gaGgAyAH pAre pAregaGgam / 2-3-66 niSpAge'ntaHkhadirakAyAmrazarekSuplakSapIyUkSAbhyo vanasya no NaH, agrevaNaM / 7-3-90 girinadIpaurNamAsyAgrahAyaNyapaJcamavAdvA at , antargiraM antagiri upasamidhaM upasamid / 7-3-92 zaradAdeH at , upazaradaM, zarad sadas adam anas manas vipAz diz dRz viz upAnah anahu catur div / 7-3-93 jarAyA jaram ca, cAdat , upajarasaM / 73-87 pratiparo'noravyayIbhAvAt (94 yAvat) akSNo'ta, anvakSaM, abhrAditvAde prtykssH| 7-3-86 saMkaTAbhyAm , samakSaM / 7-3-88 anaH at , adhyAtma / 7-4.61 no'padasya taddhite luk antyasvarAdeH ||3-1-38sNkhyaakssshlaakN pariNA prate'nyathAvRttI, ekapari zalAkApari / 7-3-89 napuMsakAdvA't anaH, anulomaM anuloma |3-1.36tisstthdgivityaadyH, tiSThadgu vahadgu AyatIgavaM khaleyavaM khalebusaM anyapadArthe kAle, samabhUmi samapadAti, mAntAvapi / 2-356 niHsuveH samaH sUteH SaH, suSamaH duSpamaH prANaM pradakSiNaM ekAntaM, dhAtoreveti, samAnatIrtha ytprbhRtiityaadyaaH|7-3-94 srjsopshunaanugvN| 3-1-40 yogyatAvIpsArthAnativRttisAdRzye'vyayaM, rUpasya yogyaM anurUpaM, arthamartha prati pratyartha, zaktimanatikramya yathAzakti, For Private and Personal Use Only Page #77 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 61 ) sazIla, mukhyasAdRzyArthaM // ityavyayIbhAvaH / 3-1-42 gatikvanyastatpuruSaH / 3-2- 154 anatraH ktvo yap, khAdkRtya / 3-2-135 puruSe vA kA koH, kutsitaH puruSaH kApuruSa: kupuruSaH, ISadarthe'pi / 3-1-43 durnindAkRcchre, ninditaH puruSo duSpuruSaH / 3-1-44 suH pUjAyAm, sustutaM, surAjA / 7-3-72 pUjAsvateH prAkTAt na samAsAntaH / 3-1-45 atiratikrame ca, atyuccaisau, pradhAne svarAdau lupsyAdeH kriyAdiyogAnnAtrAtiravyayaM, atisekaH, bahutaraH samIcInazcetyarthaH / 3-1-46 AGalpe, ApiGgalaH / 3-1-48 avyayaM pravRddhAdibhiH, svaryAtaH antarbhUtaH ityAdi / 3-1-49 GasyuktaM kRtA nAma, kumbhakAraH agnicit / 2-3-71 grAmAgrAnniyaH NaH, grAmaNIH / 2-3-75 vottarapadAntanasyAderayuvapakvAhnaH no NaH, mASavApiNI / 3-1-50 tRtIyoktaM vA kRtA nAmnA, mUlakenopadezaM mUlakopadeza / 7-3-71 naJtatpuruSAt nAT / 3-2-125 natrat, agauH / 3-1-129an svare naJ, na azvaH anazvaH, AdezAna dvitvaM / 3-2-126 tyAdau kSepe, apacati jAlmaH, naJzravaNavAraNAya / 32-127 nago'prANini vA / 3-2-128 nakhAdayaH, nakhaH nabhrANU napAt navedAH nAsatyA namuciH nakulaH napuMsakaM nakSatraM nakraH nAgaH namaH nAkaH nArAcaH nApitaH nameruH nanAndA nAntarIyakaM nAstikaH nabhaH nAraGgaH / 3-1-51naJ, asaH agauH, sadRzaviruddhA For Private and Personal Use Only Page #78 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (62) nyAbhAveSu, asUryampazyA nivartyamAnatadbhAvazcottarapadArthaH paryudAse, prasajye tu naJaH padAntareNa smbndhH| 3-1-52 pUrvAparAdharottaramabhinnAMzinA, pUrvaH kAyasya pUrvakAyaH, pUrva pANipAdasya aNshibhedaat|3-1-53 sAyAhAdayaH, mdhyaahnH|7-3-118 sarvAMzasaMkhyAvyayAt tatpuruSAdahnaH ad ahnshbdsyaahaadeshshc| 2-3-73 ato'hasya rAdimataH pUrvapadAt NaH, puurvaannH| 3-1-54 same' ze'rdhaM navA, ardhapaNaH pnnaadh| 7-2-125 vottarapade'rdhe pazco'parasya, dikpUrvasyApi, pazcArdha / 3.1-55 jaratyAdibhiH adha, ardhajaratIyaM jaratyadha, paraliGgo'zI / 3-1-62 zritAdibhiH dvitIyAntaM, nirvANagataH, zritaatItapatitagataatyastaprAptaApannagAmigamyAgAminaH / hitAzaMsuH / 3-1-58 svayaMsAmI ktena, svayaMkRtaM sAmibhuktaM / 3-1-59 dvitIyA khaTvA kSepe ktena, khdvaaruuddhH| 3-1-60 kAlaH dvitIyAntaH ktena, maasprmitH| 3-1-61 vyAptau kAla: dvitIyAntaH, muhUrttasukhaM / 3-1-63 prAptApanI tayA'cAnayoH, prAptajIvikaH, strItvArthamat, zritAditvAt jiivikaapraaptH|3-1-64 ISad guNavacanaiH, IpapiGgalaH / 3-1-65 tRtIyA tatkRtaiH, giriNA kANa: girikANaH, na zuddhaguNena, bhavatyapi / 3-1-66 catasrArdhaM tatkRtena, ardhctsrH| 3-1-67 UnArthapUrvAdyaiH tRtIyAntam / 2-3-68 girinadyAdInAm vA NaH, mASoNaM mASonaM, pUrvaaparasadRzasamakalahanipuNamizralakSNAdhikAH,dhAnyArthaH For Private and Personal Use Only Page #79 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 63 ) bhrAtRtulyaH / 3-1-68 kArakaM kRtA, AtmakRtaM pAdahArakaH / 7-4-117 kRt sagatikArakasyApi vizeSaNaM, aridurjayaH, prAk syAdeH saMbandhaH, nindAstutyoH prAyaH kRtyaiH, ktavatukatvAtavyAnIyairna / 3-1-69 naviMzatyAdinaiko'cAntaH, ekAnaviMzatiH / 3-1-70 caturthI prakRtyA, yUpAya dAruH yUpadAruH / 3-1-71 hitAdibhiH, gohitaM, sukharakSitabalayaH, azvaghAsaH, devadeyaM, na tavyena / 3-1-72 tadarthArthena, pitre idaM pitrartha, Dertho vAcyavat / 3-1-73 paJcamI bhayAdyaiH, vRkAdbhayaM vRkabhayaM nirgata jugupsuapeta apoDhamuktapatita apatrastAH, sthAnabhraSTaH / 3-1-74 ktenAsattve / 3-2-10 asacce GaseH na lup, alpAnmuktaH / 3-2-11 brAhmaNAcchaMsI Rtvija / 3-1-75 paraHzatAdiH, zatAt pare paraHzatAH / 3-1-149 rAjadantAdiSu, aprAptamapi prAk / 3-1 76 SaSThayayatnAccheSe, sApekSamasamarthamityasyAnityatvAddevadattasya dAsabhAryA, upameti vAkyAt pradhAnasya tu sApekSatve'pi samAsa iti rAjapuruSo'sti darzanIyaH / 2-3-67 dvitrisvarauSadhivRkSebhyo navA'nirikAdibhyaH vanasya NaH, mASANAM vanaM mASavaNaM mASavanaM, bahutvAt ' phalI vanaspatirjJeyo, vRkSAH puSpaphaleopagA ' iti nAtra bhedo, na ca yathAsaMkhyaM, saMjJA'saMjJayozca / 2-3-69 pAnasya bhAvakaraNe vANaH, kSIrapANaM kSIrapAnaM / 23-70 deze kSIrapANAH / 2-3-72 vAhyAdvAhanasya, zaravAhaNaM / 2-3-92 SAtpade na NaH, sarpiSpAnaM / yatikambalaH For Private and Personal Use Only Page #80 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gosvAmI, nAthAdeApyAdau yatnakRtA AziSi ca / 3-1.77 kRti SaSThI, sarpirzAnaM caurojjhaasnN| 3.1.78 yAjakAdibhiH, gurupUjakaH, tulyArthaH gurusamaH, yAjakaparicArakapariveSakasnApakaadhyApakaAcchAdakaunmAdakaudvartakahotRbhartAraH,tIrthakartA 13-1-79 pattirathau gaNakena, pttignnkH|3-2-119asssstthiitRtiiyaadnyaado'rthe vA / 3-2-120 AzIrAzAsthitAsthotsukotirAge aSaSThItRtIyAdanyAhaH / 3-2-121 IyakArake, anyasya kArakaH anyatkArakaH / 2-4-83 vyAputrapatyoH kevalayorIc tatpuruSa, kArISagandhIputraH / 3-1-80 sarvapazcAdAdayaH, sarvaciraM / 3.1.81 akena krIDAjIve, zAlabhaJjikA dantalekhakaH / 3-1-82 na kartari SaSThI akena, bhavataH AsikA / 3-1-83 karmajA tRcA ca cAt katrakena na, odanasya bhojakaH apA sraSTA, vantakriyAzabdena n| 3-1-84 tRtIyAyAM kartari na karmajA, sAdhvI saMgrahaNyAH kRtirjinabhadrAcAryeNa, SaSThayAmapi / 3-1-85 tRptArthapUraNAvyayAtRzatrA''nazA SaSThI na, tIrthakarANAM SoDazaH / 3-1-86 jJAnechAcArthAdhAraktena SaSThI na, rAjJAM jJAtaH idameSAM bhuktam / 3-2-141 mAsasyAnadhani paci navA luk, mAMspAka: mAMsapAkaH / 3-1-87 asvasthaguNaiH na SaSThI, paTasya zuklA, rUparasagandhasparzaH (na ye dravye ) bAhulyAt kaMTakasya taikSaNyaM kusumasaurabhyaM vAGmAdhurya vacanaprAmANyaM / 3-156 dvitri For Private and Personal Use Only Page #81 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 65 ) / catuSpUraNAgrAdayaH abhibhenAMzinA vA dvitIyaM bhikSAyAH dvitIyamikSA, agra hastasya agrahastaH, bhikSAdvitIyaM / 3-1-57 kAlo dvigau ca meyaiH, mAsajAtaH, pUrva samAhAre tryahajAtaH, suptasya suptaH, tripadArthaM dvigau / 7-3-99 dvigorannahno'd samAhAre, advigAvekavacanena prAyaH ktAntena ca / 3-1-88 saptamI zauNDAdyaiH, pAnazauNDaH, dhUrttakitavavyAlasavyaAyasavyAnasavINaantaraadhInapaTupaNDitakuzalacapalanipuNasiddhazuSka pakvabandhaadhamarNauttamarNAH // 3-1-89 siMhAdyaiH pUjAyAM, raNasiMhaH / 3-1-90 kAkAdyaiH kSepe, tIrthazvA / 3-1-91 pAtre - samitetyAdayaH, pAtresamita: gehenada goSThevyAlaH kUpakacchapaH nagarazvA piNDIzUraH garbhedRptaH, itinA na samAsAntaraM / 3-1-92 tena kSepe, bhasmanihutaM / 3-2-20 tatpuruSe kRti advayaJjanAt saptamyA alupa, bAhulyAt khecaraH goSucaraH madracaraH khacaraH hRdispRk / 3-1-93 tatrAhorAtrAMzam tena, pUrvAhNakRtaM, bAhulyAt rAtrivRttaM sandhyAgarjitaM / 3-1-94 nAmni, arnnyetilkaaH| 3-2-18 advayaJjanAtsaptamyA bahulaM alup, mukuTekArSApaNaH, bAhulyAt tvacisAraH tvaksAraH jalakukkuraH grAmasUkaraH / 3-2-19 prAkkArasya vyaJjane pade advayaJjanAtsaptamyA bahalaM na lup nAmni, trividho'pi niyamaH / 3-1-95 kRdyenAvazyake, mAsadeyaM, bAhulyAt saMvatsarakarttavyam / 3-1-47 prAtyavapari nirAdayo gatakrAntakruSTaglAnakrAntAdyarthAH For Private and Personal Use Only Page #82 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (66) prathamAdyantaiH, saMgato'rthaH samarthaHpratigato'kSa prtykssH|7-3-82 pratyanvavAtsAmalomnaH at, sAnulomaH, saMgatamarthena samartha padaM, alaMkumAri, vAkyaM ceti / 2-4-96 gozvAnte hrasvo'naMzi samAseyoSahubrIhI gauNasyAkvipaH GyAdezca / 7-3-124 saMkhyAvyayAdagulerDaH, antaraMgulo nakhaH, bAhulyAt SaSThIsaptamyau antAryaH prtyursN| 7-3-84 praterurasaH saptamyAH at / 7-3119 saMkhyAtaikapuNyavarSAdIrghAca rAtrerat ,cAtsarvAzasaMkhyA'vyayAt , ekazabdasyAsaMkhyAtvaM kvacidityeketi, pUrvarAtraH / 7-3-105gostatpuruSAt aT, raajgvN|7-3-106raajnskheH, devarAjaH, nAnta iti devraajnyii|7-3-107raassttraakhyaad brahmaNaH, kAzibrahmaH 7-3-108 kumahadbhyA vA / 7-3-109 grAmakoTAttakSNaH, graamtkssH| 7-3-110 goSThAteH zunaH, atizvaH / 7-3-113 pUrvottaramRgAcca sakthnaH upamAnAca, pUrvasakthaM / 7-3-114 urasoye, ashvorsN| 7-3-115saro'no'zmAyaso jAtinAmno, jAtasarasaM kAlAyasaM / 7-3-116ahaH, paramAhaH puNyAhaM / 7-3-117 saMkhyAtAdahazca vA, saMkhyAtAhaH saMkhyAtAhaH / 7-3-120 puruSAyuSadvistAvatristAvam / 7-3-121 zvaso vasIyasaH, zvovasIyasam / 7-3-122 nisazca zreyasaH, niHzreyasaM shvHshreysN| 7-3-123 navyayAt saMkhyAyA EH, anavAH nistriNshH|3-2-130 koH kattatpuruSe svraadau,kdnN| 3-2-131rathavade, kadrathaH, tatpuruSa iti / 3-2-132 tRNe jAto, For Private and Personal Use Only Page #83 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (67) kattRNaM |3-2-133ktriH,koH kimo vA knauktryH| 3-2-134 kAkSapathoH, kaakssH| 7-3-76 RkpUHpathyapo't, kApathaM, pathe kupthH| 3-2-136 alpe koH kA, kAmadhuraM / 3-2-137 kAkavI voSNe, kaduSNaM, agnaavpi| 3-2-142 dikzabdAttIrasya tAraH vA / 3-2-149 samAnasya dharmAdiSu saH, sadharmaH ardharcaH zrIpuraM dvIpaM zuddhApaM // iti ttpurussH|| 3-1-96 vizeSaNaM vizeSyeNaikArtha karmadhArayazca cAta tatpuruSaH,(115 yAvat dvayaM) nIlotpalaM moSikAgavI, ubhayorvyavacchedyavyavacchedakatve dravyazabdAH pradhAnAnuyAyyapradhAnamiti na prAga, guNakriyayoH kAmacAraH, bAhulyAt nityaM gaurakharAdiSu jAtizabdeSu, tatra bhUyAvayavAbhidhAyinaH paraM / 3-1-158 kaDA. rAdayaH karmadhAraye vA prAk, gauragautamaH gautamagauraH / 3-1-97 pUrvakAlaikasarvajaratpurANanavakevalaM pareNa, snAtAnuliptaH liptavAsitaM sarvarAtraH navoktiH kevalajJAnaM ekshaattH| 3-1-98 digadhikaM saMjJAtaddhittottarapade, uttarakozalAH / 3-2-61 sarvAdayo'syAdau puMvat , paurvazAlaH, saMjJAtaddhitatvAnityaM dakSiNagavadhanaH, bahutvAdbhUtapUrvaH / 3-1-99 saMkhyA samAhAre ca dviguzvAnAmnyayaM saMjJAtaddhitottarapade, pazcAmrAH saptarSayaH dvaimAturaH paJcagavadhanaH paJcarAjI, anAmni samAsatrayaM, dAzAI, nehASTau pravacanamAtaraH,anekaparyAyopanipAte naikaapuupii|3-1-100 nindhaM kutsanairapApAdyaiH, munidhUrtaH vaiyAkaraNakhasaciH For Private and Personal Use Only Page #84 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (68) yAjJikakitavaH mImAMsakadurdurUDhaH kvicaurH| 3-1-101 upamAnaM sAmAnyaH, mRgIva mRgI mA cAsau capalA ca mRgacapalA, niyamaH / 3-2-57 puMvatkarmadhAraye parataH syanUG, kalyANapriyA, kArakavRndArikAmAthuravRndArikAcandramukhavRndArikAH 7-3-111 prANina upamAnAt zuno'Ta , vyaaghrshvH|7-3-112 aprANini, shkttshvH| 3-1-102 upameyaM vyAghrAHsAmyAnuktI, puruSavRSabhaH, stanakalazAdyAH / 3-1-103 pUrvAparaprathamacaramajaghanyasamAnamadhyamadhyamavIraM nAmnA, vIrapuruSaH ekavIraH / 3-1-104 zreNyAdi kRtAcaizcavyarthe, zreNikRtAH,UkapUgarAzinicayaviziSTanirdhanakapaNaindradevamuNDabhUtazravaNavadAnyaadhyAyakaadhyApakabrAhmaNakSatriyapaTupaNDitakuzalacapalanipuNAH, matamitabhUtauptauktaupakRtaapAkRtakalitauditadRSTavihitaAsthitAH ityaadyaaH| 3-1-105 ktaM namAdibhiH , bhuktAbhuktaM vittAvinaM zAtAzitaM bhuktavibhuktaM / 3-1-106 seTra nAniTA tAntaM nAdinA minena, pavitamapUtaM / 3-1-107 sanmahatparamottamotkRSTaM pUjAyAM, satpuruSaH mhoddhiH| 3-1-108 vRndArakanAgakuMjaraiH pUjAyAM, gonAgaH 3-1-109 katarakatamau jAtiprazne, ktrktthH| 3.1-110 kiM kSepe, kiMrAjA yo na rakSati / 7-3-70 na kimaH kSepe samAsAntaH / 3-1-111 poTAyuvatistokakatipayagRSTi ( sakRtprasUtA)dhenu (navaprastA) vazA (vandhyA) vehat (garbhaghAtinI) For Private and Personal Use Only Page #85 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 69 ) SaSkayaNI (prauDhavatsA)pravakna (upAdhyAyaH) zrotriyAdhyAyakadhUrtaprazaMsAruDhairjAtiH, AryapoTA (veSA garbhadAsI ubhayavyaJjanA bhujiSyadAsI vA) AviSTaliGgAH gomatallikA gomacarcikA goprakANDaM AryamizrAH, AviSTavacanAH tAtaca te pAdAzca tAtapAdAH, bhinnaliGgayoragnistokaM, AzrayakutsAyAM mRgadhUrtaH / 3-1-112 catuSpAdgarbhiNyA, gogarbhiNI / 3-1-113 yuvA khalatipalitajaradvalinaiH, yuvarajan / 3-1-114 kRtyatulyAkhyamajAtyA, bhojyoSNaM sadRzamahAn / 3-1-115 kumAraH zramaNAdinA, kumArazramaNA, pravajitAkulaTAgarbhiNItApasIvandhakIdAsIadhyApakaabhirUpakapaTumR. dupaNDitakuzalacapalanipuNAH, zramaNakumAraH (krmdhaaryttpurusso)| 3-1-116 mayUravyaMsaketyAdayaH tatpuruSAH, mayUravyaMsakaH kambojamuNDaH ehIDAdayo'nyapadArthe, AkhyAtamAkhyAtena sAtatye ehireyAhirA ahamahamikA yadRcchA, hyantaM svakarmaNA''bhIkSNye kartari jahistambaH, proSyapApIyAn uccAvacaM uccanIcaM akiJcana akutobhayaM gatapratyAgate gatAgataM zAkapArthivaH yaSTimaudgalyaH ghRtaroTiH trividyA ekAdaza guDadhAnAH, avihitalakSaNo'tra vispaSTapaTuH pAdahArakaH praatraashH| samAso'pyuttareNeti / 7-3.95 jAtamahadgRddhAdukSNaH karmadhArayAdat / 3-2-68 mahataH karaghAsaviziSTe DAH vA, mahAkAraH, karANAM samUhaH kaarH| 3-2-69 striyAM, mahAkAraH / 3-2-70 jAtIyaikArye For Private and Personal Use Only Page #86 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 70 ) 'cceH, mahokSaH / 7-3-100 dvirAyuSaH samAhAre'd, dvayAyuSaM / 7-3-101 vAMjaleralukaH dvigordvitreH, dvayaMjalaM dvayaMjali, luki dvayaMjalirghaTaH / 7-3-102 khAryA vA paMcakhAri paMcakhAraM 7-3-103 vArdhAcca, ardhakhAraM ardhakhArI / 7-3-104 nAva:, ardhanAvaM paMcanAvI / 3-2-73 haviSyaSTanaH kapAle dIrgho'ntaH, aSTAkapAlaM haviH / 32-74 gavi yukte / 3-2-75 nAmni, aSTApadam aSTAgavaM (tripada : ) / 3-2-92 dvitryaSTAnAM dvAtrayo'STAH prAk zatAdanazIti bahuvrIhau, dvAdaza trayastriMzat aSTAtriMzat dvyazItiH / 3-2-93 catvAriMzadAdau vA dvAtrayo'STAH / 3-2-91 ekAdaza SoDaza SoDaSoDhA SaDDhA, poDantau, SoDan dhi SaTdhApi ceti / 3-2-12ojo'jaHsaho'mbhastamastapasaSTaH, na lub, tapasAkRtaM asamastasya, tamasaH tapasazca neti / 3-2-13 puMjanuSo'nujAndhe, puMsAnujaH / 3-2-14 AtmanaH pUraNe / 3-2-15 manasazcAjJAyini AtmanAjJAyI, nAtmana iti / 3-2-16 nAmni, manasAdevI / 3-2-17parAtmabhyAM DeH, parasmaipadaM anAdinAmni / 3-2-21 madhyAntAd gurau De: / 3-2-22 amUrdhamastakAtsvAMgAdakAme advayaMjanAt / 3-2-23 bandhe ghaJi navA, hastebandhaH hastabandhaH / 3-2-24 kAlAttanataratamakAle vA / 3-2-25 zayavAsivAseSvakAlAt vA, bAhulyAnmanasi - zayaH hRcchayaH / 3-2-26 varSakSarApsaraH zaroromanaso jevA, apsujaM abjaM / 3-2-27dyuprAvRvarSAzaratkAlAt je na lup / For Private and Personal Use Only Page #87 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 71 ) 3-2-28 apo yayonimaticare, apsucaraH, te vai vidhayaH susaMgRhItA yeSAM lakSaNaM prapaMcazca / 3-2-29 nenasiddhasthe, samavarttI, saMjJottaretyanitya itInante, dvau natrau prakRtamarthaM gamayata iti vidhiH / 3-2-30 SaSThyAH kSepe na / 3-2-31 putre vA / 3-2-32 pazya dvArA dizo harayuktidaNDe / 3-2-34 devAnAM priyaH / 3-2-35 zepapucchalAMgUleSu nAmni zunaH, anAmArtha siMhasyazeSAdyarthaM ca bahutvaM / 3-2-36 vAcaspativAstoSpatidivaspatidivodAsaM / 3-2-37 RtAM vidyAyonisambandhe, hotuHputraH / 3-2-38 svasRpatyorvA RtAM vidyAyonisambandhe / 2-3-18 mAtRpituH svasuH SaH, mAtRSvasA / 2-3-19 alupi vA, mAtuHSvasA mAtuHsvasA / 2-3-25 gaviyudheH sthirasya / 2-3-16 samAse'gneH stutaH, agnit / 2-3-17 jyotirAyubhyAM ca stomasya, agniSTomaH / 2-3-28 vikuzamipareH sthalasya, viSThalaM / 2-3-29 kapergotre, kapiSThalaM / 2-3-30 go'mbAmbasavyApadvitribhUmyagnizekuzaGkukvagu maJjipuJjibarhiH paramediveH sthasya, aMguSThaH diviSThaH / 2-3-31 nirdussoH seghasandhisAmnAm, suSandhiH / 2-3-32 praSTho'gragre / 2-3-33 bhIruSThAnAdayaH, aMguliSaGgaH parameSThI / 7-3-77 dhuro'nakSasyAt, raNadhurA / 7 3 79 upasargAdadhvanaH, prAdhvaH / 7-3-80 samavAndhAttamasaH, santamasaM / 7-3-83 brahmahastirAjapalyAdvarcasaH, plyvrcsm| 3-2-76 koTara mizrakasi For Private and Personal Use Only Page #88 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 72 ) dhakapuragasArikasya vaNe nAmni dIrghaH, koTarAvaNaM, niymaatkubervnN| 3-2-77 aJjanAdInAM girau dIrghaH, kiMzukasAlvalohitanalapiGgalAH / 3-2-78 anajirAdibahusvarazarAdInAM matau, amarAvatI zarAvatI / 3-2-79 RSau vizvasya mitre, vizvAmitraH / 3-2-80 nare, vizvAnaraH / 3-2-85 gatikArakasya nahivRtivRSivyadhirucisahitanau kvI dIrghaH, parINat, bhIruSThAnAditvAd RtISad, rujISaDapi / 3-2-86 ghaJyupasargasya bahulaM, nIvAraH dakSiNApathaH andhAtamasaM aMdhatamasaM adhIpAdaH pUruSaH / 3-2-87 nAminaH kAze aci, niikaashH,nikaashH| 3-2-89 apIlvAdevahe, munIvahaM / 3-2-90 zunaH, zvAdantaH, pravRttItaravikalpAnyairbAhulyaM, vakalpaH zvApucchaM vapucchaM zvApadaM ( vyAghrAdiH ) // iti karmadhAraya // 3- 1-22 ekArthaM cAnekaM ca, cAdavyayamekaM ca, dvitIyAdyanyasyArthe samAnAdhikaraNe bahubrIhiH, ArUDho vAnaro yaM sa ArUDhavAnaraH / 3-1-151 ktAH prAkU, UDharathaH upahRtabaliH bhItazatruH citraguH vIrapuruSakaH, susUkSmajaTakezaH bahutvAna spardhaH, uccairmukhaH / 3-1-21 avyayaM aikArthye dvitIyAdyanyArthe saMkhyayA, upadazAH / 7 - 3-73 bahorDe na DaH kac ca, upabahavaH | 3-2-49 parataH strI puMvat stryekArthe'nUGa, darzanIya bhAryaH, padvImRdubhAryaH ( nAdyasya ) / 3-2-53 nApriyAdI stryekArthe puMvat kalyANIpaJcamAH kalyANIpriyaH, priyAmanojJA " For Private and Personal Use Only Page #89 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 73 ) kalyANI subhagAdurbhagA svAkSAnvA kAntA- vAmanA samA-sacivAcapalA-bAlA-tanayA duhitR-bhaktayaH / 7-3-130 pUraNIbhyastatprAdhAnye'm / 3-2-71 na puMvanniSedhe mahato DAH, mahatIpriyaH / 7-3-170 inaH kac striyAM, bahudaNDikA / 7-3-171 RtrityaditaH kac, kalyANIpaJcamIkAH bahubhartRkaH / 3-2-54 taddhitAka ko pAntya pUraNyAkhyAH na puMvat, lAkSikIdezyA / 32.55 taddhitaH svaravRddhiheturaraktavikAre, nAdeyIcarI, vRddhihetu diti / 3-2-56 svAGgAd GIrjAtizcAmAnini, sukezIbhAryaH kaThIbhAryaH kumArIbhAryaH, AjanmanAzaM sAmAnyamiti / 3-2-58 riti puMvat anU, SaSThadezIyA / 3-2-59 tvate guNaH puMvat, paTutvaM, ajAtisaMjJasya vizeSaNasyeti / 3-2-60 cvau kvacit, mahadbhUtA / 3-2-62 mRgakSIrAdiSu vA / 3-2-63 Rdudittaratama rUprakalpa bruvavela gotramatahate vA hasvaztha, cAt puMvat, zreyasitarA zreyastarA priyapuMsitarA priyapuMstarA / 3-2-64 umaH tarAdiSu hasvaH, gaustirA gaurikA / 3-2-65 bhogavaGgaurimatonAmni tarAdau hasvaH / 3-2-66 navaikasvarANAm tarAdiSu, jJitamA jJItamA, nityaditAmanekasvarANAmapIti / 3-2-67 UGa: tarAdau, bhIruhatA bhIrUhatA // 3-2-50 kyAnipittaddhite parataH strI puMvat, zyetAyate zyesamAnI ajathyaM / 3-2-51 jAtizca nitadvitayasvare, cAt parataH strI, For Private and Personal Use Only Page #90 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (74) paTayati etyaHbhAvatkaM dAradyaH hAstikaM, viSayasaptamyA laghvAditvAdANi pATavaM / 3-2.52 eye'gnAyI, AgneyaH / 3-1-20 AsannAdUrAdhikAdhyardhArdhAdipUraNaM dvitIyAdyanyArthe saMkhyayA bahuvrIhiH, aasnnviNshaaH|7-3-128prmaanniisNkhyaahuH| 7-4.67 viMzatesterDiti luk, striiprmaannaaH|3-1-147vaa'ntike ekaH dvandve, gomahiSaM AsannadazaM, dvandvAnuprayogo'tra, AdazabhyaH saMkhyA saMkhyeye vartate na saMkhyAne ityanityaH / 3.1-23 uSTramukhAdayaH, kaNThekAlaH ursilomaa| 3-1-24 sahastena, saputra: / 3-2-143 sahasya so'nyArthe / 3.2-144 nAmni, sAzvatthaM / 3.2-145 adRzyAdhike, sAgniH kapotaH samASaH odnH| 3-1-25dizo rUlyA'ntarAle,pUrvottam / 3-2-148 nAziSyagovatsahale sahasya sH|7-3-125 bahuvrIhe kASThe Ta: aMgule, dvanyaMgulaM / 7-3-126 sakthya kSNaH svAGge TaH, dIrghAkSaH / 7-3127 dvivermoM vA, trimUrdhaH trimUrdhA / 7-3-132 antarSahiyoM lomna: ap , antrlomH|7-3-133 bhAnnetuH, mRgnetraaH| 7-3-160 kharakhurAnnAsikAyA nam nAmni, kharaNAH / 7-3-161 asthUlAcca nasaH nAsikAyAH, guNasaH kharaNasa: 12-3.64pUrvapadasthAnAmnyagaHno NaH,gaNanirdiSTasyAnityatvAna Rgayanasya kSubhnAdigaNe paatthH| 7-3-162 upasargAt , yatropasargatvaM na saMbhavati tatropasargazabdena prAdayo lakSyante, na saMbhavatyupasagatve iti prAdizabdAt / 2-3-65 nasasya NaH, praNasaH 7-3-163 For Private and Personal Use Only Page #91 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (75) veH khunagraM, vigraH17-3.129 suprAtasuzvasudivazArikukSacaturastraiNIpadAjapadaproSThapadabhadrapadaM / 7-3-136 nasudubhyaH saktisakthihalevo'p, ahalaH ahaliH / 7-3-137 prajAyA as, duSprajasaH / 7-3-138 mandAlpAcca medhAyA: as, sumedhaaH| 7-3-141 dvipadAddharmAdan , sudharmANaH / 7-3142 suharitatRNasomAjjambhAt , sujammAnau / 7-3-143 dakSiNermA vyaadhyoge|7-3-155sNpraajjaanorjujnyau prajaHprajJaH 17-3-156 vordhvAt, UrdhvakSuH uurdhvjaanuH|7-3-157 suhRduhanmitrAmitre / 7-3-158 dhanuSo dhanvan / 7-3-159 vA nAmni, puSpadhanvA puSpadhanuH / 7.3-164 jAyAyA jAniH, priyjaaniH||7-3-144 supUtyutsurabhegandhAdid guNe,sugandhiH 17-3-145 vA''gantau,sugandhaM sugandhi vA zarIraM / 7-3-146 vA'lpe it|7-3-147 vopmaanaat| 7-3-148 pAtpAdasyAhastyAdeH, siMhapAt, hastiazvakaTolagaNDolagaNDamahelA. daasiignnikaakpotajaa|| 7-3-149 kumbhapadyAdiH, sUtrapadI munipadI viSNupadI aSTApadI ityAdyAH 26 / 7-3-151vayasi dantasya dataH susaMkhyAt ,sudtii| 7-3-152 striyAM nAmni, ayodatI / 7-3.153 zyAvA'rokAdvA nAmni / 7-3.154 vA'grAntazuddhazubhravRSavarAhAhimUSikazikharAt, kuDmalAgradana shuddhdntii| 7-3-165vyudaH kAkudasya lukA7-3-166 pUrNAdvA 7-3-167 kakudasyAvasthAyAM, akakud / 7-3-168 For Private and Personal Use Only Page #92 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 76 ) trikakudgirau / 7-3-172 dadhyurAsapimadhUpAnacchAle kac, priyopaantkH| 7-3-173 pumanaDunnaupayolakSmyA ekatve, priypusk|7-3-174 namo'rthAt , anarthakaM |7-3-175shessaadvaa, bahukhaTvakaH bahukhavaH 73-176 na nAmni, vizvayazAH / 7-3-177 IyasoH, bahuzreyasI / 7.3-178 sahAttulyayoge, sputrH| 7-3-169 dhAtuH stutI, subhraataa| 7-3-180nADItantrIbhyAM sthAGge, apaaribhaassike'pti| 7.3.181 niSpravANi, pravANistantuyAyazalAkA/7-3-182subhvAdibhyaHna,komaloruH ||3-1-152jaatikaalsukhaadenevaa prAkktAH kRtakaTaH kaTakRtaH AkRtivyaGagyeti sukhduHkhtRprkucchaasbliikkrnnkRpnnsoddhprtiipaaH| 3-1-153 AhitAranyAdiSu, pItaghRtaH ghRtpiitH| 3-1-154 praharaNAt, asyudyata ughtaasiH|3-1-155 saptamIndrAdibhyazca cAt praharaNAda, candramauli: asipaanniH| 3-1-156 gaDvAdibhyaH,zirasyaruH aruzirAH, vyavasthitavikalpAd vhegddH| 3-1-157priyA, priyaguDaH guDapriyaH // 3-1-150 vizeSaNasarvAdisaMkhyaM bahubrIhI prAka, kaNThekAla: sarvazukla dviputraH banyaH srvkpriyH||3-1-19 sujvA'rtha saMkhyA saMkhyeye saMkhyayA bahuvrIhi, dvideza dvidazAH / 3.1-163 saMkhyA samAse krameNa, dvau trayo vA dvitraaH| 2-3-26 etyakA nAmmAdeH sApA, hariSeNaH / 2-3-27 bhAvito vA eti pA, seiiNasenaH rohinnissennH|7-3-78 saMkhyApANDUdakakRSNAd For Private and Personal Use Only Page #93 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (77) bhUmerat / 73-81 taptAnvavAdrahasaH, avarahasam / 7.3.85 akSNo'prANyaGge, gvaakssH| 7-3-131 nasuvyupatrezcatura apa, tricaturAH, / 32-83 citeH kaci dIrghaH, ekcitiikH| 3-2-84 svAmicihnasyAviSTASTapaJcabhinnacchinnacchidraghuvasvastikasya karNe dIrghaH, zaMkUkarNaH dvyguNlaakrnnH| 3.2-109 dUyantaranavopasargAdapa Ipa, dvIpaM |3.2-110anordesh upa / 3-2-150 sabrahmacArI / 3.2-151 hagazakSe samAnasya sH|3.1-153 idaMkimItkI gAdau, IdRk kIdRk / 2-9-93 pade'ntare'nAGyataddhite na NaH, maasskumbhvaapen| 1-1-41 kasamAse'dhyardhaH saMkhyAvat, adhyardhasUpaM / 1-1-42 ardhapUrvapadaH pUraNaH, ardhapaMcamasUpaM / 2-4-84 bandhI bahubrIhI kevale vya Ic, kaariipgndhiibndhuH|2-4 85 mAtamAtRmAtRkevA, kArIpagandhImAtaH kaariissgndhyaamaatH| 74-122 samarthaH padavidhiH, sAmarthya vyapekSA ekArthIbhAvazca, mAtA kArISagandhyA, mAtA caitrasya / 74.102 praznA_vicAre ca sandheyasandhyakSarasyAd idutparaH, cAtpratyabhivAde, 74-103 tayovoM svare saMhitAyAM, vastavyaM kiM nirgranthasya sAgnAi butAnagnau / // iti bhuvriihiH| 3-1-117 cArthe dvandvaH sahoktI, itaretarayoge(udbhUtAkyavabhedaH) samAhAre (tirohitAvayavabhedaH) ca,samuccaye (kriyAkArakadravyaguNAnAmAtmarUpabhedena cIyamAmatA) anvAco (guNa For Private and Personal Use Only Page #94 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 78 ) , / pradhAnabhAvaH) cana, caitramaitradattAH, ekaviMzatyAdyA ekavacane saMkhyeyatvAt, udUkhalamuzalaM, jampatI dampatI naranArAyaNau maitraH / pacati paThati ca, bhikSAmaTa gAM cAnaya / 3-1-118 samAnAmarthenaikaH zeSaH, zuklazca zvetazva zukla vetau vA bahutvamatantraM / 3-1-120 tyadAdiH zeSaH, sa ca caitratha tau, ahaM ca sa ca tvaM ca vayaM, bAhulyAt sa ca yazca tau, strIpuMnapuMsakAnAM paraM tacca caitrava te / paraliGgo'yam / 3-1-121 bhrAtRputrAH svasRduhitRbhiH ziSyante, bhrAtA ca bhaginI ca bhrAtarau, bahutvAtparyAyAH 3-1-121 pitA mAtrA vA, pitarau mAtApitarau / 3-2-39 A dvandve pUrvasvataH vidyAyonisambandhe, hotApotArau, bahUnAM hotRpotRneSTodgAtAraH, svasAduhitarAvapi / 3-2-40putre, hotAputrau / 3-1-123 zvazuraH zvazrUbhyAM vA, zvazurau, dhavayoge jAtau ca / 3-1-124 vRddhau yUnA tanmAtra bhede, gArgyazca gArgyAyaNazca gAgyau / 3-1-125 strI ( vRddhe ) puMvacca, gArgI ca gArgyAyaNazca gAgyau / 3-1-126 puruSaH striyA, pavIca paTuva paTU, na prakRtibhede, arthabhede syAdapica / 3-1-127grAmyAzizudvizaphasace strI prAyaH, gAvava gAvazva imA gAvaH, saMgha eva / 3-1-128 klIvamanyenaikaM zca vA, zuklaM ca zuklazca zuklaM zukle vA, dvandvaikatveti klIvatA / 3-1-129 puSyArthA punarvasuH dvaghartha ekaH puSyapunarvasU / 3-1-159 dharmArthAdiSu dvandve yathAkAmaM prAkU, dharmArtho antAdI candrArkau vRddhiguNau candrarAhU / 3-1-160 laghvakSarAsakhIdutsva For Private and Personal Use Only Page #95 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 79 ) rAghadalpasvarAca'mekaM prAka, tilamApaM agnidhUma (vasupatI pativam ) bahusakhibahudhanau, astrazastraM dhavapalAzau zraddhAmadhe, spardhe paramekaM / 3-1-161 mAsavargabhrAtranupUrvam / 3-1 162 bhartutulyasvaraM krameNa prAg / 7-3-98 cavargadaSahaH samAhAre't ,vAktvacaM / 7-3.96 striyAH puMso dvandvAcAt , strIpuMsaM, cAd karmadhAraye strIpuMsaH / 73-97 Rksaamy'jussdhenvnddhvaaansaahoraatrraatriNdivnktNdivaahaardivorvsstthiivpdssttiivaakssidhruvdaargvN| 3-1-130 virodhinAmadravyANAM navA dvandvaH svaiH ekArthaH, sukhaduHkhaM sukhaduHkhe / 3.1-131 azvavaDavapUrvAparAdharottarAH vA, pUrvAparau pUrvAparaM / 3-1-132 pazuvyaJjanAnAM svaiH, gomahiSaM gomahiSau zAkasUpaM shaakmpau| 3.1-133 tarutRNadhAnyamRgapakSiNAM bahutva svairvaa||3-1-134 senAGgakSudrajantUnAM svairbahutve / 31-135 phalasya jAto svaibahutve / 3-1-136 aprANipazcAdeH dravyasya jAto, taruzailaM / 3-1-137 prANitUryAGgANAm , pANipAdaM / 3-1-138 caraNasya (kaThAdeH) stheNo'dyatanyAmanuvAde, udagAt ktthkauthubhm|3-1-139 aklIve'dhvaryukratoH, ashvimedh|3-1-140 nikaTapATastha, kramakapadikaM / 3-1-141 nityavarasya, brAhmaNazramaNaM AhinakulaM |3-1-142ndiideshpuraaNvilinggaanaaN svaiH,mathurApATaliputraM / 3-1-143pAtryazUdrasya, tkssaayskaarN| 3-1-144 gavAzvAdiH, putrapautraM uSTrakharaM mUtrapurISa kujvaamnN|3-1-145 For Private and Personal Use Only Page #96 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 80 ) na dadhipaya AdiH, AdyavasAne sUryAcandramasau / 3-2-41 vedasahazrutA vAyudevatAnAm AH, somArudrau / 3-2-42 I: SomavaruNe'gneH, anISomau / 3-2-43 irvRddhimatya viSNo, AgnivAruNaM / 3-2-44 divo dyAvA, dyAvAgotre / 3-2-45 divas divaH pRthivyAMcA, divaH pRthivyau, dyAvApRthivyau ca / 3-2-46 uSAsoSasaH, upAsAsUryam / 3 2 47 mAtarapitaraM bA / 3-1-146 saMkhyAne naikaH, daza hstyshvaaH| ityekshessaaH| 3-2-1parasparAnyo'nyetaretarasyAm syAdepuMsi, para sparAM parasparaM vA bhojayataH sakhyau kule vA / 3 2 48 varcaskAdicarskarAdayaH, apaskaro rathAGge, AspadaM pratiSThAyAm, Azvayamadbhute, maskaro veNudaNDayoH, karaskaro girivRkSayoH, AskathaM nagare, prAyazcittamatIcArazodhane, goSpadaM sevite pramANe ca 3-2-94 hRdayasya hRllAsalekhANye, hRdyaM, hRdaiva siddhe'nyaprayoganivRtaye / 3-2-95 padaH pAdasyAjyAtigopahate, padAji: pdophtH| 3-2-96 himahatikASiye pad, patkASI / 3-2-97 RcaH izasi, pacchaH / 3-2-98 zabda niSkaghoSamizre vA, pAdamizraH panmizraH / 3-2-99 nam nAsikAyAstaHkSudre, vastaH naHkSudraH / 3-2-104 udakasyodaH peSaMdhivAsavAhane / 3-2-105 baikavyaJjane pUrye, udaghaTaH udakaghaTaH / 3-2-106 sandhodanasaktubhinduvajrabhAra hAra vIvadhagAhe vA, udagAhaH udakasAhaH / 3-2-107 / nAmnyuttarapadasya ca udapAnaM kSIrodaH For Private and Personal Use Only Page #97 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (81) / 3-2-108 te lugvA pUrvottarapade, bhImaH sainaH / 3-2-138 kRtye'vazyamo luka, avazyakAryam / 3-2-139 samastalahile vaa| 3-2-111 khityanavyamAruSo mo'nto hasvazca / 3-2-112 satyAgadAstoH kAre, astuMkAraH / 3-2-113 lokampRNamadhyandinA'nabhyAzamityaM, lokamprINa iti / 3.2-114 bhrASTAgnerindhe mo'ntaH / 3-2-115 agilAzilagilagilayoH, timigilH| 3-2-116 bhadroSNAskaraNe, uSNaMkaraNam / 3-2.117 navA khitkRdante rAtre, rAtrimaTaH rAjyaTaH / 3-2-118 dhenomavyAyAma, dhenumbhavyA ghenubhanyA / 3-2.125 pRSodarAdayaH, balAhakaH 2-4-98 vedUto'navyayavRdIcDIyuvaH pade, lakSmiputraH lkssmiputrH| 2-4-101 bhrakoca kuMsakuTyo / 2-4-102 mAleSIkeSTakasyAnte'pi bhAritUlacite, iSTakacitaM / // iti samAsaprakaraNam // For Private and Personal Use Only Page #98 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (82) AkhyAtakhyAtamahimA, kRdantAvAptasiddhikaH / saMprAptAprAkRtasthAmA, jayatAjjagadIzvaraH // 1 // / 3-3-3 kriyAoM dhAtuH, AyAdyantA api, pUrvAparIbhUtaM bhAvaM AkhyAta AcaSTe, sAdhya kriyA, anavyayakRdAbhihito bhAvo dravyavatprakAzata iti ghanAdiH sattvaM tumAdirasattvaM ca siddhamAhA3.3.4 prAdirapratyayAna dhAtuH, amahAputrIyat prAsAdAyya bhRzaM prAtti / 5-2-19 sati prArabdhAparisamAptakriyAprabaMdhe vartamAnA, pravRttoparata-vRttAvirata-nityapravRtta sAmIpyabhedAt / 3-3-6 vartamAnA, tiva tas anti, siva thama tha, miv vam mm| te Ate ante, se Athe dhve, e vahe mahe, dhAtoH / 3-3-19 navA''dyAni zatRkvasU ca parasmaipadaM sarvAsu / 3-3-22 iDitaH krtryaatmne|3-3-95 IgitaH phalavati (phalaM sadasadvA vivkssaanibndhn)| 3-3-20parANi kaanaanshaucaatmnepdN|3-3-100 shessaatprsmai| 3-3-17 trINi trINyanyayuSmadasmadi upapade, yoge paraH, yuSmado gauNatvAvadbhavati / 3-3-18 ekadvivahuSu trINi, bhU sattAyAM, nAmadhAtupade dhAtumUle, dhAtUpasarganipAtA anekArthAstenotpatyarthazca / 3-4-71 kartaryanadbhadhaH zava ziti / 3.3-10 etAH zitaH vartamAnAsaptamIpaMcamIhastandhaH / 4-3-1 nAmino guNo'Gkiti, bhavati, gauNamukhyayormukhya iti niibhyaaN| 4-3-20 zidavit Git , zavA guNaH, bhavataH / luga. syeti bhavanti bhavasi bhavathaH bhavatha / 4-2-113 mavyasyAH , For Private and Personal Use Only Page #99 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 83 ) bhavAmi bhavAvaH bhavAmaH 5-4-28 vidhi preraNA) nimaMtraNA(niyogaH) ''maMtraNA(kAmacAraH)dhISTha(sasatkAra) saMpraznaprArthane saptamIpaMcamyo, kuryAtkaTamAvazyakaM sthAnaM vrataM vyAkaraNamuta siddhAMtaM takaM vaa'dhiiyiiy| 3-3-7 saptamI, yAt yAtAm yuma, yAm yAtam yAta, yAm yAva yAma / Ita IyAtAm irana, IthAma IyAthAm IdhvaM, Iya Ivahi iimhi| 4-2-122 yaH saptamyAH ata i., bhavet bhavetAm / 4-2-123 yAmyusoriyamiyusau ataH, bhaveyuH, bhaveH bhavetaM bhaveta, bhaveyaM bhaveva bhavema 5-4-38 aashissyaashiiHpnycmyau|3-3.8pNcmii, tu tAm antu, hi tam ta, Ani Ava Amat / tAm AtAm antAm , sva AthAm dhvam , ai Avahai Amahain, bhavatu / 4.2-119 AziSi tuhyostAtaG vA, bhavatAt bhavatAm bhvntu| 4-2-85 ataHpratyayAlluka heH, bhava bhavatAt bhavataM bhavata, bhavAni bhavAva bhavAma / 5-2 7 anadyatane bhUte hyastanI, ubhytHsaadhraatrmho'dytnH| 3-3-9 yastanI, diva tAm an , sit taM ta, amava va m| ta AtAm anta, thAs AthAm dhvaM,i vahi mahi |4-4-29add dhAtorAdidyastanyAM cAmAGA, cAdadyatanIkriyAtipattyoH, viSayavijJAnAtpratyayavyavadhAne'pi, abhavat abhavatAm abhavan , abhavaH abhavatam abhavata, abhavaM abhavAva abhavAma / 5-2-4 adyatanI bhuute| 3-3-11 adyatanI, ditAm an, si tamta, am va m| ta AtAm For Private and Personal Use Only Page #100 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (84) anta, thAsa AthAm dhvaM, i vahi mahi / 3-4-53 sijadyatanyAM dhaatoH|4-4-32 stAzito'troNAderiT / 4-3-66 pivaitidAbhUsthaH sico lup parasmai na gheT / 3-3-5 avau dAdhI daa| 4-3-12 bhavateH sijlupi na guNaH, abhUt abhUtAm / 4-2-43 bhuvo vaH parokSAdyatanyoH upAntyasyot, abhUvana , abhUH abhUtaM abhUta, abhUvaM abhUva abhUma / 5-2-12 parokSa bhUte parokSA / 3-3-12parokSA, Nav atuma us, than athum a, Natva m| e Ate hare, se Athe dhve, e vahe mahe / 4-1-1 dvirdhAtuH parokSA prAktu svare svrvidheH||4-1-70 bhUsvaporadutau pUrvasya / 4-1.42 dvitIyaturyayoH pUrvI prathamatRtIyau pUrvasya, babhUva baghUvatuH babhUvuH / 4-4-81 skrasmRbhUstudruzrusroyaMjanAdeH parokSAyAH Adirida, vabhUvitha babhUvathuH babhUva babhUva babhUviva babhUvima / 3-3-13 AzIH, kyA kyAstAm kyAsus, kyAm kyAstaM kyAsta, kyAsam kyAstha kyaasm| sISTa sIyAstAm sIran , sISThAs sIyAsthA sIdhvaM, sIya sIvahi sImahi, bhUyAt / 5-3-5 anadyatane zvastanI vaya'darthAt dhAtoH, na vyAmizre, zvo bhaviSyatItyatra padArthe kriyA pazcAt zvamA yogH| 3-3-14 zvastanI, tA tArI tAram , tAsi tAsthas tAstha, tAsmi tAsvas tAsmas / tA tArau tArama, tAse tAsAthe tAdhve, tAhe tAsvahe tAsmahe, bhavitA / 5-3-4 bhaviSyantI vartyadarthAt 3-3-15 For Private and Personal Use Only Page #101 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhaviSyantI,syati tyatasa syanti, syasi sthathama syatha, syAmi syAyaH syAmaH,syate syete syante, syase syethe syadhve, sye syAvahe syAmahe, bhaviSyati / 5-4-9 saptamyartha (hetuphalAdeH) kriyAtipattau kriyAtipattiH eSyati, murUpAsako'bhaviSyat zAstrapArago'bhaviSyat / 6-4-10 bhUte pUrvavat / 3.3-16 kriyAtipattiH,sthat syatAm syan ,stham syatam syata,syam sthAva sthAmA syatasyetAm syanta,syathAs syethAm syadhvaM, sye syAvahi syAmahi, abhaviSyat / 2-3-77 adhurupasagAntaro Na-hinu-mInA''neH rghurgH,antrbhvaanni|2-3-80 akakhAdyapAnte pAThe vA adurupasagAntaro raghurmeNiH, praNibhavati pranibhavati, pA pAne / 42-108 zrItikRbudhivupAnAdhmAsthAmnAdAmdRzyartizadasadaH kRdhipiyajighradhamatiSThamanayacchapazyarchazIyasIdaM ziti, prakRtigrahaNe yaglubantasyApi,paraM-ztivAzivA2'nubaMdhena3,nirdiSTaM yadgaNena4ca / ekasvaranimittaM 5ca, paMcaitAni na yaGlupi // 1 // viyati, adaMtatvAnna guNA, pivet pibatu apibat ,vAdI paa'rtii| 4-4-56 ekasva. rAnusvAretaH stAdyazito neT-zvizriDIzIyurukSukSNugusnubhyazca vRmo vRGaH / UdRdaMtayujAdibhyaH, svarAntA dhAtavo'pare // 1 // pATha ekasvarAH syurye'nusvAreta ime smRtaaH| dvividho'pi zakizcaiva, vacirvIciricI paciH // 2 // siMcatirmucatirato'pi pRcchatibhrasjimasjimujayo yujiyjiH| jiraMjirujayo niji For Private and Personal Use Only Page #102 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 86 ) vijRsaMji maMji bhajayaH sRjityajI // 3 // skaMdividyavidlavittayo nudiH, svidyatiH zadisadI bhidicchidI / tudyadI padihadI khidikSudI, rAdhisAdhisudhayo yudhivyadhI ||4|| baMdhibudhyarudhayaH kudhikSudhI, sidhyatistadanu hantimanyatI / ApinA tapizipikSipicchupo, luMpatiH sRpilipI vapistrI || 5 // yabhirabhila bhiyamiraminamigamayaH, RziriziruzilizidizatidazatayaH / spRzimRzatiH vizatidRziziSlRzuSayastvipipipiviSlRkRSituSiduSipupayaH / / 6 / / zliSyatirdviSirato ghasivasatI, rohati luhirihI aniD gaditau / degdhidogdhiliyo mihivahatI, nAtidehiriti sphuTamaniTaH // 7 // luharuho hiMsArthI sautro seTAvapi svAbhirapi budha, pAnte viSapuSizliSaya eveti / apAt / 4-2 92 sijvido bhuvaH anaH pus, bhUvarjanAllope 'pi / 4-3-94 iDetpusi cAto luk cAt Gkiti aziti svare, apuH / 4 1 39 hrasvaH pUrvasya / 1 4-2-120 Ato Nava auH, papau / 4-3 - 21 indhyasaMyogAparokSA vidvat avit, papatuH papuH / 4-4-79 sRjidRzistasvarAtvatastRjAnityAniTasthavaH AdiriD vA atrAdeH, papitha papAtha papiva / 4 3 96 gApAsthAsAdAmAhAkaH kityAziSyeH, peyAt / ghrA gandhopAdAne, jighrati / 4-3-96 ghAzAcchAso vA sico lup parasmai na ced, aghrAt / 4-4-86 mirami namyAtaH so'ntazca parasmai sica Adirid / 4-3-65 saH sijastordasyAt / 4-3-71 iTa iti sico luk, adhAsIt a For Private and Personal Use Only Page #103 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 87 ) ghAsiSTAm / 4-1-44 vyaMjanasyAnA deluk / 4 140 gahorja: pUrvasya, jatrau / 4-3 95 saMyogAdervA'ziSyeH AtaH gheyAt ghrAyAt / dhmA zabdAgnisaMyogayoH, dhamati adhmAsIt / SThA gatiI nivRttau tiSThati / 2-3-18 SaH so'SThaiSThikaH pAThe dhA tvAdeH, svaradantyaparAH popadezAH smisvidisvadisvaMjisvapayazca sRpisRjistRstustyA sekasRvarjam, asthAt / 4-1-45 aghoSe zi: luk pUrvasya, tasthau / 2-3-40 sthAsenisedhasicasaMjAM dvitve'pi aTisaH SaH, pratyaSThAt pratitaSThau / nA abhyAse, manati manau / dAm dAne, yacchati / 2-3-79 neImAdApatapadanadagadavapIvahI zamUtrigyAtivAtidrAtipsAtisyati-hantidegdhI adurupasargIntaro raSurNaH, svAGgamavyavadhAyIti praNya - yacchat, adharmya saMpradAne AtmanepadaM dAsyA saMprayacchate, adAt dadau / jitri abhibhave, jijra iti, jayati / 4-3-44 sici parasmai samAnasyAGiti vRddhiH, ajaiSIt / 4-1-35 jergi: sanparokSayoH / 4-3-51 nAmino'kalihalervRddhiJNiti, jigAya, upAntyAddhayA siddhernAmArthaM ca, 'yo'nekasvarasye 'ti jigyatuH / 4-3-58Nid vA'ntyo Nav, jiga jigAya 'dIrgha' iti jiiyaat| kSakSa, aizvarye'pi / 4-1-46 kaGazca pUrvasya, cikSAya / idudru zutra gatau (jJAnaprAptivyAptyarthe ) ayati / 44-31 svarAdestAsu adyatanyAdiSu vRddhiH, Ayat aiSIt |4-1-37 pUrvasyAstre svare khoriyuk iyAya IyatuH / 3-4-58 NibhinukramaH karttIra For Private and Personal Use Only Page #104 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (88) Go'dyatanyAM, adudruvat dudrotha / 6 sthairye ca / su prasavaizvaryayoH, gatAvapi pugapica, susAra / smR ciMtAyAM, asmArSIt / 4-1-38 Rto'na pUrvasya, sasmAra / 4-3-2 saMyogAhadarteH parokSAyAM guNaH, ssmrtuH| 4.4.71 RtaH tRjnityAniTasthava iNa na, sasmatha / 4-3-10 kyayakAzIya guNaH saMyogAdaH , smaryAt / 4-4-49 hanRtaH syasya iDAdiH, smariSyati / gR dhR secane / ausva zabdopatApayoH, asvASTom / 4.4-38 dhUgauditaH stAdyazita Adirid vA, cAyisphAyipyAyaryAnA parokSAyAmapica sarveSAmityapi, asvAriSTAm sasvaritha svaritA svartA / Dha varaNe ( sthaganaM ) / vR va kauTilye |mR gtau| 4-2-107 vege sarterdhAt atyAdau ziti, dhaavti| 3-4-61 sayairtervA'dyatanyAM aG, arte tmane nityaM parasmai satarnAGcati / 5-3-7 varNahazo'Di guNaH, asarat , sasathe / 4-3-110 riH zakyAzIrye ataH, striyAta, dhAtoH kye riva rIstvadhAtoH / RprApaNe ca, Rcchati Arat ArSIt / 4.1.68 asyAderAH parokSAyAM, AstuH / 4-4-80RkRye'daH thava AdiriT,ArithA tRplavanataraNayoH, 4-3.8 skRcchuto'ki prokssaayaaNgunnH|4-1-25 tRntrapaphalabhajAM ata ene ca dviH avitparokSAseDavoH, teratuH, bahutvAsphalajiphalau / 4-4-116 RtAM kitIra, bahutvAllAkSaNikasya, bhvAderiti / zrautAnumitayoH zrauto vidhilIyAniti 'RtA' miti RkArANAM natvanekavarNa iti tadantadhAtoH, tIryAt / 4-435 For Private and Personal Use Only Page #105 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 89 ) vato navAnAzI sicaparasmai ca iTo dIrghaH, parokSAyAmapi cAnna, taritA triitaa| dadhe paane|4-2-1aatsNdhykssrsyaa4-2-2 na ziti At , praNyAdhAt 'pade'ntare' tyatrADo varjanAdaTyapi, adhAsIt / 3-4-59 dhezvervA ko'dyatanyAM, adadhat dadhau dheyAt, gAmAdAgrahaNeSvavizeSa iti na lakSaNeti adAyeti kRtrimeti ca / daiva zodhane, aikAropadezAnnAmikArya guNo na, ata eva anavarNA nAmItyatra vacanabhedaH, dAyAt / dhyai ciMtAyAM, dhyAyAt dhyeyAt / glai harSakSaye (dhaatvpcye)| mle gAtravinAme (tanukAntikSaye ) / cai nyaGgakaraNe ( kutsitAGge ) / svame / dhai tRptau| kaigairai zabde / STaya styai saMghAte ca, STyAyati / khyai khadane ( hiMsA sthairya ca ) / kSai jai sai kSaye, seyAt, sAyAdapi / zra pAke / pai ovai zoSaNe, peyAt, pAyAdapi, vAyati / SNa veSTane / phakka nIcairgatau (mandagatirasadvyavahArovA) / taka hasane, sahane'pi / 4.3-47 vyaMjanAdevopAntyasyAtaH sici parasmai vRddhiH, atAkIt atakIt / 4-3-50 Niti upAntyasyAto vRddhiH, tatAka / 4-1-24 anAdezAderekavyaMjanamadhye'taH avitparokSAseTthavorenaca dviH, tekatuH / taku kRcchrajIvane / 4-4-98 uditaH svarAnno'ntaH, tataMka / 4-245 no vyaMjanasyAnuditaH luk upAntyasya titi, taLyAt / zuka gatau / 4-3-4 laghorupAntyasya guNaH, visargAnusvArasaMyogaparo dIrghazva guruH, zokati / bukka bhASaNe, bhaSaNe'pi ( bharsanaM ) / ukhu rAkhkha lAkha For Private and Personal Use Only Page #106 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 90 ) drAkSa dhArava shossnnaalmrthyoH| zAkha zlArakha vyAptau / kakkha hasane, kakho'pi / ukha nakha Nakhavakha makha rakha lakha makhu rakhu lakhu rikha ikha ikhu Ikhu valgu ragu lagu (gativaikalye rUDhaH) tagu gu zlagu aguvagu (gativaikalye rUDhaH) magu svagu igu ugu rigu ligu gtau| 3.4-48gurunAmyAderanRcchroM parokSAyA Am kRmvasti tadantaM cAnu, upasargo na vyavadhAyI iMsAMpracakAra, skriti iMkhAMcakratuH iMkhAmAsa iMkhAMbabhUva / 2-3-97 pAThe dhAtvAdeo naH, sarve nAdayo NopadezA nRtinandinardinakSinATinanAthUnAdhRvarja , nekhatuH, Adezo'nimittaH / 4.1-69 anAto nazvAMtaH RdAdyazausaMyogasya parokSAyAM, cAdasyAderAH, AnaMga / 4-2-47 laMgikaMpyorupatApAMgavikRtyoH kiti upAntyanaluk, lagyAt , anyatra laMgyAt / tvagu kaMpane ca / yugu jugu dugu varjane / gaggha hasane, ghaggho'pi / daghu pAlane, varjane'pi / zighu aaghraanne| maghu mNddne| laghu zoSaNe / zuca zoke / kuc zabde tore, zabdamAtre'pi / kuMca gatau, krucyAt / kuMca ca kauttilyaalpiibhaayyoH| luMca apanayane / arca puujaayaaN| aMcU gatau ca, acyAta, pUjAyAmaMcyAt / vaMcU caMcU taMcU tvaMcU maMcU muMcU cucU mlucU glucU glucU pazca gatau / 3-4-65 RdicchvistaMbhUmracUmlucUgrucUglucUglaMcUjo vA'dyatanyAM parasmai aG, amRcat, amrocIt , vidhAnAdagluMcad iti| grucU glucU steye, gtaavpi| mleccha avyaktAyAM For Private and Personal Use Only Page #107 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 91 ) vAci / lachu lAchu lakSaNe | vAchu icchaayaaN| Achu AyAme, AJcha, AnaJchApi / hIccha ljjaayaaN| hUchA kauttilye| mUcho mohasamu. cchAyayoH / sphUchI smI vismRtau / yuccha pramAde / dhRja dhRju dhvaja dhvaju dhraja dhraju vaja vraja pasja gatau, dhijo'pi / 4-1-30 na zasadadivAdiguNinaHata eH, vvjtuH| 4-3-48vadavrajalA seTi sici vRddhiH, avAjIt, Atmanepadamanityamiti sajjante guNakarmasu / aja kSepaNe ca / 44-2 aghakyabalacyajevI aziti, avaiSIta vivAya, ayi vyaMjane'ne ca veti / kujU khujU steye| arja sarja arjana / karja vyathane / kharja mArjane ca / khaja manthe / khajU gativaikalye / eja kaMpane / vo sphUrjA vajUni?Se, dIrghanirdezAtkurdate / kSIja kUja guja gujU avyakte zabde / laja laju tarja bharsane / lAja lAju bharjane c| jaja jaju yuddhe / tuja hiNsaayaaN| tuju valane ca, pAlane'pi / garja gaju gRja gRju muja muju mRja mRju maja zabde, bahulavacanAccurAdAvapi gaje / gaja madane ca / tyaja hAnau tyakSyati / 4-3-45 vyaMjanAnAmaniTi sici vRddhiH parasmai, atyAkSIt / 4-3-70 dhuDhasvAlluganiTastathoH sicaH, punastathoH vyAptyarthe, atyAktAM paMja sNge| 4.2-49 daMzasaMjaH zavi naluk, sajati, nityAntvartha na tudaadau| kaTe vrssaavrnnyoH| 4-3-49 na zvijAgRzasakSaNahamyeditaH seTisaci vRddhiH, aphaTIt, vaantshvsiti| zaTa rujAvizaraNagatyavasAdaneSu / vaTa vessttne| kiTa khiTa uttraase| For Private and Personal Use Only Page #108 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 92 ) J ziTa SiTa anAdare / jaTa jhaTa saMghAte / piTa zabde ca, peDo'pi / bhaTa bhRtau ( vetanaM bharaNaM ) / taTa ucchrAye / khaTa kAMkSe / NaTa nRttau hiMsAyAM natAvapi nate'pi / haTa dIptau / paTa avayave | luTa viloTane, viloDane'pi / ciTa praiSye ( dAsatvaM ) / viTazabde, Akroze'pi / heTa vivAdhAyAM eso'pi | aTa paTa iTa kiTa kaTa kaTu kaTai gatau / kuTu vaikalye, kuDurapi / muTa pramardane, muDurapi / cuTa cuTu alpIbhAve / vaTu vibhAjane / ruTuluTu steye, kaThaThAvapi / sphaTa sphuTTa vizaraNe, spaTurapi / laTa bAlye / raTa raTha ca paribhASaNe / paTha vyaktAyAM vAci / vaTha sthaulye / maTha madanivAsayozca / kaTha kRcchrajIvane / haTha balAtkAre, plavanakIlabaMdhanayorapi / uTha ruTha luTha upaghAte / piTha hiMsAsaMklezayoH / zaTha kaitave ca / zuTha gatipratighAte / kuThu luThu Alasye ca, luThirapi / zuddha zoSaNe aTha ruThu gatau / puDu pramardane / muDu khaMDane ca / maDDu bhUSAyAM / gaDu vadanaikadeze ( gaNDa gajasaMhananakriyAyAM ) zauTTa garne / yo saMbadhe / meDa greDa mleDa loDa lauDa unmAde, zauDAdyaSTAntA api / roDa rauDa taur3a anAdare / krIDa vihAre / tuDDa tUDa jauDDa toDane (dAraNaM) api / huDDa huDDa rUDa hauDR gatau / khoDa pratighAte, gateriti vartate / viDa Akroze / aDa udyame / laDa vilAse / kaDu made | kaDDa kArkazye, dopAntyaH | aDDa abhiyoge / cuDDa hAvakaraNe ( bhAvasUcanaM ) I For Private and Personal Use Only Page #109 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 93 ) DopAntya iti, triSvapi / aNa raNa vaNa vraNa baNa bhaNa bhraNa maNa dhaNa dhvaNa dhraNa kaNa kSaNa caNa zabde ( zabdakriyA ) / o] apanayane / zoNa varNagatyoH / zroNa zloNa saMghAte / paiNa gatipreraNazleSaNeSu / cite sNjnyaane| ata saattygmne| cutR zcuta cyuta kSaraNe, ghRtaM zcotati ghRtaka, askalukIti prAyikaM, acutat acotIt / cyuta Asecane ( iiptsekH)| jutR bhAsane / atu baMdhane , iturapi / kita nivAse, anekArthatvAt / 3.4.6 kitaH saMzayapratIkAre sn| 4-1-3 sanyazca dvirdhAtorekasvaro'zaH, caH parokSAGasanyaGo'nuvRttyarthaH / 4-4-60 svArthe sano neT , cikitsati vigrahavinAzayoH / Rta ghRNAgatispardheSu / 3-4-3 RtemayaH, azavi vA, RtIyate / 3-4-46 dhAtoranekasvarAdAmparokSAyAH kRbhvasti cAnu tadantaM / 3-3-75 Ama: kRgaH prAgvadAt, RtIyAMcakre Anate / kuthu puthu luthu mathu mantha mAntha hiMsAsaMklazeyoH / khAdR bhkssnne| bada sthairye, vado'pi / khada hiMsAyAM ca / gada vyaktAyAM vAci / rada vilekhane (utpATanaM) Nada likSvidA avyakte zabde, zabdamAtre'pi, kSvidAM viDo'pi ca / arda gatiyAcanayoH, yAtAyAmapi / narda Narda garda zabde / tarda hiMsAyAM / karda kutsite zabde / kharda dazane / adu bandhane / idu paramaizvarye / bidu avayave / Nidu kutsAyAM / Tunadu samRddhau / cadu diiptyaalaadnyoH| duceSTAyAM / kadu Rdu kladu rodanAhvAnayoH / klidu paridevane / skaMdR gatizoSaNayoH, vyaMjanAnA For Private and Personal Use Only Page #110 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (94) mityaskAntsIt askdt| vidhU gatyAM / 23-61 gatau sedho na SaH, nyasedhat siSedha / vidhau shaastrmaaNglyyoH| 2-1-79 adhazcaturthAttathodhaH, yaGlubyapi, lopa tsvarAdezaH asaddhAm / zuMdha zuddhau / stana dhana dhvana cana svana vana zabde / 2.3-43 vyavAtsvano'zane dvitve'Tyapi SaH, avASvaNat / 4-1-26 jRbhramavamatrasaphaNasyamasvanarAjabhrAjabhrAsabhlAso vA e: na ca dviH avitparokSAseTthavoH, svenatuH sasvanatuH, na vameriti / bana pana bhaktau ( bhajanaM ) / kanai dIptikAnti (zobhA) gatiSu |gupau rkssnne|3-4-1gupaudhuupvicchipnnipneraayH,gopaayti| 3-4-4 azavi te vA, aaynniddiiyaaH| 4-3-82 ataH lugAzati, gopAyyAt / tapa dhUpa saMtApe / 2-3.35 nisastape'nA. sevAyAM ti SaH, niSTapati tatApa / rapa lapa jalpa vyakta vcne| japa mAnase ca / capa sAntvane / papa samavAye, paco'pi / sRpla gtau| 4-4-112spRzAdisRpo vAkiti dhuTi adantaHsvarAta,(spRzamRzakRSatRpaDapAm) saptA saptA / 3-4-64 lUditdyutAdipuSyAdeH parasmai adyatanyAmaG, asRpat / cupa maMdAyAM, gateranuvRttiH / tupa tupa trupa trumpa tupha tumpha trupha dhrupha hiMsAyAM / 4.4-97 prAttuMpatergavi ssaDAdi hiMsAdhe kacpratyaye kapi tumpatizabde iti ca prastuMpati / tupatumpatuphatumphAstudAdAvapi / varpha rapha raphu arba kharba karva garva carva taba narva parva barva zarva parva sarva ribu rakhu gatau, phAntA hiMsAyAmapi anyo'pi / kubu AcchAdane / lubu For Private and Personal Use Only Page #111 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 95 ) tu ardane / cubu vaktrasaMyoge / srabhU bhU sibhU piMbhU bharbha hiMsAyAM / zuMbha bhASaNe ca bhAsane'pi pumbho'pi ca / yabha jabha maithune / 4-4-100 jabhaH svare no'ntaH svarAt, jaMbhati, yabdhA / camU chamU jamU jimU jham adane | 4-2-110 ThivUklamvAcamaH dIrghaH zityatyAdau, AcAmati / kramU pAdavikSepe / 3-4-73 bhrAsabhlAsabhramakramakkamatra sitruTilapiyasi saMyaservA zyaH ziti / 4-2109 kramo dIrghaH parasmai zityatyAdau, krAmyati krAmati, sarvebhyo lopa iti lope viSayasaptamyA kraam| 3-3-47 kramo'nupasargAd vA''tmane, kramate / 4-4-53 kramaH stAdyazita iDAdi: nAtmane, krantA kramitA akramIt / yamU uparame, yama / 4-2-106 gamiSadyamazchaH ziti, yacchati / syam zabde syematuH sasyamatuH / Nama prahvatve (namratvaM ) pama Tama vaiklavye ( kAtaratvaM), stanadhya svanasyamUSamaSTamA adantA api / ama zabdabhaktyoH / ama drama hamma mImR gamlR gatau, gacchati / 4-2-44 gamahanajanakhanaghasaH svare'naGi Gkati lugupAntyasya jagmatuH / 4-4-51gamo'nAtmane Adirida sAdeH, gamiSyati, saMbhave'bhaH ve veti tatrAvRttiH, prathame vA'nuvRttiH, dvitIye ca prakRtivizeSaNaM, Atmane neti ca / haya harya klAntau ca / mavya baMdhane / sUrya I I IrSyArthAH / zucyai cucyai abhiSave (draveNAdravANAM parivAsanaM snAnaM ca) / tsara chadmagatau / kamara hUrcchane / abhra vabhra mabhra gatau / cara , 1 For Private and Personal Use Only " Page #112 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (96 ) bhakSaNe ca, acArIt / dho= gatezcAturthe / khobra pratighAte, gateranuvRttiH / dala triphalA vizaraNe, ghaTAdAvapyAdyaH, phelatuH aphAlIt / mIla ibhIla smIla kSmIla nimeSaNe ( sNkocH)| pIla pratiSTaMbhe (ropnnN)| NIla varNe / zIla samAdhau (aikaagrym)| kIla baMdhe / kUla AvaraNe / zUla rujaayaaN| tUla niSkarSe (niyosH)| pUla saMghate / mUla pratiSThAyAM / phala niSpattI / phulla vikasane / culla hAvakaraNe / cilla zathilye ca / pela. phela zela pela sela vehala sala tila tilla palla vella gatau / vela cela. kela kvela. khela skhala calane / khala saMcaye ca / zvala valla Azugatau / gala carva adane, sravaNe'pi bAhulyAccayati / pUrva parva mave pUraNe / garva ghivu zava gatau / karva kharva garva dapai / SThiva kSita nirasane, SThIvati / 4-1-43 tirvA SThivaH pUrvasya, tiSTheva TiSTheca, kssiirpi| jIva prANadhAraNe / pIca mIca tIva nIva sthaulye / uvai turvai thurvai durvai dhurvai jurvai arva bharva zarva hiMsAyAM / mU mava baMdhane / gurvai udyame / pivu mitru nivu secne| hivu divu jivu prINane / ivu vyAptau ca, invAMcakAra / ava rakSaNagatikAntiprItitRptyavagamanapravezazravaNasvAmyarthayAcanakriyecchAdIptyavAptyAliMganahiMsAdahanabhAvavRddhiSu / kaza zabde, kaSo'pi / miza maza roSe ca |shsh plutigtau| Niza samAdhau / dRza prekSaNe, pazyati adarzat / 4.4-111 amRjizo'kiti dhuTi, dadraSTha dadarzitha, kiti neti prasajyaniSedhAt asRSTa, na kitIti / 3-4-55 haziTo nAmyupAntyAda For Private and Personal Use Only Page #113 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 97 ) / / dRzo'niTaH sakU / 2-1-62 SaDhoH kassi pare'san, adrAkSIt / deza dazane, dazati / ghuTa zabde / cUSa pAne / tUSa tuSTau / puSa vRddhau / lUSa bhUSa steye / SUSa prasave, sUSaH sUSo'pica / USa rujAyAM / uMche (uccayanaM ) / kRSa vilekhane (halotkarSaNaM) kraSTA kaSTa / 3-4-54 spRzamRzakRpatRpadRpo vA'dyatanyAM sic, akrAkSIta akAkSat akRkSat / kaSa ziSa jaSa jhaSa varSa maSa muSa rupa riSa yUSa jUSa zaSa caSa hiMsAyAM, aniDapi ziS / 4-4-46 sahalubheccharuSariSastAdeH iD vAdiH, roSitA roSTA, tAdau mazibhRgUstuzucivastibhyo runusudubhyo'parokSAyAM viSermUlaphalakarmaNi vA parokSAyAM veDiti / vRSU saMghAte ca / bhaSa bhartsane ( kutsitshbdk| raNaM ) / jiSU viSU niSU miSU pRSU vRSU secane / mRSaM sahane ca / uSSu zriSu zliSU muSSU pluSa dAhe / 3-7-49 jAguSasamindhernavA - ssm, oSAMcakAra uSoSa, nendherupasargAdAm asamo veti ca / ghRSU saMgharSaNe / hRSU alIke ( harSe ) / puSa puSTau / bhruSa tasu alaMkAre / tusa hasa hasa rasa zabde / lasa zleSaNakrIDanayo / ghaslu adane / 2-3-36 ghasvaMsaH nAmyAdeH SaH, jakSatuH / 4-3-92 sastaH si / aziti, ghatsyati, sviSayatvena varNavidhitve'pi avAttAm, saMsthAnivadbhAvo vRddhizva | hase hasane, ahasIt / pisu pesa vesR gatau, nA''ya Rdit, caurAdikaNivikalpena siddhau pATha AtmanepadArtha ityapi / zam hiMsAgAM, zazasatuH azasIt / zaMsU stutau ca / jarsa For Private and Personal Use Only Page #114 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 98 ) paribhASaNahiMsAtarjaneSu / miha secane / daha bhasmIkaraNe, dhakSyati / caha kalkane ( zAThyaM ) / raha tyAge / rahu gatau / dRha hahu bRha vRddhau / bRdda bRha zabde ca / uddRtu duTTa ardane ( pIDA ) / arha maha pUjAyAM, sautro'rghaH / ukSa secane / rakSa pAlane | makSa mukSa saMghAte / akSau vyAptau ca / 3-4-76 vA'kSaH ziti inuH / 4-3-2 unoH guNo'kiGkti, akSNoti akSati akSNuvaMti, akSNuhi / takSau tvakSau tanUkaraNe / 3-4-77 takSaH svArthe vA nuH ziti, takSNoti kASThaM, takSati / NikSa cuMbane, NikSaNisanindAmakRto'pi vA Na iti praNikSati pranikSati iti / tRkSa stRkSa NakSa gatau, spo / vakSa rope, saMghAtespi / tvakSa tvacane / sUrkSa anAdare, sUryo / kAkSu vAkSu mAkSu kAMkSAyAM / drAkSu prAkSu dhvAkSu ghoravAsite ca / / iti parasmaipadinaH // gAG gatau, gAte aMtaraMgatvAdgAte / 4-2-114 anato'ntodAtmane, gAte agAsata / SmiG ISaddhasane, smayate / 4-2-121 AtAmAte AthAmAthe Adi: A taH, smayete, nityatvAd guNe asmeSTa / 4- 3-72 so dhi vA lukU, asmedhvaM, sijvRttau sagrahaNAtprakRtiso'pi navA nityaM sica itica | DIG vihAyasA gatau, aDayiSTa, na dhAturhasvAntaH / 2-1-80 namyatAtparokSA'dyatanyAziSo dho DhaH / 2-1-81 hAntasthAzrIbhyAM vA, aDayivaM aDayidhvam DiDye / ukkugu ghuGa D For Private and Personal Use Only Page #115 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 99 ) zabde, vArNAtprAkRtamityUve, gU purISotsarge'pi / cyu jyu ju gupluG gato, vege juH sautro'pi, acyoSTa / ruG reSaNe ca / pUG pavane / mRG baMdhane / dhRG avadhvaMsane, curAderAkRtigaNatvAddhArayati / 4-3-36 RvarNAt sijAziSau aniTI kidAtmane, adhRta dhR. SISTa / meG pratidAne ( pratyarpaNam ) / de traiG pAlane / 4.3-41 izva sthAdaH Atmanepade sin kit ca, dIDo na bahiraGgatvAta, adita adiSAtAm / 4-1-32 derdigiH parokSAyAMna cAyaM dviA, digyire / zyaiG gatau / pyaiG vRddhau / vakuG kauTilye, gatAvapi / makuG mNddne| akuG lakSaNe, gatAvapi / zIkaGa secane, gatAvapi / lokaG darzane / zlokaG sNghaate| dreka dhekRG zabdotsAhe ( au. ddhatyaM vRddhizcotsAhaH) / reka zakuG zaMkAyAM / kaki laulye / kuka vRki aadaane| caki tRptipratighAtayoH / kaku zvaku ku zraka zaku Dhauka trauka vaSka vaska maska tika Tika TI seka leka raghu laghuka gatau, tikiTiko api RditI, kRGapi, laghuG bhojananivRttAvapi vaSkate / aghu vaghuG gatyAkSepe (vegH)| madhuG kaitave ca / rAghU lAghRG sAmarthe / drAghRG AyAse ca, kadarthanamAyAmo vA, drAdhimAthA ato'pi / zlAghRG katthane (utkarSaNaM) / locA darzane / paci secane, paco'pi / zaci vyaktAyAM vAci / kaci baMdhane / kacuG dIptau ca / zvaci zvacuG gtau| vArca dIptau / maci mucuG kalkane ( dambhaH kvathanaM ca ), kalkane For Private and Personal Use Only Page #116 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (100) mucirapi / macuGa dhAraNocchrAyapUjaneSu, dIptAvapi / pacuG vyaktIkaraNe, pacirapi / STuci prsaade| eja bhrAji dIptI, ejAMcake ejAmAsa ejAMbabhUva, bheje babhrAje / ijuG gatau, bIyApa / Iji kutsane ca / Rji gatisthAnArjanopArjaneSu, rijirapi / Rju bhRjaiG marjane (pAkaprakAraH) / tiji kSamAnizAnayoH, (tiikssnniikrnnN)| 3-4-5 guptijo gahakSiAMto san, titikSate, tejate / ghaTTi calane / sphuTi vikasane, sphuDuGapi / ceSTi ceSTAyAM / goSThi loSThi saMghAte ca / veSTi veSTane ( prathanaM loTanaM parihANizca ) / aTTi hiMsAtikramayoga, dopAntyaH / eThi heThi vivAdhAyAM / muTu kaThuG zoke / muThuG palAyane / vaThuG ekacaryAyAM / aThu paTuGka gatau / huDDu piDuG saMghAte / zaDuG rujAyAM ca / taDDaG tADane / kaDaG made / khaDDaG maMthe / khuDuG gativaikalye, khuDuNapi / kuDuG dAhe / vaDu maDuG veSTane, vibhAjane'pi / maDuG paribhASaNe / muDDaG mAjane (zodhanaM nyagbhAvazca ) / tuDuG toDane / bhuDuG varaNe / caDuG kope / drATTa dhADaG vizaraNe / zADaG zlAghAyAM / 2.3-104 RphiDAdInAM DazcalaH, cAdro lA, zAlate / vAiGa AplAvye, vAlate, / heDa hoTTaG anAdare, helate / hiDuG gatI. ca / ghiNu ghuNu ghRNuG grahaNe / ghuNi dhUrNi bhramaNe / paNi vyava-. hArastutyoH, paNAyati, vyavahAre paNate iti / yataiG prayatne, yete / yuta jutRG bhaasne| vitha vezRG yaacne| nAGa upatApaizva For Private and Personal Use Only Page #117 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 101 ) " , 1 ryAzIH Su ca yAzcopatApAvarthau, zeSe dyotye, sAdhyatvAdvA'tha / 3-3-36 AziSi nAthaH karttaryAtmanepadaM, nAthate nAthati, GivAdAnaz sopasargasyArthAntare'pyAt / zrathuG zaithilye, zazranthe, anaupadezikatve'pi etvanalukAviti / grathuG koTilye / katthi zlAghAyAM / sviduG zvaitye, vaduG stutyabhivAdanayoH, vavande / bhaduG sukhakalyANayoH prItAvapi / maduG stutimodamadasvapnagatiSu / spaduG kiMciccalane / kliduG paridevane ( zocane ), ubhayatra pAThAt phalavati karttari parasmai itarathA'pItarat / mudi harSe / dadi dAne, dadade, dhAraNe'pi / hRdi purISotsarge / Svadi svadi svAdi AsvAdane / urdi mAnakrIDayotha / kurdi gurdi gudi krIDAyAM, khurdidhizvApi / pUdi kSaraNe ( nirasanaM ) / hAdi zabde, avyakte'pi / hlAdaiG sukhe ca / pardi kutsite zabde ( pAyudhvanau azabde'dhovAte vA ) / skuduG ApravaNe / edhi vRddhau | spardhi saMgharSa | gAdhRG pratiSThA ( AspadaM ) lipsAgraMtheSu / vATa roTane ( pratighAtaH ) / dadhi dhAraNe ( dAne ) / badhi bandhane / 3-4-7 zAndAnmAnvadhAn nizAnArjava vicAra vairUpye dIrghazvetaH, cAt svArthe san / 4-1-59 sanyasya pUrvasyeH, bIbhatsate / nAdhRG nAthuG vat, NAvRGapi / pani stutau, panAyati, svArthikaH prakRtivaditi mate panAyate, pene / mAni pUjAyAM, mImAMsate, anyatra mAnate / tiSTa STiSTa TepuG kSaraNe, Agamajamanityamiti teptA / tepR kampane ca / duvaiTa keTa geSTa kapuG calane, cakaMpe cakape / glepRG dainye ca, For Private and Personal Use Only Page #118 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (102) gatAvapi / mepa repR lepRG gatau / repRG zabde'pi, nepaGapi / trapauSi lajjAyAM, trepe / gupi gopanakutsanayoH, jugupsate, anyatra gopte| abu rabuG zabde / labuG avayaMsane c| kabRG varNe, kAvye vAntaH / klIbRG adhASTaye / kSIbRG made / gIbhU cIbha zalbhi katthane / valbhi bhojane / galbhi dhASTarthe / rebhR abhu rabhu labhuG zabde |ssttbhu skabhu STubhuG staMbhe, tastambhe, TaparaH So'pi / jabhu jabhai jubhuG gAtravinAme / rabhi rAbhasye (kAryopakramaH) / DulabhiS praaptau| bhAmi krodhe / kSamauSi sahane, cakSamiSe cakSase / kamRG kAMtI(abhilApe / 3-4-2 karmaNiG, kAmayate / 4-1-2 AdyoM'za ekasvaraH, parokSAGe dviH, NizrItyAdinA ngH| 4.2-35 upAntyasyAsamAnalopizAsvRdito . Nau hasvaH, AzAso'pi, sthAnivadbhAgavadbhAvaikazeSadvandvakatvadIrghatvAnyAnatyAnItyasamAneti / 4-1-63 asamAnalope sanvallaghuni De Nau iH| 4-1-64 laghordIrgho'svarAdeH asamAnalope De Nau pUrvasya / acIkamata acakamata ckme| 4-3-83 NeraniTi aziti luk| 4-3-85 AmantAlvAyyetnAvara NeH, kAmayAMcakre kAmayiSISTa kAmayitA / ayi vayi payi mayi nIya cayi rayi gtau| 2-3-100 upasargasyAyau ro laH, palAyate / 3-4-47 dayAyAskAsaH parokSAyA Am tadantaM kumvasti cAnu, ayAMcakre / tayi Nayi rakSaNe ca / dayi dAnagatihiMsAdahaneSu ca / UyaiGa taMtusatAne, Uyate / pUyaiGa dugNdhivishrnnyoH| knUyaiG For Private and Personal Use Only Page #119 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (103) zabdoMdanayoH, durgandhe'pi / mAyaiG vidhUnane / sphAyaiG opyAyaiG vRddhI / 4-1-91 pyAyaH pIH parokSAyaDoH, pipye / 3-4-67 dIpajanabudhipUritAyipyAyo vA te jic taluk ca, apyAthi apyaayisstt| tAyu-saMtAnapAlanayoH (prabandhe) / vali valli sNvrnne| zali calane ca / mali malli dhAraNe / bhali bhalli paribhApaNahiMsAdAneSu / kali zabdasaMkhyAnayoH, kalli azabde zabde avykte'pic| tevR deva devane / Se seva kevR khetha ge gle pleva mlevRG sevane / 2-3.46 parinivaH sevaH dvitveSTyapi SaH, nississeve| reva pavi gatau, reva plunagatAvapi / kAza dIptau / klezi vivAdhane / bhASi ca vyaktAyAM vAci / ISi gatihiMsAdarzaneSu, ipirpi| geSaG anvicchaayaaN| yeSa prayatne / jeSa Sa epa herpaGa gatau / reSa hepRG avyakte shbd| parSi snehne| ghuSuG kAntIkaraNe / saMsU pramAde (avalepaH) bhaanto'pi| kAsRG zabdakutsAyAM (rogaH) kAsAMcake / bhAsi TubhrAsi TubhlAsRGdIptau, bhrase babhrAse bhlAsyate bhlAsate / rAsR NAsRG zabde / Nasi kauTilye / bhyAsa maye, bhessngpi| AzasuG icchaayaaN| asU glasUG adane / ghasU karaNe, ghasuGapi / Ihi ceSTAyAM / ahu plihi gatau / garhi galhi kutsane / varhi valhi prAdhAnye / barhi balhi paribhASaNahiMsA''cchAdaneSu, dAne'pi / vaha jeha vAhRG prayatna / drAhRG nikSepe, nidrAkSepe'pi / Uhi tarke ( utprekssaa)|3-3-25 upasargAdasyoho For Private and Personal Use Only Page #120 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (104) vA''tmane, akarmakAditi / 4-3-106 upasargAdUho hrasvaH kiti ye, paryudyAta, U Uheti samauhyata / gAhauG viloDane / glahauG grahaNe,grahoUpi / bahu mahaG vRddhau / dakSi zaighraye ca / dhukSi dhikSi saMdIpanajIvanaklezaneSu / vRkSi varaNe / zikSi vidyopAdAne, jijJAsAyAmAtmane parasmAyanyatheti / bhikSa yAJcAyAM, alAbhe lAbhe'pica / dIkSi mauMDayejyopanayananiyamatratAdezeSu / IkSi / darzane / ityAt zrig sevAyAM, azizriyat zizriye / NIg prApaNe / ham haraNe, sakarmakazcauryArthe / bhRg bhrnne| dhRg dharaNe, avidhvaMsane mA bhUd dharatIti dhRDuktaH, dhArayatyapi / DukRg karaNe, sico lugvikalpAbhAvAya na tanAdau, pAThAcchav ca / 3-4.83 kRgatanAderuH ziti, karoti / 4-2-89 ataH zityut kRgo'viti,kurute, vidhAnAna guNa upAntyasya, ukAranimitto'kArastatastallope 'syAduH aDazca na syAt, zityuriti vyavahite'pi ziti / 2-1-66 kurucchuraHna diirghH|4-2-88 kRgo yi ca parasyoto luk, cAd vamyaviti, kurvaH kuryAt / 3-3-76 gaMdhanA (doSodUghATanaM)'vakSepasevAsAhaMsa (utsAha) pratiyatna (guNAdhAna ) prakathanopayoge (dharmAdau viniyogaH) kRga AtmanepadaM, utkurute / 4-4-91 saMpareH kRgaH ssaTa / 4-4-92 upAt bhUSAsamavAyapratiyatnavikAravAkyAdhyAhAre / 2-3-48 asoGasivusahassaTAM pariniveH SaH / 2-3-49 stusvAzcATi navA cAdasoGityAdeH, paryaskarot paryaSkarot For Private and Personal Use Only Page #121 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 105) 3-3-85 veH kRgaH zabde ( karmaNi ) cAnAze, cAdasati, vikurvte'shvaaH| 3-3-77 adheH prasahane (parAbhavaH) taM hAdhicakre / hikkI avyakte zabde | aJcUg gatau ca, aGapi / DuyAvRg yAcJAyAm, dvidapi / DupacaS pAke / rAjag duAjI dIptau, yajasRjeti patvamasya rAjeH sAhacaryAt, etvadvitvAbhAvavikalpastu tasyeti prAkpAThaH, AtmanepadAnityatvAya ca, tena labhasevoH parasmAyapi / bhajI sevAyAM / raMjI rAge / 4-2-50 akadvinozca raJjena luk, cAcchavi, rajati / 3-4-74 kuSiraMjervyApye vA parasmai cakarttari, cAt zyaH, rajyati vastraM svayaM, arAMkSIt, na zAne, rajamAnAni nityAntAdezAya iyaH / redRg paribhASaNayAcanayoH / veNug gatijJAnacitAnizAmanavAditragrahaNeSu / categ yAcane / prothug paryAptau / mithug medhAhiMsayoH / methUga saMgame ca / cade yAcane / obundRg nizAmane, abundIt abudat, budhRg UdhedRg cApi / NidR NedRg kutsAsaMnikarSayoH / miha mehag medhAhiMsayoH / medhRg saMgame c| zRdhU mRdhRg unde / budhRg bodhane, anRdidapi / / khanUg avadAraNe, cakhne khanyAt, khAyAdapi / dAnI avakhaMDane, dIdAMsate / zAnI tejane / zapI Akroze / cAyRg pUjAnizAmanayoH / vyayI gatau / alI bhUSaNaparyAptivAraNeSu / dhAvUg gatizuddhayoH / cIvRg RSIvat, anRdidapi / dAzugU dAne / RSI AdAnasaMvaraNayoH / bheSUg bhaye / zreSRg calane ca / paSI bAdhanasparzanayoH (granthanam ) For Private and Personal Use Only Page #122 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (106) spshiirpi| laSI kAntau (icchA), laSyati lapati / capI bhakSaNe / chaSI hiMsAyAM / tviSI dIptI, avAdAnanirasanayozcApi / asI aSI gatyAdAnayozca / dAmRg daane| mAhag mAna / guhauga sNvrnne| 4.2-42 gohaH svare upAntyasyot, nigRhati / 4-3-75 svare'taH saksaMbaMdhino luk, aghukSAtAM aghuksst| 4-3 74 duhadihalihaguho daMtyAtmane vA sakaH luk, aguhvahi aghukSAvahi / gRhitA gUDhA / mlakSI bhakSaNe, bhakSIrapi / ityubhayapadaM // dyuti dIptau / 3-3-44 yudbhyo'dyatanyAM vA''tmane, adyutat ayotisstt| 4-1-41 dhuteriH pUrvasya, didyute / ruci abhiprItyAM ca / ghuTi parivartane / ruTi luTi luThi pratighAte, Adyo dIptAvapi / zvitAG varNe / jimidAG snehane, amidat amediSTa / jividA niSvidAG mocane ca, aniTI, Adyo DAnto'pi c| zubhi dIptau / kSubhi saMcalane / Nabhi tubhi hiMsAyAM, nabhirapi / saMbhUra vizvAse, saMhUpi / bhraMzU saMsUG avasraMsane / dhvaMsUGa gatau ca / vRtUG vartane / 3-345 vRdbhayaH syasanoH vA kartaryAtmanepadaM / 4-4-55 na vRbhyaH parasmai stAdyazita iT, syasanoriti, vatsyati vartiSyate / syaMdauG prasravaNe / 2.3-50 nirabhyanozca syaMdasyAprANini karttari SaH,cApariniveH,vidhemizreprANivikalpaH, viSyaMdete visyandete vA mtsyodke| vRdhUG vRddhau / zRdhR zabdakutsAyAM (vAyuzabde ) / kRpauG sAmarthe / For Private and Personal Use Only Page #123 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (107) 2-3-99 Rra lalaM kRpo'kRpITAdiSu, kalpate caklupe, RkAgapadiSTaM lakArasyApIti Rto'dityanena lato't / 3-03--46kRpaH zvastanyAM vA''tmane karttari, kalpitAse kalptAsi aklapat akalpiSTa iti vRdutAdiH jvala diiptau,ajvaaliit| kuca saMparcana kauTilyapratiSTaMbha(rodhana)vilekhaneSu / patlu gtau| 4-3-103 zvayatyasUvacapataHzvAsthavocapataM aGi, apaptat / kvathe nisspaake| mathe viloddne| padla vizaraNagatyavasAdaneSu (khede)| 2-3-44 sado'prateH parokSAyAM tvAdeH SaH, niSIdati niSasAda / 5-2-1 zrusavasbhyaH parokSA vA bhUte, kvasureva hyastanI ceti ca, na hastanyA bAdho bahutvAt , vAvacanAta tyAdiSvanyo'nyaM naasruupotsrgvidhiH| zadla shaatne| 3-3-41 zadeH ziti kartaryAtmanepadaM, zIyate azadat / budha avagamane, aniDapi / duvam uddiraNe, vematuH vvmtuH| bhrae calane, bhramyati, zameti zye dIrgha iti, bhramati / kSara saMcalane / cala kaMpane / jala pAtye (jddtvN)| jalaNa apavAraNe / lokAt Tala khala vaiklavye / SThala sthAne, sthalapi / hala vilekhane / Nala gNdhe| bala prANanadhAnyAvarodha (kuzUlaM)yoH, ghaTAdirapi / pula mahattve, tudaadirpi| kula bndhusNtaanyoH| pala phala zala gtau| hula hiMsAsaMvaraNayozca / kuza AhvAnarodanayoH / kasa gatau / ruha janmani, pIjajanmanyapi, arukSat / rami kriiddaayaaN| 3.3-105 vyApare ramaH - - For Private and Personal Use Only Page #124 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 108 ) parasmai, Aramati / 3-3-106 vopAt, antarbhAvitaNyarthe sakarmakaH, parasmai Atmane eveti ca, atra yamUM ramUM cApi / Sahi marpaNe, paryahata paryasahata sehe / 1-3-43 sahivaheroccAvarNasya cAD DhastaDDenu luk, visoDhA / iti vRjjvalAdiH // yajI devapUjAsaMgatikaraNadAneSu / 4-1-72 yajAdivazavacaH sasvarAntasthA vRt pUrvasya parokSAyAM, iyAja / 4-1-79 yajAdivacaH kiti parasyApi vRt, IjatuH iyajitha iyaSTha ijyAt / vyegU saMvaraNe ( AcchAdanaM ) / 4-1-71 jyAvyevyadhivyacivyatheriH pUrvasya vivyAya / 4 2-3vyasthavNavi nAtvaM, itvAsiddhatvAnna bhvAderiti dIrghaH, vivyatuH vivyayitha / ve tantusaMtAne / 4-4-19 vervay vA parokSAyAM, upAya / 4-1-74 verayaH pUrvasya parasya na vRd, vavau / 4-1-75 aviti vA ayantasya vervRt, vavatuH vavuH / 4-1-102 vRt sakRt, UvatuH uuvuH| 4- 173 na vayo yU vRt, UyatuH uvayitha / 4-4-121 svoH vyakhyaMjane luka, uvatha / hve spardhAzabdayoH / 4-1-87 dvitve ( viSaye ) haH yvRt, juhAva juhuvatuH / 3-4-62 hAlipsicaH adyatanyAmaGka, Ahvat / 3-4-63 vA''tmane'G hvAdeH, Ahata AhvAsta / TuvapI bajitantusaMtAne, uvApa UpatuH / vahI prApaNe, uvAha / vozva gativRddhayoH / 41-90 vA parokSAyaGi zvervRt, zuzAva zizvAya zUyAt azvat azizviyat azvayIt / vada vyaktAyAM 1 For Private and Personal Use Only Page #125 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (109) vAci, uvAda UdatuH / 3-3-78 dIptijJAnayatnavimatyupasaMbhASo(zAntiApamaMtraNe vadaH kartari Atmane, vadate vidvAn syaadvaade|3-3-79 vyaktavAcAM sahoktI, saMprabadante grAmyAH, zukAdInAmapi / 3.3-80 vivAde vA (vimatyA viruddhAbhidhAnaM ) vipravadante vipravadanti vA brAhmaNAH / vasa nivAse, uvAsa vatsyati / vRdyajAdiH / (AzukAritA pato'nustiola, (vidAraNaM, . ghaTiS ceSTAyAM / kSajuG gatyAhAnayoH / vyathiSa bhayacalanayoH, duHkhe'pi , vivyathe / prathiS prakhyAne (prasiddhiH ) / mradie mardane / skhadiS khadane (vidaarnnN)| kradu kadu kladuG vaiklavye, kaMdate, pito'nurito'pi / krapi kRpaayaaN| jitvariS saMbhrame (aashukaaritaa)| prasiS vistAre, prasave'pi / dakSi hiNsaagtyoH| zrA pAke, zrAti / smR AdhyAne ( utkaNThA) / dR bhaye / nR naye / STaka staka prtiipaate| caka tRptau c| aka kuTilAyAM gatau / kakhe hasane / aga akavat / raMge zaMkAyAm / lage sNge| hage hage sage pageSThage sthage saMvaraNe / vaTa bhaTa pribhaassnne| NaTa nRttau / gaDa secane / heDa veSTane / laDa jihvonmaMthane, jihvonmanthanayorapi / phaNa kaNa raNa gatau, na phaNo'treti / caNa hiMsAdAnayozca / zaNa zraNa dAne / snatha kratha knatha klatha hiMsArthAH / chada Urjane / madai harSaglapanayoH / STana stana dhvana zabde / svana avataMsane / cana hiMsAyAM / jvara roge / cala kaMpane / bala mala For Private and Personal Use Only Page #126 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (110) calane / jvala dIptau ca , dalivaliskhalitrapayo'pi // dhRda ghaTAdiH uktArtheSu, anye'nyeSvapi / iti bhuvaadyH| athaadaadiH| ada psA bhakSaNe, atti / 4.2-83 hudhuTo herdhiH,addhiA4-4-90 adazcATa,cAt rutpacakAt zitordisyoH,rAdi Adat aadH| 4-4-17ghasla sanadyatanIghanacali adH,aghst| 4--4--18 parokSAyAM navA'do ghasla, jaghAsa Ada, asaveviSayatA ghaseH, tena ghastA ghasmara ityAdAveva sH| 4.2-91 vA dviSAto'naH pus zitaH, apsuH apsAn / bhA dIptau / yA prApaNe / vA gatigaMdhanayoH / SNA zauca / zrA pAke (svayaMpAke ) / drA kutsitagatau (palAyanaM svaapshc)| pA rakSaNe, pAyAt apAsIt / lA AdAne / rA dAne, AdAne'pi / dAda lavane, adAsIt / khyA prathane, prakathane'pi / 3-4-60 zAstyasUvaktikhyAteraG adyatanyAM, dvirSaddhaM suSaddhamiti pauSAderaso'G Akhyat / prA pUraNe, prANaH goSpadapraM cAsya / mA mAne, pranimAti, praNimAtItyapi / ik smrnne| 4-3-16 iko vA svare'viti ziti yaH, adhiyanti adhIyanti / 4-4-30 etyaste. vRddhihastanyAmamAGA, Ayan , vacanAt vRddhistaddhAdhyo'T ca yattvAllukaH pazcAt, tenaiyruH| 4-4-23 iNikoI adyatanyAM, agAt / iN gatau 4-3-15 hiNorapviti vyau svare, yanti amAt iyAya / 2-1--51 iNa: iya svare, iytuH| 4.3-107 AziSINaH upasargAt kiti yi hasvaH, udiyAt, prati For Private and Personal Use Only Page #127 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (111) yAdapi I iNa iti sameyAt , iko'pi| vI prajana (prathamagarbhagrahaNaM)kAntyasanakhAdane ca, vivyuH| chu abhigame 4-3-59 uta aurviti vyaMjane'dveH dhAtoH, dyauti dhuvanti, DimtvaM kitveneva pUrva uttareNeti tuvi dyutAt / Su prasavezvaryayoH, asauSIt / tu bRttihiMsApUraNeSu / 4-3-64 yaturustorbahulaM vyaMjanAdau viti parAdirIt , Atmanepade'saMbhavAghalub, tauti tavIti / yu mizraNe, amizraNe'pi / Nu stutau, anAvIt / kSNu tejane / snu prasravaNe / 4-4-52 snoH anAtmane stAdyazita Adirid, snavitA / TukSu ru ku zabde, akauSIt, kavatiravyakta kuvtishcaate| ruDha azruvimocane / 4-4-88 rutpaMcakAcchidayaH vyaMjanAdeH Adirida, roditi, hivyakteH rudihi / 4-4-89 disyorITrapaMcakAt, arodIt arudat / jidhvap zaye, svapiti suSvApa / 4-1-80svaperyaGDe ca yavRt, cAt kiti, suSupatuH / 2-3-57 avaH svapaH nirduHsuveH SaH, ni:puSupatuH niHsvapiti / ana zvasa prANane / 2--3-81 dvitve'pyante'pyaniteHparestu vA adurupasargAntarorAde! NaH, prANiti paryaNiti paryaniti,azvAsIt azvasIditi / jakSa bhakSahasanayoH jakSiti jkssitH| 4-2-94anto no luk vyuktajakSapaMcataH shito'vitH,jkssti|4-2-93vyuktjksspNctH zito'naH pus, ajaaH| daridrA durgatI, daridrAti / 4.2-97eSAmIyajane'daH nApuktajakSapaMcakasyAtaH zityaviti / 4-2-98 idraridraH For Private and Personal Use Only Page #128 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (112) zityaviti vyaMjane, daridritaH / 4.2.96 nazvAtaH znAvyuktajakSapaMcakasya luk zityaviti, daridrati daridriyAt / 4-3-76 daridro'dyatanyAM vA luk , adaridrIt adaridrAsIt daridrAMcakAra, parokSayA nirdiSTatvAt auvacanAca dadaridrau / 4.-3-77 azityassanNakacNakAnaTi daridro luk, dridyaat| jAgR nidrAkSaye, ajaagriit| 4--3--78 vyaMjanAH (luk) sazca daH, ajAgaH, ItaH praaditvaatsetH| 4-3-52 jAgurbiNavi vRddhiH, jajAgAra jAgarAMcakAra / 4-3-6 jAguH kiti guNaH, jAgaryAta, kasau guNAguNAprayogA iti / cakAsR diiptau| 4-372 so dhi vA luk, cakAddhi cakAdhi acakAt / 4-3-79 seH lug, saddhA ca rurvA vyaMjanAMtAt , acakAH acakAt / zAsU anuziSTau (niyogH)| 4-4-118 isAsaH zAso'yaMjane kiGati, ziSTaH zAsati / 4-2-84 zAsashanaH zAdhyadhijahi hinA, zAdhi azAsuH aziSat / vac bhASaNe, vacanti avak avocat UcatuH, nAntau vaciriti / mRjau shuddhau| 4-3-42 mRjo'sya vRddhiH, mArTi / 4-3-43 RtaH svare vA vRddhirmajaH, mArjanti mRjanti amArTa , praSTati dramilA: / sastu svame / vida jJAne / 4.2-116 vetternavA''tmane anto rt| 3-3-84 samogama. cchipracchizruvisvaratyatizaH karmaNyasati dhAtmane, saMvidrate saMvidate / 4-2-117 tivAM NavaH parasmai vettervA, veda vetti / 3-4.52 paMcabhyA:kRgvA''m vette kicca,vidAMkarotu vettu For Private and Personal Use Only Page #129 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 113 ) -- / 3-4-51 vetteH kit Am vA, vidAMcakAra viveda, kidvidhAnAnAmaH parokSAtvaM naca tato dvitvAdi, aved aviduH, avidanniti, aveH avediSuH / hana hiMsAgatyoH / 4-2-55 yamiraminamigArmihanimanivanatitanAderghuTi kGiti luk, hataH maMti / 2-3-82hanaH adurupasargAtaro rAderNaH, prahati / 2-3-83 vami vA, prahami hanmi / 4 -3 - 101 JiNavi ghan hanaH, jaghAna jannatuH, ghAtvAraNAya / 4-4-21 hano vadha AziSyatrI, vadhyAt / 4 4-22 adyatanyAM vA tvAtmane, avadhIt, na vRddhiradantatvAt / vaz kAntau (icchA), vaSTi / 4-1-83 vazerayAGa kGiti yvRt, uSTaH uvAza UzatuH uzyAt, vazighasI chAMdasAvapi / abhuvi / 4-2-90 nAstyorluk ataH zityaviti, staH santi / 4- 3-73 asteH si saluk hastveti, asi / 2 - 3 - 58 prAdurupasargAdyasvare'steH paH prAduSSyAt, tAtaGaH ziztvAt stAt, viSaMtu, AsIt Asan / 4-4-1 astibuvorbhUvacAvaziti, abhUt abhUvan babhUva / pasa svapne / yaGalupU adAdau, tato nAtmane, bhAvakarmaNoH yaGluv chandasyevetyapi ca / iti parasmaipadam // iG adhyayane, adhIte adhIyAte / 4-4-28 vAdyatanIkriyAtipattyorgIG, adhyagISTa adhyaiSTa / 4--4-26 gAH parokSAyAM, adhijage adhyagISyata / zIG svame / 1 For Private and Personal Use Only Page #130 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (114) 4--3--104 zIGa e: ziti, shete| 4.-2-115 zIDo rat antaH, zerate shertaaN| dIdhIG dIptidevanayoH / vevAG vIsamAnArthazcApi / hunuG apanayane ( aplaapH)| ghUG praannigrbhvimocne| 4--3--13 sUteH paMcabhyAM na guNaH, suvai / pRcai pRju pijuG saMparcane,mRjaipi prajuG avyakte zabde, vaNe cApi / vRjaiG varjane / NijuG vizuddhau / zijuG avyakta zabde / IDi stutI / 4-4-87 IzIDaH sedhvesvadhvamoH AdiriT , iMDipe, aiDva / Iri gatikaMpanayoH, Ite / Izi aizvarye, IziSe / vasi AcchAdane / AzAsUG icchAyAM, AzAsiSTa, anUdidapi / Asi upavezane / ksunggtishaasnyoH| NisuG cuMbane, nisse| cakSi vyaktAyAM vAci, caSTe / 4-4--4 cakSo vAci kzAMgkhyAMgaziti, cakzau khyAsISTa, vicakSaNAdiranyasya / ityAtmanepadaM / Urgug acchAdane / 4-3-60 vorNoH vyaMjanAdau viti auradveH, UrNoti Uoti / 4-3-61 na disyoH, aurNot / 4-1-4 svarAderdvitIya ekasvaro'zo dviH| 4-1-5 na badanaM saMyogAdi dviH| 4-1-6 ayi raH, UrNanAva, anviti na uNunAva, nimittAbhAve naimittikAbhAva iti tvnityH| 4-3-19 vorNoH iD dvit , uNunavitha unnunuvith| 4-3-46 vortugaH seTi sici vRddhiH, aurNAvIt aurNavIt auNuvIt / STum stutau / stauti stavIta / 2-3-39 upasargAt sugasuvaso. stustubho'Tyapyadvitve SaH, abhyaSTaut paryaSTot paryastauda For Private and Personal Use Only Page #131 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 115 ) / 4-485 dhug sustoH parasmai sica Adirid, astAvIt tuSTotha / brUg vyaktAyAM vAci / 4 - 2 -- 118 brUgaH paMcAnAM tivAM gavaH paMcAhazva, Aha Attha / 4-3-63 brUtaH parAdi: vyaMjanAdau vitIt, bravIti avocat uvAca vakSye / dviSI aprItau, adviSuH adviSan akSin / duhI kSaraNe, dhocyati / dihI lepe / lihi AsvAdane, leDhi / ityubhayapadaM hudAnA ( haviHprakSepaH ) danayoH / 4-1-12 havaH ziti dviH, juhoti juhvati juhudhi, prakRtyanapekSaNAdantaraGgatvAcca juhutaat| 4-3 -3 puspau guNaH, ajuhavuH ahauSIt / 3 - 4 - 50 bhIhIbhRhostivbat vA''m juhavAMcakAra juhAva / ohAk tyAge / 4-2-100 hAkaH zityaviti vyaMjane irvA, jahitaH jahItaH jahati / 4 - 1 - 202 yi luk hAkaH ziti, jahyAt / 4-1-101 A ca hau hAkacAdidItau, jahIhi jahihi jahAhi ajahuH / bibhI bhaye, vibheti / 4-2-99 bhiyo navA zityaviti vyaMjane iH, vibhitaH bibhItaH bibhayAMcakAra vibhAya / hI lajjayAM, jiheti jihiyati / pR pAlanapUraNayoH / 4-1-58 pRbhRmAhAGAmiH ziti pUrvasya, pipartti pitRtaH papartha patriva, bahutvAt RdantasyApi, tena / 4-4-117 oSTyAdur RtaH kGiti, upAntyasyApi, pipUrttaH pUryAt / R gatau, prityAdinA iyartti aiyaruH Arat arthAt // iti parasmaipadam // For Private and Personal Use Only Page #132 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 116 ) ohAG gatau, jihIte / mAG mAnazabdayoH, praNimirmAte mimate mame / ityAtmanepadaM / , dAga dAne, dadAti dattaH dadati dadyAt / 4-1-31 hau daH erna ca dviH, dehi, hivyakterdattAt adita | dudhAg dhAraNe ca dadhAti dhehi / 2-1-78 dhAgastathozca cAtsdhvoH do dhaH caturthAntasya cAnukRSTaM nottaratreti nedaM padAnte, yaGlujyapi, dhatte dhatthaH dhaddhvaM ghehi adadhuH dheyAt / duDabhRg poSaNe ca vibharti abibharuH bibharAMcakAra babhAra / 44-57 RvarNamyUrjugaH kito neT ekasvarAt, babhRSe / NijRg zauce ca / 4-1-57 nijAM zityet pUrvasya praNeneti / 4-3-14 dvayuktopAntyasya ziti svare na guNaH, nenijAni / vijRg pRthagbhAve, vevekti vicRgapi / viSlag vyAptau, veveSTi avikSanta, viSagapi / vR kSaraNadIpyoH hR prasahyakaraNe sR gatau bhasa bhartsanadIptyoH kikitI jJane tura tvaraNe dhiSa zabde dhana dhA ye jana janane gA stutau ityekAdazApi / iti vRt hrAdayaH / iti adAdayaH kitaH / diva krIDAjayecchApaNidyutistutigatiSu / 3-4-72 divAdeH zyaH ziti, dIvyati / jap p jarasi, jIryati ajarat ajArIt jeratuH jajaratuH jIryAt jaritA jarItA, riti / zo takSaNe / 4-2 103 otaH zye luk, zyati, yogavibhAge yapyapi, azAt azAsIt / do cho chedane / So antakarmaNi, seyAt / vrIDa lajjAyAm / I For Private and Personal Use Only Page #133 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (117) nRtai nartane / 4-4-50 kRtaJcatantacchratatRdo'sicaH sAdevA'ziti iT , nartiSyati naya'ti, aidittvaM yalupiktayoraniTa - svAya / kutha pUtibhAve ( durgandhaH ) / putha hiNsaayaaN| gudha parive. STane / rAdha vRddhau, sAdhapi saMsiddhAvapica / 4-1-23 avitparokSAseTthavoreH na ca dviH rAdhervadhe , redhitha ArarAdhatuH / vyadha taaddne| 4.-1.-81 jyAvyadhaH kiGati vRt , vidhyati vividhatuH avyAtsIt / kSipa preraNe, ksseptaa| puSpa vikasane, apupIt / tima tIma STima STIma ArdrabhAve / SivU Utau ( vAnaM ) niSIvyati nyasIvyat nyaSIvyat / zrivU gtishossnnyoH| SThivu kSivu nirasane / ipa icchAyAM, iSyati, ipUrapi / SNasU nirasane, snasyati, ghaTAdAvapi / knasU vhRtidIptyoH / trasai bhaye, sati trasyati tresatuH tatrasatuH / pyuS dAhe / Saha puha zaktau, tRptAvapi / puSa puSTau, poSTA apuSat / uca samavAye / luT viloTane / vibidA gAtraprakSaraNe, svettA / klidau ArdrabhAve / jimidA snehne|4--3--5 midaHzye guNaH, medyti| vizvidA mocane ca / kSudha bubhukSAyAM / zudha zauce / krudha kope / pighU saMrAddhau / RdhU vRddhau / gRdhU AbhikAMkSAyAM / radhau hiMsAsaMrAdhyoH / 4-4-101 radha DuTi tu parokSAyAmeva svarAnno'ntaH svare, rarandhitha raraddha / tRpau prItI / dRpau harSamohanayoH, adAsIt adRpat adrApsIt / kupa krodhe / gupa vyAkulatve (grv:)| yupa rupa lupa vimohane / Dipa kSepe / Tupa samucchrAye / lubha gAyeM / For Private and Personal Use Only Page #134 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (118) kSubha saMcalane (rUpAnyatvaM ) / Nabha tubha hiMsAyAM, atubhat / nazau adarzane ( anupalabdhiH ) / 4-4-109 nazo dhuTi svarAno'ntaH, nnNsstth|2-3.78nshH zaH adurupasargAntaronorAdeNaH, praNazyati, pranaMSTA prkssyti| 4 3.102 nazenevA'Gi, anezat anazat / kuza zleSaNe / bhRzU aMzU adhaHpatane, bhrazyati / vRz varaNe / kRz tanutve / zuS zoSaNe, zoSTA / duSa vaikRtye ( ruupbhNgH)| zliSa AliMgane / 3-4-56 zliSaH aniTo'dyaH tanyAM sak, AzlikSata, pUrve'pavAdA anantarAn vidhIn bAdha te mottAn , tenAGo bAdhaH, natu tricH| 3-4-57 nAsattvAzleSe sak / pluSU dAhe / bitRSa pipAsAyAM / tuSa hRSa tuSTI, hapUrapi alIke'pi / ruSa rope / pyuSa pyusa pusa vibhAge, so dvitve / 2-3-59 na ssaH SaH, supussyati / visa preraNe / kusa zleSe / asU kSepaNe, Asthat udasyate / yasU prayatne / jasU mokSaNe, hiMsArtho'pi, dhAtvarthavizeSaNam / tasU dasU upakSaye / vasU staMbhe / vusa utsarge / musa khaMDane, pAnto'pi, zuddhadhAtUnAmakRtrima rUpamiti musalaM / masai pariNAme (vikAraH ), parimANe'pi / zamU damU upazame / 4--2--111 zamasaptakasya zye dIrghaH, zAmyati / tamU kAMkSAyAM / zramU khedatapasoH / bhramU anavasthAne / kSamau sahane, Udidapi / madai harSakSaye / klamU glAnau, klAmyati / muhau vaicitye / duhau jighAMsAyAM / SNuhI uddiraNe / NihI prItI, keci For Private and Personal Use Only Page #135 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (119) natra, zamAdyA apica / vRtyupAdiH, iti parasmaipadam / pUDo prANiprasave aprANiprasave iti / duG pritaape(khedH| dIG kssye| 4-3-93 dIya dIGaH kiGati svare, didIye / 4-2.-7 yabakGiti dIGa AH, dAtA upAdAsta / dho anAdare, AdhAre'pi / mIG hiMsAyAM metA, mAtA'pi / rIG zravaNe / lIG zleSaNe / 4.29 lIGalinorvA''tu yabaGkiti akhalacali, lAtA, na lINaH / DIG gatau, viym| gatAvapi / bIG varaNe / vRtsvAdiH / pIG pAne, mAGapi / IDa gato, ayAMcakre, nApyAm / bIG prItau / yuji samAdhau / sRji visarge / vRtUG varaNa / padi gatau / 3-4-66 trica te padesta. lukca, udapAdi / vidi sattAyAM, Avitta / khidi dainye / 4----35 sijAziSAvAtmane nAmyupAntye'niTau kit , khitsISTa / yudhi saMgrahAre / ano rudhiHkAme / budhi mani jJAne, bhotsyate amaMsta / ani prANane, aNirapi, / janaiprAdurbhAve / 4-2-104 jA jJAjano'tyAdI ziti, jaayte| 4-3.54 na janavadhaH kRti Niti bau ca vRddhiH, ajani ajaniSTa, anyo vadhihi~sArthaH / dIpai dIptau, adIpi / tapi aizvarye vaa| pUraiG ApyAyane / gharai jUraiG jvraayaaN| dhurai guraiG gtau| zUraiG stNbh| tUraiG tvarAyAM, gaterapi, ghUgadayo hiMsAyAM c| cUraiG dAhe / klizi upatApe / lizi alpatve / kAzi dIptau, Rdidapi / For Private and Personal Use Only Page #136 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 120) vAzi zande, Rdidapi // ityAtmanepadaM / / zakI marSaNe, zaktA, zakiteti, anIdapi, puSAditvAt vyatihAre vyatyazakateti / puutibhaave(kledH)| raMjIrAge,araMkta / zapI Akroze / mRSI titikssaayaaN| NahI baMdhane,anaddha / ityubhayapadaM, iti cito divaadyH| pug abhiSave (saMdhAnaM pIDanamaMDane vA) ( snAnaM pIDA c)| 3-4-75svaadeHshnuHshiti,sunoti|4-2-87 vamyaviti vA asaM. yogAdo k, sunuvaH sunvaH / 4-2-86 asaMyogAdoH pratyayA lak, sunu| 2--3--62 sugaH syasani na SaH, nisoSyati asAvIt asoSTa, abhiSuNoti / pim baMdhane / zig nizAtane / Dumig prakSepaNe / 4-2-8 migmIgo'khalacali yabaGkiti AH, mAtA | ciga cayane / 4-1-36 ceH kirvA sanparokSayoH, cikAya cicAya, ghaTAdAvapi AtvaM ca veti / dhRg kaMpane, dhotA dhavitA AdhAvIta , dhugapi / stRga AcchAdane / 4-4-37 saMyogAdataH sijAziSorveDAtmane, stariSISTa stRSISTa / kRga hiMsAyAM / dhRg varaNe, avariSTAm, vavaritha, vava / 4-4-36 iT sijAziSorAtmane vRto vA, vRSISTa variSISTa , varitA varItA / ityubhayapadaM // hi gativRddhayoH, prahiNu / 4-1-34 aGe hihano ho ghaH pUrvAt , jighAya, vidhAnAnna ja iti pUrvAt / zru zravaNe, zRNoti zuzrotha, gatAvapi / dudu upatApe / pR prItau / smR pAlane ca, jIvane, spRgapica / zakla For Private and Personal Use Only Page #137 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 121 ) 1 zaktau puSyAditvena vyatihAre vyatyazakateti / tika tima padha hiMsAyAM, AdyAvaH skandane'pi, sadhapi, caSadhapi, trayo hiMsAyAmapica, vidhapi / rAdha sAdha saMsiddhau / RdhU vRddhau / Apla vyAptau / tRpa prINane, tRpnuhi, atra kSunAditvAnna NaH / dambhU daMbhe / 4-1-28 daMbhaH eH naluk na ca dviH / 4-1-29 the vA, debhitha dardabhitha, nopadhaH, mopadho daMbheti / kuvu hiMsAkaraNayoH, kRNoti / dhitru gatau, dhinoti, prINane'pi / aDa vyAptau / dadha ghAtane / R kSi jiriciri dAsa nhu hiMsAyAmityapi / JidhRSA prAgalbhye / iti parasmaipadaM / TiSi AskaMdane, stighnute / azauG vyAptau saMghAte'pi, Anaze / ityAtmanepadaM / TitaH svAdayaH / 1 tudI vyathane / 3-4-81 tudAdeH zaH ziti, atudat / bhrasjI pAke / 4-1-84 grahazcabhrasjapracchaH Giti vRt bhRjjati, vyaciSazivRzcibhrasjipracchInAM na yaGlupIti / 4-4-6 bhRjjo bharja vA'ziti, babharja babhrajja babhraSTha, sthAnivadbhAvena vRti bhRjjyAt bhraSTA bhaS / kSipI preraNe / dizI atisarjane ( tyAgaH ), deSTA adikSat / kRSI / vilekhane, akSata akRSTa / mucla mocane / 4-4-99 mucAditRphadRphaguphazubhobhaH ze no'ntaH svarAt muMcati / picI kSaraNe / vidla lAbhe vindate vettA, vediteti / luplug chedane / lipI upadehe ( vRddhi : ), liMpati // ityubhayapadaM // " For Private and Personal Use Only Page #138 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (ERR) kRtai chedane, karttiSyati kartsyati akarttIt / khida parighAte, paritApe'pi, khettA, khediteti / piz avayave, pezitA / / iti mucAdi // ripi gatau, riyati riryatuH / dhi dhAraNe / kSi nivAsagatyoH / tU preraNe / mR prANatyAge / 3-3-42 mriyaterayatanyAziSi ca AtmanepadaM cAcchiti, mriyate amRta mRSISTa / kR vikSepe / 4-4-93 kiro lavane upAtssaDAdiH / 4-4-94 pratezca vadhe kiraH ssad / 4-4-95 apAccatuSpAt pakSizuni hRSTAnnAzrayArthe ssaT / 3-3-30 apaskiraH At, apaskirate, cakaratuH akArIt, nAsyeTo dIrgha iti / gR nigaraNe ( bhojanaM ) / 2-3-102 / navA svare gro ro laH, girati gilati gIryAt / likha akSaravinyAse, kuTAdirapi / jarca jharca paribhASaNe, tarjane'pi, carco'pi / tvaca saMvaraNe / ruca stutau / ovacau chedane, vRdhyAt / Rccha iMdiyapralaya mUrttibhAvayoH, gatAvapi, Anache / viccha gatau, vicchAyet, azarvAti vicchet ze nityaM vAntazcApi / uc vivAse ( atikramaH) | miccha utkleze (bAdhanaM ) / ucchu uJche / praccha jJIpsAyAM pRcchati / 4-1-108 anunAsike ca chvaH zUd, cAt kvau ghuTi ca, praSTA, picchIpa / ubja Arjave / sRja visarge, sasarjitha sasraSTha asrAkSIt / rujo bhaMge / bhujo kauTilye / masjo zuddhau ( snAnaM bruDanaM ca ) / 4-4-110 masjeH saH no ghuTi, mamaMktha / maMjiH sautraH / jarja jharja pari " For Private and Personal Use Only Page #139 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 123 ) / I bhASaNe, tarjane'pi / ujjha utsarge, dopAnyaH / juDa gatau / pRDa mRDa sukhane / kaDa made, bhakSaNa'pi kuTAdi cApi / pUN prINane / tu kauTilye / mRN hiMsAyAM / druN gatikauTilyayozca / puNa zubhe / muNa pratijJAne / kuN zabdopakaraNayoH / ghuNa ghUrNa bhramaNe / vRtai hiMsAgraMthayoH, cartiSyati casthiti acatat / Nuda preraNe, NudIrapi / Sadla avasAdane, sIdati, pATho vikalpenAntArthaM jvalAdau vikalpena NArthaH / vidha vidhAne / juna zuna gatau / chupa sparza, choptA / ripha kathanayuddha hiMsAdAneSu Rphapi / tupha tRpha tRptau, tRphati phati, pAntau na ca lugapi naH / Rpha Rpha hiMsAyAM, ryAdirapi / pha pha utkleze / gupha guMpha graMthane / ubha uMbha pUraNe / zubha zubha zobhArthe, sumapi / bhai graMthe / lubha vimohane, lobhitA logdhA / kura zabde, kuryAt kuryAdapi / kSura vilekhane / khura chedane ( vilekhanaM ) ca / ghura bhImArthazabdayoH / pura agragamane / I " saMveSTane / sura aizvaryadIptyoH, SAdirapi / sphura sphula sphuraNe, calane kuTAdAvapi / kila vaityakrIDanayoH / ila gati - svaprakSepaNeSu / hila hAvakaraNe / zila sila u~che, pilapi / tila snehane / cala vilasane / cila vasane / vila varaNe / bila bhedane / Nila gahane / mila zleSaNe / spRza saMsparza, sprakSyati sparkSyati / riz ruza hiMsAyAM / viza pravezane / mRza Amarzane ( sparzaH ), amrAkSIt amArkSat amRkSat / liza ruSai gatau / For Private and Personal Use Only Page #140 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (124) iSa icchAyAM, icchati epitA eSTA / miSa spardhAyAM / yahI udyame / tRhau dRhau stRhau stUMhI hiMsAyAM, pAdyAvapi / kuTa kauTilye / 4-3-17 kuTAdarDidvadaJNit, cukuTitha, vikalpena NicAt cukoTa cukuTa / gu purIpotsarge, gUrapi, aDintIti aguSIt / dhru gatisthairyayoH, dhUrapi / NU stavane, anuvIt / dhU vidhUnane; dhuvati / kuca saMkocane / vyaca vyAjIkaraNe / 4-1-82 vyaco'nasi kiti vRt, vicati, gaNanirdiSTasyAnityatvAt vivyacithaM vyaciSyati / guja zabde / ghuTa pratighAte, guDapi / cuTa chuTa truTa chedane / tuTa kalahakarmaNi / muTa AkSepapramardanayoH / sphuTa vikasane / puTa luTa saMzlaSaNe, luThapi / kuDa ghasane, dhanattve'pi / kuDa bAlye ca / guDa rakSAyAM / juDa baMdhane / tuDa toDane / luTa ghuTa sthuDa saMvaraNe / buDa utsarge ca / bruDa bhraDa saMghAte, saMvaraNe'pi / TuDa huDa truDa nimajjane, huMDi: saMghAte'pi / cuNa chedane / Dipa kSepe / chura chedane / sphura sphuraNe, calane'pi / 2-3.53 nirneH sphurasphulo SaH, niSphurati / 2-3-54 / / , viSphurati / sphula saMcaye ca ||iti parasmaipadaM / ku kruG zabde kruvate / gurai udyame / iti kuttaadiH|| kaDaspharasphalAH pAThAt kiNati na vRddhiH, likhIrapi ca | pRG vyAyAme, vyApriyate / DhuG Adare, AdateM / dhRG sthAne, dhAraNe'pi / ovijaiG bhyclnyoH| 4-3-18vijerid dvit, udvijitaa| olajai olasjaiI For Private and Personal Use Only Page #141 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (125) brIDe; najaiGapi, lajjate / baji saMge / 2-3-45 svaJjazva upasarganAmyAdeH SaH dvitve'Tyapi, cAtparokSAyAM tvAde, abhyataH jata paryadhvajata prysvjt| 4-3-22 svaJjanavA avitparokSA kidvata, abhiSasvaje sasvaMje / juSaiG prItisevanayoH / ityAtmanepadaM / tudAdayastitaH / rudhRg aavrnne|3-4-82rudhaaN svarAcchanoM nalukca ziIta, ruNaddhi ruMddhaH ruddhe aruNat arautsIt / ricara virecane (niHsAraNeM ) / vicam pRthagbhAve / yujara yoge / kSudRg saMpeSe / bhiga vidAraNa / chidRg dvaidhIkaraNe / UdhRg dIptidevanayoH, vamane'pi / UtRhara hiMsAnAdarayoH, tRNAtta taya'Ita tardiSyati / ityubhayapadaM / pRcai saMparke / vRcai varaNe, vRjapi, varjane so'pi / taMcUM taMjau saMkocane, tanakti, taMcaurapi / bhajI Amadane / bhuja pAlanAbhyavahArayoH ( bhojane ); bhoktA, giditi / aMjau vyakti(prakaTatA) mrakSaNa (ghRtAdisekaH) kAntigatiSu, kevalo mrakSaNa, AnaJja aank| 4-4-84 sico'o AdiriT , AjIt / ovijai bhayacalanayoH, vinakti / kRtai saMveSTane / udai kledane / ziSla vizeSaNe (gunnaantrotpaadnN)| piSla saMcUrNane / hisu taha hiMsAyo, hindhi, hiMsahrat bhujibhajibhyAM tu veti kazcit, na ca taccAru, ahinat / 4-3-62 tRhaHznAdIt vyaMjanAdau viti, tRNeDhiM tRNhaMti atRNDha / iti parasmaipadaM / khidi dainye / vidi For Private and Personal Use Only Page #142 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 126 ) + vicAraNe / zrandhai dIptau samindhAMcakre iNdhe| sopasargAnnAm samo'nyatrApi veti Ami saMpUrva iti ca / ityAtmanepadaM iti rudhAdayaH pitaH / tanUg vistAre, tanoti atanuta / 4-3-68 tanbhyo vAtathAsi nNozca sico'pi lub, na ceT, atata aniSTa / SaNugU dAne, sanoti, NAnta iti / 4-3-69 sanastatrA vA naluki, asAta asaniSTa, nityaM neti ca / kSaNUg kSiNUg hiMsAyAM, akSaNIt kSeNoti Natve guNAbhAvAt kSiNotyapi / RNUg gatau, arNoti / tRNUg adane, AdAne'pi / ghRNUg dIptau NAnto'pi, sapta nAntAH / ityubhayapadinaH / vanUG yAcane / manUG avabodhane / ityAtmanepadaM, yitAHtanAdayaH / DukrIg dravyavinimaye / 3-4-79 RyAde : ziti zrAH, krINAti krINIte krINate / pigU baMdhane / prIg tRptikAntyoH | zrIgU pAke / mig hiMsAyAM amAsta | yugU, baMdhane / skug ApravaNe (uddhAraNa) / 3-4-78 snaM bhUstuM bhUskaMbhUskuMbhUskoH zrA ca cAt manuH, skunAti skunoti, staMbhA - dayassautrAH / 2-3-41 aGapratistabdhanistabdhe staMbhaH SaH / upsrgsthaannaamyaadeH|2-3-42avaaccaanyorjaaviduure cAdaDe, avaSTabhnAti, co'nuktasamuccayArthaH, upASTanAt, vitaSTaMbha | 2-3-55 skabhnaH veH, viSkaznAti / knug zabde / drUg hiMsAyAM, For Private and Personal Use Only Page #143 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 127 ) gatAvapi / grahI upAdAne, gRhNAti / 34 90 vyaMjanAcchUnAherAnaH, gRhANa / 4-4-34 gRhNo'parokSAyAM dIrghaH iTaH, grahItA grahISyati agrahIt, sthAnitvAtserlopaH / pUgU pavane / 4-2-105 pvAderhasvaH zityatyAdau, punAti punIte | lUgU chedane / dhUg kampane / stRg AcchAdane, stariSISTa / kug hiMsAyAM, kRgapi / vRgU varaNe, vRgapi / ityubhayapadaM / jyAM vayohAnau, jinAti, na jergi: lAkSaNikatvAt jijyatuH / rI gatireSaNayoH / lI zlaSaNe / blI varaNe / lvI gatau, lvInAtirapi lpItica / kRR mR hiMsAyAM / 4-2-20 RH zRdRmaH parokSAyAM vA, zazratuH zazaratuH / pRR paalnpuurnnyoH| vRR bharaNe, dharaNe'pi / bharjane ( pAkaH ) ca, Ta bhrtsne'pi| dR vidAraNe, bhaye'pi / na vayohAnau / nR naye / gR zabde / RR gatau, RNAti aritA arItA / iti pvAdiHlvAdizca / jJA avabodhane, jAnAti / kSiNa hiMsAyAM, akSaiSIt, kSIrapi / trI varaNe / zrI bharaNe,bhaye latrAdI api c| heTha bhUtaprAdurbhAve, hehNAti / mRD sukhane / zratha vimocnprtihrssnnyoH|4-1-27vaa zranthagratho naluk ca vA erna ca dviH, zrethatuH zazranthatuH zranthapranthadambhInAM aviti parokSAyAM nityametvanaluko aviti nalopa etvaM cokte iti ca / maMtha viloDane / graMtha saMdarbhe / kuntha sakleze, zleSaNe'pi / mRda kSaude / gudha roSa / baMdha baMdhane, badhnAti saMbhatsyati / kSubha saMcalane, kSunIta:bha tuma hiMsAyAM / khava heThavat, khaunAti khavAna, keT valukU Nabha For Private and Personal Use Only Page #144 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (128) cApi khacapi c| klizau vivaadhne| aza bhojane / iSa AbhIkSNye, veDapi tAdau / viSa vipryoge| gruSa pluSa snehasecanapUraNeSu / muSa steye| puSa puSTau / kuSa niSkarSe ( bhiHkrssnnN)| 4-4-39 niSkuzaH stAdyazito veda, niSkoSitA niSkoSTA nirakoSIt nirakukSada, ninisau / dhrasU uJche / itiparasmaipadaM // vRG saMbhaktau (sevA) variSISTa vRSISTa / iti jyAdayaH zitaH // curaNa steye| 3-4-17 curAdibhyo Nic , ubhayapadamapi Nica:, corayati , NItyAdinA De dvitve geluMki hasve dIrghatve ca acUcurat corayAmAsa / pR pUraNe, purapi / dhR sravaNe,gha sU AvaraNe'pi / zulka valka bhAvane, avvlkt| nakka dhakka naashne| cakka cuka vyathane, cikko'pi| Taku baMdhane, TaMkayati TaMkati, anityo Nic / arka stavane, Arkikat / picca kune / paccu vistaare| mleccha mlecchane / Uje blpaannyoH| yuja piju hiMsAbaladAnaniketaneSu / kSuju kRcchrajIvane / pUja puujaayaaN| garja mArja zabde, amamArjana, marcamarjAvapi / tija nizAne / vaja braja mArgaNa ( zara) saMskAragatyoH , mArgasaMskAre'pi / ruja hiNsaayaaN| naTa avasyaMdane (bhraMzaH) / caTa tuTa cuTa cuTu chuTu chedane / kuTTa kutsane c| puTTa cuTTa puTTa alpIbhAve, suTTa anaadre'pic| puTa muTa sNcuurnnne| aTTa smiTa anAdare, aTTo'lpIbhAve'pi / luTa staye c| sniTa nahane / ghaTTa calane / khaTTa saMvaraNe / SaTTa sphiTTa hiMsAyAM, For Private and Personal Use Only Page #145 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (129) baladAnaniketaneSvAdyo'nAdare cAntyo'pi / sphuTa parihAse / kITa varNana, bandhe'pi / vaTu vibhAjane, ddaanto'pi| ruTa roSa / zaTha zvaTha zvaThu sNskaargtyoH| zuTha Alasye / zuTu zoSaNe / guThu veSTane / laDa upasevAyAM / sphuDu parihAse / olaDu utkSepe, olaNDayati, odid lThurapica / pIDa gahane (bAdhA), avagAhane'pi / 4-2-63 bhrAjabhAsabhASadIpajIvapIDamIlakaNaraNavaNabhaNazraNahaheThaluTalupalapAM navA Nau upAntyasya hasvaH, apipIData apIpiDat , bahutvAdrAsaH / taDa AghAte / khaDa khaDDa bhede / kaDu khaMDane ca,khuDUrapi / kuDu rakSaNe / guDu veSTane ca / cuDu chedane / maDu bhUSAyAM / bhaDu kalyANe, bhdurpi|piddu saMghAte, paDurapi / IDa stutI, iiddyti| caDu kope| juDu cUrNa varNa preraNe (dlnN)|cuunn tUNa saMkocane, tUNayati / zraNa dAne, azizraNat azazrANat / pUNa sNghaate| citu smRtyAM / pusta busta AdarAnAdarayoH, pusto vandane'pi / musta saMghAte / kRta saMzabdane (khyaatiH)| 4-4-123 kRtaH kIrtiH,kIrtayati, yena vinA yanna bhavati tattasyAnimittasyApi nimittaM, tatoNijabhAve kRtti|4-4-37 Rhavargasya De NAvupAntyasya, acIkRtat, avaNe eva NAviti acikItat / svarta pathu gatau, dhvataH kRcchrajIvane'pica / zratha pratiharSe, pAThAdAtmanepadamapi / pRtha prakSepaNe, parthapArthAvapi / pratha prakhyAne, prkssepnne'pi| 4-1-65 smRdRtvaraprathamradastRspazeraH asamAnalope De Nau, apaprathat , For Private and Personal Use Only Page #146 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 130 ) I " na dIrghaH / chada saMvaraNe, chAdayati, adanto'pi / cuda saMcodane / midu snehane, mid miTurapica / gurda niketane, AdyanivAsane'pi / charda vamane / garda zabde'pi, garjapi / budha hiMsAyAM buThurapi / vardha chedanapUraNayoH / gardha abhikAMkSAyAM / baMdha vadha saMyamane, abIbadhat / chapu gatau / kSapu kSAntau / STup samucchrAye, stUpa stupa cApi / Dipa kSepe / hRpa vyaktAyAM vAci / Dapu Dipu saMghAte, abhimardane bhAntAvapi ca / zUrpa mAne / zulba sarjane ca / Dabu Dabu kSepe, dabhabhuvo'pi / saMca saMbaMdhe, sAMtra paMbU zambapica / kubu AcchAdane / bubu ardane, tupurapi / purva niketane / yama pariveSaNe / 4-2-29 yamospariveSaNe Nici ca, cAdaNici Nau hrasvaH, JiNampare tu vA dIrghaH, yamayati, pariveSaNa iti / vyaya kSaye / yatru saMkoce / kudu anRtabhASaNe, gugurApa / zvabhra gatau / tila snehane / jala apavAraNe, lajapi / kSala zauce / pula samucchrAye, puladapi / bila bhede, bhilapi / tala pratiSThAyAM / tula unmAne / dula utkSepe / bula nimajjane / mUla rohaNe, mulapi / kala kila pila kSepe / pala rakSaNe, pAlapi / ila preraNe / cala bhRtau / sAntva sAmaprayoge, bAdiH sAma sAntvaprayoge'pi ca / dhUza kAntIkaraNe, dhUsa dhUSapi ca / zleSa zleSaNe / luSa hiMsAyAM / ruSa roSe / pyuSa utsarge / pasu nAzane / jasu rakSaNe, dahurapi / puMsa abhimardane / brUsa pisa jasa For Private and Personal Use Only Page #147 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 131 ) ba hiMsAyAM pisa gatau, baladAnaniketaneSvapi ca / SNiha snehane / prakSa mlecchane, roSe'pi / bhakSa adane / pakSa parigrahe, pakSayati / lakSI darzanAGkanayoH // , 1 ito'rthavizeSe AlakSiNaH jJA mAraNAdiniyojaneSu 4- 2 - 30 mAraNatoSaNanizAna jJazca NicyaNici Nau isa, JiNampare tu vA dIrghaH, nizAmane'pi, jJapayati / cyu sahane, hamane'pi | bhR avakalkane ( mizrIkaraNe ), avakalpane'pi / bukka bhaSaNe, bhASaNe AbhASaNe'pi ca / raka laka raMga laga AsvAdane, AsAdane / ligu citrIkaraNe / carca adhyayane, carcapi / aMca vizeSaNe ( atizayaH ) | muca pramocane, prayojane'pi / aMca pratiyatne ( saMskAre ) | bhaja vizrANane / caTa sphuTa bhede / ghaTa saMghAte / navagaNyuktA haMtyarthAzca svArthe NyantAH, AtmanepadAdyarthaM hiMsArthAnAM pAThaH, caTa AsTaghaTA hantyarthA iti / kaNa nimIlane / yata nikAropaskArayoH, nirazca pratidAne, niryAtayati / zabda upasargAt bhASAviSkArayeAH, anupasargAd bhASAdAvapi / SUda AzravaNe ( pratakSaNe ) | AkraMda sAtatye / vada AsvAdane, saMvaraNe'pi / AsvadaH sakamarkAt (Ni) / prasa grahaNe puSdhAraNe dala vidAraNe loka tarphe bhAsArtha: pUra ApyAyane svada saMvaraNe iti svadantA api / muda saMsarge / zRdha prasahane ( abhibhavaH ) apralaEspi ( amarSaH) / kRpa avakalkane, bhUkRpau cintane'pi / jabhu :) For Private and Personal Use Only Page #148 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (132) nAzane, jabhapi, jaMbhayati / amroge| cara asaMzaye, saMzaya'pi / pUra ApyAyane / dala vidAraNe, dalayatyapi / diva ardane, aterpi| paza papa baMdhane / puSa dhaarnne| ghuSa vizabdane(viziSTazabdaH) avizabdArthasya ghuSaranityo Nic, judhupuH, RditvamanityaNictvAt , ADaH sAtatye'pi / bhUpa tasu alaMkAre / jasa tADane / trasa vAraNe, grahaNe dhAraNe'pica / vasa snehacchedAvaharaNeSu / dhrasa utkSepe, ujche udA darayaM dhrasUzIpa ca / grasa grahaNe / lasa zilpayoge, laSa lazapica / arha pUjAyAM / mokSa asane / lokRtarkaraghulaghulovRviccha ajuta jupijulajalajulujubhajupaTapuTaluTaghaTaghaTutaputhanadavRdhagupadhUpakupacivadazukuzutrasupisukusudasubahebRhuvalhaahuvahumahubhASArthAH ruTanaTaluDataDA api / iti prsmai| yuG jugupsAyAM, yAvayate, yujirapi / gRGgavijJAne, kaNi vijnyaapne'pic| vaMci pralaMbhane ( mithyAphalAkhyAnaM ) migantAdaphalavatyAtmanepadArtha gRSivacarityapi / kuTi prtaapne| madi tRptiyoge| vidi cetanAkhyAnanivAsaneSu, vivAde'pi / mani staMbhe (grvH)| bali bhali aabhNddne| divi parikUjane / vRSi zaktibaMdhe, prajanAsAmarthe'pi / kutsi avakSepe / lakSi aalocne| hiSki kiSki hiNsaayaaN| niSki parimANe / tarji saMtarjane / kUdi apramAde, kUDirapi / truTi chedane / zaThi zlAghAyAm , For Private and Personal Use Only Page #149 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 133 ) zaTazalirapi / kUNi saMkocane / tUNi pUraNe, turapi / bhrUNi AzaMsAyAM, AzaGkAyAmapi / citi saMvedane / vasti gaMdhi ardane / upi Dipi pi Dipi DaMbhi DiMbhi saMghAte / syami vitarke, Nici ceti NyadhikAre NijgrahAt hasvAbhAve syAmayate / zami Alocane / kusmi apanayane ( kusmayane ) / guri udyame / tantri kuTuMbadhAraNe, kuTumbayate'pi / mantri guptabhASaNe / lali IpsAyAM ullalayate ullalate / spazi grahaNazleSaNayoH, apaspazat, sautro vA / dazi dazane, dAzi dAne'pi / daMsi darzane ca / bhatsi saMtarjane / yakSi pUjAyAM / " * athAdantAH Nicyeva aMka lakSaNe lakSaNe aGkayati AMkikat, yanivRtyarthaH, vartha iti / bleSaka darzane / sukha duHkha tatkriyAyAm, allukaH sthAnitvAt sukhayati / aMga padalakSaNayoH / agha pApakaraNe / raca pratiyatne / sUca paizUnye / bhAja pRthakkarmaNi / sabhAja prItisevanayoH prItidarzanayorapi / laja laju prakAzane / kUTa dAhe, AmantraNe'pi / paTa va graMthe (veSTanaM ), vibhAjane'pi / kheTa bhakSaNe, kheDapi / khoTa kSepe, daDAntAvapi / puTa saMsarge / vaTu vibhAjane, vaNTApayatyapi / zaTha vaTha samyagbhASaNe / daMDa nipAtane / vraNa mAtra vicUrNane / varNa varNakriyAvistAraguNavacaneSu / parNa haritabhAve | karNa bhede / tUNa saMkocane / gaNa saMkhyAne / 4-1-67 I ca gaNaH De, cAdaH, ajIgaNat ajagaNat, For Private and Personal Use Only Page #150 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 134 ) , 1 samAnalopitvAda prAptaM cANisaMniyoga eva curAdInAmadantateti pakSe'nadantatve rUpadvayaM yathAdarzanamanyatrAcIkathat / kuNa guNa keta AmantraNe ( gUDhoktiH ) vA, NiccurAdyeorvikalpArtho vA, nizrAyaNanimantraNayorapi ketaH / pata gatau / vAta gatisukha sevayoH, sukhasevanayorvApi ca / katha vAkyaprabaMdhe / zratha daurbalye / cheda dvaidhIkaraNe / gada garje / aMdha dRSTyupasaMhAre / stana garje / dhvana zabda / stena caurye, atistenat / Una pahANe / kRpa daurbalye, kalpayati / rUpa rUpakriyAyAm / kSapa lAbha preraNe, labhapi / bhAma krodhe goma upalepane / sAma sAntvane / zrAma AmantraNe / stoma zlAghAyAm / vyaya vittasamutsarge, vitto gatAvapi ca / sUtra vimocane (graMthanaM ) / mUtra prazravaNe / pAra tIra karmasamAptau / katra gAtrazaithilye, karttakartRkacchA api / citra citrakriyAkadAciddRSTyA chidra bhede | mizra saMparcane / vara IpsAyAM / svara AkSepe / zAra daurbalye, zarapi / kumAra krIDAyAm, lAnto'pi / kala saMkhyAnagatyoH / zIla upadhAraNe ( abhyAsaH paricayo vA ) | vela kAla upadeza ( kAlopadeze ) | pala pUla lavanapavanayoH / aMza samAghAte (vibhaMjane), aMso'pi, eSa anupasargaH gatAvapi / gaveSa mArgaNe / mRSa kSAntau / rasa AsvAdanasnehanayoH / vAsa upasevAyAm / nivAsa AcchAdane / caha parikalkane (dambhaH) / 4-2-31 cahaNaH zAThaye Nici hrasvaH JiNampare vA dIrghaH, cahayati / maha pUjA For Private and Personal Use Only Page #151 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 135) yAm / raha tyAge / rahu gatau / spRha IpsAyAm / rUkSa pAruSye // iti parasmaipadaM // mRgaG anvessnne| arthaG yAcane / padaG gatau / saMgrAmaG yuddhe, saMgrAmo'pi / zUra vIraG vikrAntau / satra saMdAnakriyAyAM , saMtAnakriyAyAmapi / sthUlaG paribRMhaNe (pInatvaM ) / garva mAne / gRhaG grahaNe / kuhaG vismApane // ityAtmanepadaM // yuja sNprcne| 3-4-18 yujAde vA svArtha Nic, yojayati yojati / lI dravIkaraNe / 4-2-15 liyo no'ntaH snehadrave vA, lInayati, lApayati, lAlayatyapi ca / mI matau, gatAvapi / prog tarpaNe / 4-2-18dhUgaprIgonaHNau, prINa. yati, pAyayatyapi, na yaujaadikaavitypi| dhUm kampane / vRga varaNe / z2a vayohAnau / cIka zIka AmarpaNe / mArga anveSaNe / pRca saMpacena / rica viyojane / vaca bhASaNe, vAca, saMdezane'pi / arci pUjAyAm / vRjai varjane / mRjau zaucAlaMkArayoH / kaThu zoke / zrantha grantha saMdarbhe / kratha adi hiMsAyAm / zratha baMdhane ca, mokSaNe'pi / vadi bhASaNe, saMdezane'pi, pakSa Atmane / chada apavAraNe / AGaH sada gtau| chuda saMdIpane, dairapi / zudhi zuddhau, zuMdhapi / tanU zraddhAghAte, zraddhopahiMsrayorapi, upasargAt daiye / mAna pUjAyAm / tapi dAhe / tRpa prINane / cat dRp saMdIpane'pi / Aplu lambhane, atrApi vA''nAriti / bhai bhaye / Ira kSepe, gatAvapi / mRSaG titikSAyAM / arciardizadhitapivadimRSayaH parasmai ityAdi / For Private and Personal Use Only Page #152 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (136) ziSa asarvopayoge ( anupayogaH), vipUrvo'tizaye ( utkrssH)| juSa paritarkaNe, paritarpaNe'pi / dhRSa prasahane, dhRSApi / hisu hiMsAyAm / garha vinindane / paha marSaNe / bahulametanidarzanaM, klIvastambhUculumpAdyA gaNASTakoktAH svAthai NijantAH, prayojyavyApAre'nupravezo vinA NigaM, udAharaNArthAH khaNDAdaya iti bahulatA // iti vRdhujaadyH| iti curAdayo nnitH| 3-4-20 prayoktRvyApAre Nig vA, preSaNAdhyeSaNanimittabhAvAkhyAnAbhinayajJAnaprAptibhedaiH, kurvantaM prayukta kArayati, nyAdivajanAtpUrvavikAravAdhako na bAdhakastena acIkarat , preSaNaviziSTe kartari paJcamI, smArayati asasmarat / 3--4--19 bhUGa prAptauNiG, bhAvayate, GiccAdAna ,NiGabhAve'pyAt ,prAptAvapi parasmai itica, vastyorekatareNa siddhAvubhayopAdAnAt karmaNi bhAvayAmAhe, bhavate prApnotIti sattAyAmapi , Nau sarva kArya sthAnivaditi 4-1-60orjAntasthApavarge'vaNe pUrvasyeH sani, abIbhavat ajIjavat ayIyavat , oNa RditkaraNAtprAg dvitvAt hasvaH, tena aTiTat maa| 4.1.61 zrudrughuplucyorvA iH, azizravat azuzravat , azazAsat, AzAsa: AzIzasat , na hrasvo'pi / 4-2-20 pAzAchAsAvyAho yo'nto Nau, hAyayati / daridrayati, daridrApayatyapi, smRdrityAdivacanAt anekvrnnvyvdhaane'pi| 4-1-88 Nau Gasani haH yavRt , ajUhavat ajuhAvat, For Private and Personal Use Only Page #153 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 137 ) yo NyanyAntare vacca na / 4-1-89 zvarvA, azUzavat azizvayat Arcicat atatvarat / 4-1-66 vA veSTaceSTaH pUrvasyAt, avaveSTat aviveSTat / 4-4- 102 rabho'parokSAzavi svare no'ntaH svarAt, raMbhayati araraMbhat / 4-4-103labhaH, alalambhat, abIbhasat avabhAsat acIkaNat acakANat asUpupat / 4-2-10 Nau krIjIGaH AH / 4-2-21 attirIiblIhIknUyakSmAyyAtAM puH Nau, AdezAdAgama ityarpayati, kropayati krApayati, priya prApayati, bahutvAnAmno'pi arthApayati / 4-4-27 Nau sanDe vA iGa gAH, adhyajagapat adhyApayati adhyApIpat / 4-2-39 tiSThatariH, atiSThipat / 4-2-38 : jighraterirvopAntyasya Nau Ge, ajighripat ajighrapat / 4-2-17 pAte: lo Nau, pAlayati apIpalat / 4-2-19 vo vidhUnane jaH, vAjayati / 4-2-15 liyo no'ntaH snehRdraye vA. lInayati lAyayati vA / 4-2-16 lo laH snehadrave, lAlayati lApayati vA / 3-3-89 pralambhe gRdhivaJceH NerAtmane, gardhayate, caurAdikA dvaJceriti / 3-3.90 lIGlIno'cabhibhave cAccAkarttaryapi Atmane pralaMbhe ca, AlApayate / 1 3-3-91smiGaH prayoktuH svArthe ( karttari hetau ), vismApayate / 3-3-92 bibhaterbhIS ca, bhISayate bhApayate vA muNDaH / 4-2-11 sidhyaterajJAne AH sAdhayati / 4-2 - 22 sphAyaH sphAva, sphAvayati, sphAyayatyapi / 4-2-23 zadiragatau zAt / 4-2-14 ruhaH paH vA, ropayati rohayati / 4-2-13 viyaH prajane For Private and Personal Use Only Page #154 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (138) A vA, vApayati vAyayati vA gaaH| 4-2-40 Ud duSo Nau, dUSayati aduSata, aduduSadapi / 4-2-41 citte vA, doSayati daSayati vA prajJA, dhAtoH svarUpAhaNe tatpratyayakAryavijJAnamiti duSamAcaSTe duSayati / 4-2.51 No mRgaramaNe rajenoM luka, rajayati mRgaM, sarvatrApi no lugiti| 4-2-12 cisphurornvaa'':| 4-3-24 ghaTAderhasvo dIrghastu vA bhiNampare Nau, ghaTayati, hIDaM hIDamityartha diirghtaa| 4-2-25 kagevanUjanaiRSknasaMjaH, kagayati, masUrapi / 4-2-26 amo'kamyamicamaH, ramayati, kAmayati / 4-2-27 paryapAt skhadaH, pariskhadayati, vyatyayaH avAdapi ca / 4-2-28 zamo'darzane Nau hrasvaH jiNampare vA dIrghaH, vyatyayo'pi / 4-2-32 jvalahala hmalaglAsnAvanUvamanamo'nupasargasya vA hastaH, nAmayati namayati, cAyati / 4.3.50 Niti ghAt hanaH, ghAtayati / 4-4-24 NAvajJAne gamuH iNikoH, gamayati / paayyti| 4-1-33 Ge pibaH pIpya, apIpyat, adidhamapat abhisAvayati vyatastambhat vyaSiSvaNat pratyasISadat pratyaSaSvajana paryANiNat paryAninata, upAntyetyatra NijAteH acUcurata, jApayati glapayati auNiNat acikIrSat acakarSata jAgarayati ajajAgarat ajIhayat svaravyaMjanasamudAyavyavAyaH adIdRzat // iti NigantAH // 3.4-21 tumodicchAyAMsannatatsanaH, bhavitumicchati 4-3-33 nAmino'niT san kit / 4.4.59 grahaguhazca sano For Private and Personal Use Only Page #155 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (139) nAdirid ,cAdoH, bubhUSati,jugUhiSanniti / 4-1-10punarekeSAm , susoSupiSate / 3-3-74 prAgvat sana Atmane / 4-1.11 yi sanveyaH dviH, iyiyiSati iyiSiSati / 4-3-32 rudavidamuSagrahasvapapracchaH san ca kit, cAt ktvA / 4.3-34 upAntye nAminyaniT sankit, jighRkSati / suSvApayiSati, kitvAt suSupsati / 4-4-48 RsmipUGaJjazaukRgRdRdhupraccha: san Adirida, pipaviSate cikariSati cikarISati nAsyeTo dIrgha iti, kRNAtena, iTaH kAryitvAnna svarAditvaM sanaH, guNazca svaravidhitvAtprAgdvitvAt aririSati / 3-3-72 smRdRzaH sana At, susmRrSate sismArayiSati didRkSate / 4-1-104 svarahangamoH sani dhuTi dIrghaH, jighAMsati, neko gmoriti| 4-1-105 tano vA / 4-4-47 ivRdhabhrasjadambhazriyUrNabharajJapisanitanipativRddaridraH sana AdiriD vA, titAMsati titaMsati titaniSati jigISati cikIpati cicIpati / 4-4-25 sanIGazca gamurajJAne cAdiNikoH, adhijigAMsate jigamiSati adhiniMgApayiSati / 4-2-61 sani sana AH, siSAsati pusphArayiSati tuSThyUSati TuSThyUpati tiritIkAra uccArArthaH, titariSati titarIpati titIrSati duyuSati dideviSati / 4-1-17 Rdha i si sani naca dviH, irrAti ardidhipati bibhrakSati vimati seTAvapi / 4-1-18 daMbho dhipa dhIpa si sani / 4-1-16 jJapyApo jIpIe naca dviH si saMni, jJIpsati jijJapayiSati, yugapati For Private and Personal Use Only Page #156 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (140) yiyaviSati proNunuviSati proNunaviSati proNunUSati vibharapi veD guNo'pi tato bibharSati, bhRgastu bubhUSati / 4-3.25 vI vyaJjanAdeH san cAyava idudupAntye'yavantAt vA seT san kit, cAt ktvA, didyutiSate didyotiSate / 4-1-20 mimI. mAdAmitsvarasya,mitsate,mimAsatyapi, bahutvAnna niranubaMdheti / 4-1-21 rabhalabhazakapatapadAmiH, shikssti| 4-1-22 rAdhe. vaMdhe iH, pratiritsati / 4-1-19 avyApyasya mucermogvA, mokSati mumukSate vA caitrH| 2-3-37NistorevAsvadasvidasahaH SaNi saH SaH, siSevayiSati tuSTUpati, popadezAnAM Nistoreva paNi SaH / 2-3-38 sajevo SaNiH SaH Nyantasya / 4-2-6 dIGaH sani vA''t , didAsate didISate, jijAvayiSati zizvAyayiSati zuzAvayiSati jugupsiSate vivRtsati mumUrSati abhyaSiSaNayiSat pariSiSeviSate divAdisidhyasya abhisiSe. dhiSati prANiNipati avikipate aTTiTiSate juhAvayiSati siSNAsati jighIpati cikatiSati cikRtsati arirISati aririsati ISiSiSati susvarSati sisvariSati nivivikSate cikraMsate anucikIrSati ucicchiSati, dvichastiriti uticchiSatIti // iti saantaaH|| 3-4-80vyaJjanAderekasvarAdU bhRzAbhIkSNye yaGvA, sarvasmAdapi jAjAnIyate / 4-3-109 Rto rI: ciyakyeSu ajajAgarIt api ceti / 4.1-48 AguNAvanyAdeH For Private and Personal Use Only Page #157 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (141) ( nimurIrivarjasya ), bhRzaM abhIkSNaM vA bhavati bobhuuyte| 3-4-10 aTyartisUtrimUtrisUcyazUrNoH yaG , aTATyate araaryte| 4-3-80 yo'ziti luk vyaMjanAntAt, arArAMcakre, bebheditA momUtriSISTa, na lAkSaNikasyeti momUtrayiSISTa, aurnnonuvisstt| 3-4-11 gatyarthAtkuTile, cakramyate / 4.1-51 murato. 'nunAsikasya pUrvasya, jAtigrahAt jahammyate, jAhamyate'pi, pUrvasyAta iti vizeSaNe baMbhAmyate'pi / 3-4-12 gRlupasadacarajapajabhadazadaho garthe / 2-3-101 gro yaGi ro laH, jegilyate / 4 1-53 caraphalAM pUrvasya murantaH, bhutvaatphljiphlo| 4-1-54 ti copAntyAto'noduH caraphalAM, pamphulyate caJcUryate / 4.1-52 japajabhadahadazabhaJjapazAmurantaH,dandazyate pampazyate / 4.3-97 Iya'Jjane'yapi gApAsthAsAdAmAhAkaH viDatyaziti, dedIyate pepIyate memIyate, na saipaigAGmAtInAmiti, pAteH pApAyate, zozUyate zezvIyate cekrIyate vaividhyate / 2-3.60 sico yaGi na SaH, abhisesicyate / 4-1-47 na kavateryaH kazcaH, kokUyate / 3-4-13 na gRNAzubharucaH yaG / 4-1-86 cAyaH kI:, cakIyate, lubartha dIrSaH, prAktu svare iti pazcAd dvitvaM / 4-3-98 ghAmAryaGii,jeghIyate, jeghIti jeghrIta iti / 4-3-99 hano nIrvadhe, jenIyate, veti jaMghanItyapi ca / 4-1-50 vaJcatraMsadhvaMsabhraMzakamapatapadaskando'nto nI, For Private and Personal Use Only Page #158 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 142 ) canIskadyate, sanIsrasyate, adyutAdisaMsaH sAsraMsyate abhyAdibhraMzaH bAbhrazyate / 4-2-62 ye navA AH khanisanijanaH kiGati, AziSyapi, jAjAyate jaMjanyate / 4-165 R tAM rIH pUrvasya, varIvRzcyate, bahutvAt lAkSaNikasyApi / 2-3-95 nRteryaGi na NaH, narInRtyate, jarIgRhItA sopupyate / 4-185 vyesyamoGa vRt, devIyate sesimyate, na lupIti, vAvazyate / 4-3-105 kGiti yi zay zIGaH zAzayyate / 4-4-104 AGane yi labhaH svarAbho'ntaH, AlAlambhyate / 4-4-105 upAtstutI, upalAlambhyate dAdhvaryate babhRjjyate teSThIyate niSAdyate / iti yaGantAH // / 3-4- bahulaM lup yaGaH, yaGityAdau bAhulyAt varvartti carkarmi, vAvadIti roravIti lAlapItyatra nityaM, varvartti narnartti varvaSTItyatra ca veti, lupi nAtmane, adAdau pAThAt na zatru prakRtiMgra-: haNe yaGlubantasyApIti guNaH bobhoti bobhavIti / 4-3-11 na vRddhizcAviti kGillope cAd guNaH, bobhUtaH vobhuvati abobhUvIt abobhot abobhavuH bobhavAMcakAra bobhavitA apAspa apAspAH nAnAti dAdaddhi adAdadhuH adAdAdhIt acoskun acoskundu : acokurdIt acokUH jaganti jaMgataH jaMgamati jaganmi jaMgahi ajaMgamIt jaMghanti jahi ghahirapi, sUtragaNanirdeze'pi neti, namItyAdi, ahanniti dIrghatve ca jaghAMhirapi, tradhyAt caJcUrtti 42-60 AH khanisanijanaH ghuTi kGiti caGkhAtaH acaM For Private and Personal Use Only Page #159 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 143 ) khAnIt yoyavIti / 4-1-49 na hAko lupi yaGaH AH pUrvasya, jahAti jati ajahuH ajahAsIt jahAyAt, jAhetIti, sopupIti, sAsvaptIti / 4-1-56rirau ca lukiM cAdrIH RmatAM, bahutvAllAkSaNikasyApi,varvRtIti varivRtIti varvartti avarvarta avarvAH avarvarttIta carIkati carkartti carikartti tAtItaH ariyarIti artti ariyarttineH pUrvasyeti aryarti api ararIti ariyRtaH Arati ariyati ArArIt AriyArIt AriyAt ariTriyAt jagRhIti jAgrahIti jAgrAdi jAgRhati jagRdhIti varIvRzrIti varivRSTi cAkarIti cAkartti pApraSTi pApraSTaH pApracchvaH pAprazmaH jAhayati jAhati / 4 1 109 mavyavinivijvaritvarerupAntyena saha ud anunAsike kvau ghuTi ca mAmoti mAmavIti mAmavati / 4-1-110 rAlluka anunAsikA kvadhuTi chvo:, tototi totUrta : toturvati momorti / 4-1-107 ahanpazramasya kviGkiti ghuTi dIrghaH, zazAntaH, abhiSiSedhIti sedho'kAra uccAraNArthaH, parisepivIti abhisAsyandIti prani vAvapIti praNimAmAti saMjagate, daMdazIti dazetyukteH, asAsaka dehi zAdhi edhi, hase: ajAhAsIt svyAdInAmaneditkaraNAt, yoyotIti, jAgeyAt pApeyAt tAstheyAt Asthat cokoti . bAbhrASTi bAbhrAkti apApayat Ge pitra iti luptativa tivetyanityastad apApAt parparti parparIti veveddhi pepeti dyoti, dedetIti For Private and Personal Use Only Page #160 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 144 ) lele tIti zRNoti carIkRNoti dedhinoti prorNenoti prorNonautIti ca, sarisvaritA, sarisraSTaH na Gityadanta iti, iskaraNAt zAziSTaH, marmarti, muhAdiparigaNanAda momogdhi momoDhi atA. sthapat // iti yaktubantAH // 3-4-23 dvitIyAyAH kAmya icchAyAM vA, idaMkAmyati svaHkAmyati / 3-4-23 amAvyayAtkyan ca, gosamA nanAntebhya iti putramicchati / 4-3 - 112kyani avarNasyeH, putrIyati putrakAmyati / 1-1- 22 naM kye nAma padaM, kyeSviti bahutvAdanekAnubandhe'pi daMDIyati, ekAnubandhagrahaNe na dvadhanubandhakasyeti kyanyav gavyati, rAjIyati rAjIyAMcakAra divyati dIvyati kartrIyati / 2-4-91 Apatyasya kvacvyoH vyaJjanAdyo luk, gArgIyati / 4 3.81 kyo vA'ziti vyaJjanAlluk, samidhitA samidhyitA udacyati A UDhA oDhA tAmaicchat auDhIyat auMkArayat / 4-3 113 kSuttRdgarbhe'zanAyodanyadhanAyam, udanyati / 4-3-114vRSAzvAnmaithune sso'ntaH, vRSasyati, maithunaparyAyau / 4-3-115 azva laulye cAt sso'ntaH, dadhyasyati dadhisyati, dviss patvAbhAvAya, sarpiSkAmyet / 3-4-24AdhArAccopamAnAdAcAre cAdU dvitIyAyAH, putramivAcarati putrIyati ziSyaM prAsAdIyati kuTyAM, amAvyayAdeva ( 3-4-25 karttuH kvip galbhaklIbahoDAtu st iupamAnA For Private and Personal Use Only Page #161 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dAcAre, rAjanati cipi vyaJjanakAryamanityaM hoDate ziSyati kyapo luki ziSiteti, kartuH saMbaMdhinI ma iti, agavIt / pratyayAntaikasvare'pyAm gavAcakAra / 3-4-26 kyA karupamAnAt , haMsAyate kAyAMcakre dadhyacyate / 3-4-27 so vA lukca, payAyate payasyate / 3-4:28 ojo'psarasaH so luk, ojasvIMvAcarati ojoyate apsarAyate, tvadyate, kumArAyate puMvat , sapatnIyate pAcikAyate ati au kavayati amAlAsIt kati cakau sviSyati / 3-4-29 vyarthe bhRzAdeH stolRk prAgatattattve karnuH kya, utsukazIghracapalapAMDitaphenazu cinIlaharitamaMdabhadravarcamunmanamadurmanasvapaphanvehataH,vehAyave udamanAyata durmanAyate / 3-4-30 DAca, lohitAdibhyaH Sit kyaG vyarthe, jimazyAmadhUmacarmanaharSagasukhaduHkhamUrchAnidrAkupAH, akaruNAvAn karuNAvAn bhavati. karuNAyati krujaayt| 3-3-43 kya kSo navA''smane, paTapaTAyate, DA. lohitAdeva kyakS ityapi / 3-4-31kaSTakakSakRcchrasatragahanAya pApe kramaNe caturthyantebhyaH kyaG, kRcchrAyate, dvitIyAyAH pApacikIrSAyAmiti / 3-4-32 romanthAdvyApyAduccarvaNe, romanthAyate / 3-4-33 phenomavASpadhUmAdudvamane, dhUmAyate / 3-4-34 sukhAderanubhave, duHkhAyate, tRprakRcchraalIkakRpaNakaraNapratIpAH / 3-4-35 zabdAdeH kRtau vA, vairAyate vairayati, For Private and Personal Use Only Page #162 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 146 ) vyavasthAoM vA, kalahaoghavegayuddhagamameghaaTyApluSTAsudinadurdinanIhArAH / 3-4 36 tapasA kyan , tapasyati / 3--4-37namovarivazcitrako'sivAzcarye, namasyati citrIyate / 3-4-38 aMgAnirasane NiG, grIvayate / 3-4-39 pucchAdutparivyasane, paripucchayate, pucchayate utpucchayate / 3-4-40 bhANDAtsamA. citau, saMbhANDayate paribhANDayate / 3-4 -41 cIyarAtparidhAnArjane, paricIvarayate / 3-4-42 gijbahulaM nAghnaH kRgAdiSu 7-4.44 vyantyasvarAdeH luk imaNoSThayasau, vAsyA paricchinnavAna paryavIvasat kalihalivarjanAtpazcAllope'samAnalopitA, tilakayati trilokI paTayati apIpaTat , dhAtarityapapaTaditi, 17.4.42sthUladUrayukhasvakSiprakSudrasthAntaH sthAdelak guNazca nAminaH, davAti sthavayati anulomayati upazlokayati tvadayati, tvApayatIti, tirAyayati svApamakarot asuSupaditi ghajo'pi vRt , samIcayati adidevadrAyat srajayati prshsyytiiti|7-436 priyasthirasphirorugurubahulatRpradIrghavRddhavRndArakasyamani ca prAsthAsphAvaragarabaMhanapadrAghavarSavRnda, cAt NyAdau, baMhayati vRdayati dadhyayati / 3-4-43 vratAd bhujitannivRttyoH , vratayati sAvadhaM zuddhaM vA / 3-4-44 satyArthavedasyAH , satyApayati asasatyApat / vyasIsanat, nAtrATAntare, abhiSeNayati abhisAvakIyati / 3-4-42 zvetAzvA 1 zvatara ra gAloDitA 3. ''hvaraka 4 syAzva 1 tare 2 ta 3ka 4 luk, shvetyti| 4.1-7 For Private and Personal Use Only Page #163 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (147) nAmno dvitIyAdyatheSTaM dviH svarAdeH, azvIyiyiSati / 4-1-8 anyasya prathamAdiH, puputrIyiSati // iti nAmadhAtuprakriyA / / kaNDUg gAtravinAme / 3-4-8 dhAtoH kaNDvAderyak, adhikAre'pi dhAtugrahAnna kaNDvAdinAmabhyaH, kaNDUyati kaNDUyate, mahIG pUjAyAm , vRddhAvapi / haNIG roSe lajjAyAM ca, avayave kRtaM liGga samudAyamapi vizinaSTi cettaM samudAyaM so'vayavo na vyabhicarati haNIyate / veG lAG mantu aparAdhe / valgu mAdhurye, pUjAyAmapi / as asu upatApe / veTa lATa jIvane, dhau.svapnapUrvabhAvedhvapi / liTa alpakutsanayoH / loT dhaurye'svapne ca, dIptAvapi / uras ble| upas prabhAtIbhAve / iras IyAyAM / tirasa antau / iyas imas eyas prasRtau / puSa saMtoSe / payas prasave / saMbhUyas prabhUtabhAve / duvas paritApaparicaraNayoH / duraj bhiSaj cikitsAyAM / bhiSNuk upsevaayaaN| nanda samRddhau / rekhA zlAghA''sAdanayoH / lekhA skhalane / elA kelA khelA vilAse / velA samayArthe / godhA medhA AzugrahaNe / magadha pariveSTane / iradha iSudha zaradhAraNe / kuDuMbha kSepe / sukha duHkha takriyAyAM / agada nIrogatve / gadgada vAkskhalane, hiditi / taraNa varaNa gatau / uraNa turaNa tvraayaaN| puraNa bhuraNa dhaarnnpossnnyoH| curaNa caurye / tiras taraNa gatau / taMtas paMpas duHkhe / arara ArAkarmaNi / sapara pUjAyAM / samara saMgrAme / 4-1-9 kaNDvAdestRtIyo'zo For Private and Personal Use Only Page #164 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 148 ) dviH, kaNDUyiyiSati / veda dhaurye svame ca / ilA vilAse // iti kaNDvAdayaH // / 3-3-23 kriyAvyatihAre ( itaracikIrSitAyAmitareNa haraNaM). gatihiMsAzabdArthahaso hRvahazcAnanyo'nyArthe karttaryAtmane, vyatipunate vyatiharante bhAraM vyatiste vyatihe vyatiSIta / 3-3-24 nivizaH karttaryAt, nyavizata, paryuhate / 3-3-26 utsvarAdhujerayajJatatpAtre (yajJe yat tatpAtraM tadviSayaH) udyukte niyuMkte / 3-3-27 paritryavAt kriyaH, vikrINIte, IgitaH phalavato'nyatrAyaM vidhiH sarvatra / 3-3-28parAbeje, vijayate / 3-3-29 / samaH kSNoH, saMkSNute / 3-3-31 udazvaraH sApyAt, guruvacanamuccarate / 3-3-32 samastRtIyayA, yasya yenAbhisaMbandho dUrasthasyApi tena sa iti rathena maitraH saMcarate / 3-3-33 krIDoDakUjane, saMkrIDate / 3-3-34 anvApare / 3-3-35 zepa upalambhane (prakAzanaM zapathaH proSitAnurUpA ceSTA vA ) / 3-3-37 bhunajItrANe, odanaM bhuMkte / 3-3-38 hrago gatatAcchIlye, paiThakamanuharante'zvAH ( sAdRzyaM gamanaM vA ) / 3-3-39 pUjAcAryaka bhRtyutkSepajJAna vigaNanavyaye niyaH, nayate syAdvAde jIvAdIna, upanayate mANavarka, karmakarAnupanayate zizumudAnayate, / karttRsthAmUtIpyAt, vinayate krodhaM zamayatyarthAdeva / 3-3-48 vRtti (apratibandhaH) sarga (utsAha) tAyane (sphItatAdi) kramaH, nayate tavArthe, nayate RNa, zataM vinayate / 3-3-4 dAnayate, For Private and Personal Use Only Page #165 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (149 ) zAkhe'sya kramate buddhiH, sUtrAya kramate, kramante'smin yogAH, aparopopasargAdapIti / 3-3 49 paropAt vRtyAdau, avRtyAdAvapi / 3-3-50 ke svArthe / 3-3:51 propAdArambhe, svArthArambhe, aGgIkaraNe'pi ca / 3 3-52 AGojyotirudrame,Akramate suuryH| 3-3-53 dAgo'svAsyaprasAravikrAse, vidyAmAdatte, ukTro mukhaM vyAdadAti, kUlaM vyAdadAti / 3-3-54 nupracchaH, Amute bhRgAlaH, utkaNThAzabde ApRcchate / 33.55 gameH kSAntI (kAlaharaNaM), Agamayasva, Nyanta eva / 3.3.56 hA spardai AmA, vaadinmaahyte| 3-3-57 sanivA, nihayate / 3-3-58upAt, upayate / 3.3:59 yamaH svIkAre, vivAha eveti / 4.3-40 yA svIkRtI yame sijaniTa kita, upAyata upAyaMsta vA mahAkhANi / 3-3-60devA maitrIsaMgamapradhikartRkamaMtrakaraNe sthaH upAta, jinendramupatiSThate, sunamupattiSThate panthAH, aiMkAreNa vANImupasthita / 3-3.61 vA lipsAA~ , upatiSThate upatiSThati vA sAdhuaihikulaM / 3-3-62 udo'nUhe (ceSTA); nabhyuktaM tatsaharo, muktAvuttiSThate / 3-3.63 seviprAvIta, pratiSThate / 3-3-64 jJIpsA''stheye (nirNatA) tiSThante siMhAcAryA varSaye, saMzayyAbhaye tiSThate zreNikaH / 3-3-65 pratijJAyAM AyUrvaH, AtiSThate nityAnityaM / 3-3-66 samo giraH pratijJAyAM, saMgirate syAdvAdaM / 3.3-67 avAt giraH, na prayoga iti / 3-3-68 For Private and Personal Use Only Page #166 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (150) nihave jJA, zatamapajAnIte / 3-3-69 saMpraterasmRtau (abhyu pgmaadau|| 3-3-70 ananoH sanaH, dharma jijJAsate,sakarmakAt / 3-3-71 zruvo'nAmateH, zuzrUSate gurun / 3-3-73 zako jijJAsAyAM, zikSate , zaka: sano'nityamiti / 3-3-81 anoH karmaNyasati vado vyaktavAcAm, anuvadate maitrazcaitrasya / 3.3-82 jJaH, sarpiSo jAnIte, pravRttau karaNe mithyAjJAne vA jJAne sambandhe vA SaSThI / 3-3-83 upAtsthA , bhojanakAla uptisstthte| 4-3-37 gamo vA''tmane pade'nisijAziSau kita, samagata samagasta saMgasISTa saMgaMsISTa, upasargatyanityastena samAgacchat / 3-3-86 AGo yamahanaH sve'Gge ca, Ahate pAhaNvahe pAhanmahe Ayacchate pAdaM, sve'Gge iti pAribhASikaM nAtra svAgaM / 4-3-38 hanaH sic aniT kita,Ahata / 49-3 39 yamaH sUcane, Ayata 3-387cyudastapaH sve'Gge'sati ca karmaNi,vitapate raviH, uttapate pANiM, diipijvlirucibhaasrtho'krmkstpiH|3.3-88 aNikamaNikatrtakApiNago'smRtI, Arohayate hastI hastipakAn, darzayate adIdRzata adadarzata vA bhRtyAn raajaa| 3-3.93mithyAkRgo'bhyAse'rthe, padaM mithyA kArayate / 3.3-94 parimuhAyamAyasapAdhavadavasadamAdarucanutaH phalavati kartari NigaH, AyAmayate sarpa, AyAsayate maitraM, aderneti / 3-3.96 jJo'nupasargAt / 3-3-97 vado'pAt, ekAntamapavadate / 3-3-98 samudADo yameragraMthe phalavati kartaryAtmanepadaM, Ayacchate vastraM For Private and Personal Use Only Page #167 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1 Acharya Shri Kailassagarsuri Gyanmandir ( 151 ) / 3-3-99 padAntaragamye vA parimuhAde 1 rIgitaH 2 jJo'nupasargAt 3 vado'pAt 4 samudAyameH 5 iti vihitamAtmanepadaM, svaM zatruM jAnAti jAnIte vA / ityAtmanepadaprakriyA || parAnoH kRgaH parasmai / 3-3-102 pratyabhyateH kSipaH, atikSipati, vidhiniyamayorvidhireva jyAyAMstena taudAdikaH / 3-3-103 mAdvahaH / 3-3-104 paremRSazca, parivahati, vaherneti / 3-3-107 aNigi prANikarttRkAnApyANigaH, Asayati caitraM, cetayamAnaM prayukte cetayati / 3-3-108 calyAhArArtheGabudhayudhamugusrunazajanaH NigaH, adhyApayati ziSyaM // iti prsmaipdprkriyaa|| 3 - 4 -70 kyaH ziti bhAvakarmaNoH / 3.3 - 21 tatsApyAnApyAtkarmabhAve kRtyaktakhalarthAzca AtmanepadaM, bhUyate likhyate kriyate ghaTaH, kAlAdeH mAsa Asyate mAsamAsyate, bhAve autsargikaM prathamapuruSaikavacanaM, sakarmakAkarmakatvaM dravyakarmanibandhanaM kriyAvizeSaNasya kriyayA karmatve'pi bAhya kriyAkarmatvAbhAvAnna tat, adutau karttayeveti bubhUve, babhUve'pi / 3-4-66 svaragrahahazahanbhyaH syasijAzIH zvastanyAM JivA bhAvitA bhavitA / 3-4-58 bhAvakarmaNoH adyatanyAM Jica talu kU ca, abhAvi bhAvayAmAhe, na parokSaiti ha iti, bhAvayiSyate, bubhUSyate, AzleSi kanyA, bobhUyyate stUyate astAviDvaM astAvidhvam, smaryate jinaH asmAriSAtAm asmariSAtAM asmRSAtam aupadezika saMyogAbhAvAt saMskriyate ziSyaH / 4-2-63 For Private and Personal Use Only 1 Page #168 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 152 ) tanaH kye vA'', tAyate tanyate atAniSata, ijyante guravaH, zayyate jAyate janyate dhIyate / 4--3-53 Ata ai: kRSNau Niti, adhAyi adhAyiSAtAm adaridra adaridrAyi tapyate / 3-4-91 tapaH kartra 1nutApe2 ca Jica na, cArakarmakarttari, anutApagrahaNAt mAve karmANi ca anvatapta tethe, dIyate dAyiSISTa hanyate, vadhiSISTa anekasvarAdid aghAni, aDe ityanena siddhe'pi jiNavItyukterna ghATa avadhi, ghAnitA hantA, gRhyate adarziSAtAm akSAtAm adRkSata zamyate / 4-3-55 mor3akamiyamiraminamigamivamAcamaH JNiti kRti na ca na vRddhiH, ' iti, Amastu amaNaH, azami akAmi / 4-3-56 vizrameva, vyazrAmi vyazrami, niSedhA nityaM ghAne beti ca, zAmyate zaMzamyate bhajyate / 4-2-48 bhajetroM vA na luk, abhAji abhaJji, pAyate / 4-4 106 trikhNamorvA labhaH svarAnno'ntaH, alAbhi alambhi gIyate, gAGo gAyate'pe, ghaTAditvAd akSAi akSaJji, hAGo hAyate // iti bhAvakarmaprakriyA // saukaryAdavivakSite karttavyApAre 3-4-86 ekaghAtI karmakriyayaikAkarmakriye ( karmakarttarirUpe) jikyAtmanepadAni, kriyate akAri cakre vA kaTaH svayameva, bhAve kriyate kaTena / 3-4-87paciduheH karmAkriyayaikAkriye ekadhAtau, apakta udumbaraH phalaM svayaM / 6-4-88 na karmaNA bica yoge, adugdha gauH payaH svayam karttaratyiva apAci udu mbaraphalaM vAyunA / 3-4-89 For Private and Personal Use Only Page #169 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 153 ) rudhaH na vic, aruddha gauH svayaM / 3 - 4 90 svaraduho vA bic, akRtAkAri vA kaTaH svayaM, adugdhAdohi vA gauH svayam / 3-4-92 NistuzrUyAtmanepadAkarmakAt Jic na, pacantaM prAyuGktApIpacat, saukarye'pIpacataudanaH svayaM vyakRta saindhavaH, jid vikAritA, grAsnAviSTa (asatkarmA''tmanepadAt) / 3--4--93 bhUSArthasanakirAdibhyazca vikyau na, cAd NyantAderna kyaH, alamakRta kanyA, acikIrSiSTa kaTaH, kIrSiSTa pAMsuH svayaM, nyagISTa grAsaH, kugaguhabrU zranthagranthAH / 3-4-94 karaNakriyayA kvacit ekAkarmakriye, parivArayante vRkSaM kaNTakAH svayaM / 3--4 -84 sRjaH zrAddhe JikyAtmane tathA karttari, sRjyate'sarji srucyate vA mAlAM dhArmikaH / 3-4-85 tapastapaHkarmakAt // iti karmakartRprakriyA // 5-2-5vizeSAvivakSAvyAmizre bhUte'dyatanI, ajaiSIdgarto hUNAn, adya vo vAsbhukSmahi / 5-2-6 rAtrau vaso'ntyayAmAsvazaryatI bhUte, kva bhavAnuSitaH ?, amutrAvAtsam / 5-2-8 khyAte dRzye bhUte'nadyatane hyastanI, aruNat siddharAjo'vantIm, ajayat saurASTrAn siddhaH / 5-2-9 ayadi smRtyarthe bhavi - vyantI bhUtAnadyatane, smarasi sAdho ! svarge sthAsyAvaH, svAdiSvanyo'nyaM nAsarUpotsargavidhirityanadyeti na / 5-2-10 arsshikSAyAm, kAzmIreSu vatsyAmo'vasAma vA / 5-1-11 kRtAsmaraNA 1 tinihave 2 parokSA bhUtAnadyatane, nAhaM kali For Private and Personal Use Only Page #170 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (154) GgA gAma / 5.2.13 ha 1 zazva 2 yugAntaHpracchaye 3 yastanI ca bhUtAnadyatane, agacchat jagAma vA kiM?, smarasi itihAdhyaimahi, ayadivAdhanAtha hyastanI / 5-2-14 avivakSite parokSe hyastanI, ahana kaMsaM / 5-2-15 vA'dyatanI purAdau bhUtAnadyatane, avAtsuravasannUSurvA itiha purA chAtrAH, na parokSa iti, smRtyarthAdiyoge nAdyatanI, AdinA yathAlakSyaM / 5.2.16 sme ca vartamAnA,tadA vasanti, pRcchati sma, cAt puraadau| 5-2-17nanau pRSToktI sadvat bhUte, kaTamakArSIH ?, nanu karomi, vadvacanAt zatrAnazau / 5-2-18nanvorvA, akArSIH?, na karomi nu karomi akArSa vaa| 5-3-6 paridevane vaya'ti zvastanI, kadA'dhyetA yo'nabhiniyuktaH / 5-3-7 purAyAvatorvartamAnA, purA bhuMkte, bhaviSyadanadyatane purA zvo bhukte / 5-3-8 kadAkornavA, kadA bhuMkta bhokSyate bhoktA vA ? / 5-3-9 kiMvRtte lipsAyAm, vibhaktiDataraDatamAntaH kiMzabdaH kiMvRttaM, katamo dadAti dAtA dAsyati vA / 5-3-10lipsyasiddhau vA vartamAnA, bhikSAM dadAti 3 sa svarga yAti 3 / 5-3-11 paJcamyarthahetau vA, Agacchati 3 sUriranuyogamAdatsva / 5-3-12 saptamI cordhvamauhartike, Urdhva muhUrtAccedAgacchet 4 gurustarkamadhISvA5-4.1 satsAmIpye sadvadvA bhRte vaya'ti ca, AgacchAmi, vizeSeNa sAmyAya vat / 5-4-2 bhUtavacAzaMsye vA, upAdhyAyazcedAgata Agacchati AgamiSyati AgantA vA tarkamadhyagISmahi adhI For Private and Personal Use Only Page #171 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 155) / 5-4-5 mahe adhyeSyAmahe'dhyetAsmahe, sAmAnyAtideze vizeSasya nAtidezastanna hyastanIparokSe / 5-4-3 kSiprAzaMsArthayorbhaviSyantIsaptamyau AzaMsye, upAdhyAyazvedAgacchati AgamadAgamiSyatyAgantA vA kSipramAzu tvaritamaraM zIghramete tarkamadhyeSyAmahe, AzaMsevakalpaye saMbhAvaye yukto'dhIyIya, dviyoge saptamI / 5-4-4 saMbhAvane ( hetoH zaktizraddhAnaM ) siddhavat asiddhe'pi nAnadyatanaH prabandhAsattyoH, bhUte hyastanI bhaviSyati ca zvastanI na, yAvajjIvamadAt, AgAminI yA paurNamAsyetasyAM pravartiSyate jinamahaH, na parokSAdyA iti / 5-4-6 eSyatyavadhau dezasyArvAgbhAge nAnadyatanaH, AzatruMjayAdgantavye valabhyA avare dvirodanaM bhokSyAmahe / 5-4-3 kAlasyAnahorAtrANAM avadhau avarabhAge, AgAmini varSe AgrahAyaNyA avare dAnaM dAsyAmahe / 5-4-8 pare vA bhAge kAlasya, paratvAtprabandhAsattyoH / 5-4-11 votAtprAk bhUte kriyAtipattI (saptamyarthe kriyAtipattiH) kathaM anAgAMDhe AdhAya kRtamaseviSyata seveta vA dhiggahamahe / 5-4-12 kSepe'pijAtvavarttamAnA, api jantUn hinasti dhiggarhAmahe / 5-4-13 kathami saptamI ca vA kSepe, kathaM mAMsaM bhakSayet bhakSayati abhakSayat vA? dhiganyAyyametat, bhaviSyati tu abhakSayiSyadityeva / 5-4-14 kiMvRtte saptamI bhavaSyintyau kSepe, kaH kataraH katamo vA anRtaM brUyAdvakSyati vA 1 / 5-4-15 azraddhAmarSe'nyatrApi, kiMvatte' For Private and Personal Use Only Page #172 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (156) kiMvRtte'pi, na saMbhAvayAmi tatrabhavAnadattaM gRhNIyAt grahISyati vA, azraddhAmarSavAcakapadayoge / 5.4-16 kiMkilAstyarthayobhaviSyantI, na zraddadhe kiM kila vidyate vA bhavAn paradArAnupakariSyate / 5-4-17 jAtuyadyadAyado saptamI, na kSame jAtu bhavAn surAM pibet apAsyadvA / 5-4-18kSepeca yaccayantre, dhig yacca bhavAn asmAnAkrozeta, nAvakalpayAmi bhavAn parivAdaM kathayet / 5-4-19 citre yaccayatrayorupapadayoH, adbhutaM yacca bhavAnakalpyaM seveta / 5-4-20 zeSe bhaviSyantyayadI citre, Azcarya badhiro nAma vyAkaraNaM zroSyati |5-4-21sptmytaapyoboddhe, api kuryAt / 5-4-22 saMbhAvane'lamarthe tadAnuktI, api skandakoddezaM yAmenAdhIyAMta, dobhyAM samudraM taret / 5-4-23 ayadizraddhAdhAtau navA, saMbhAvayAmi bhuJjIta bhavAn / 5.4-24 satIcchArthAd alamarthe, api saMyataH sannakalpyaM sevitumiccheta / 5-4-25 vatsyati hetuphale vA saptamI, gurUnupAtIta zAstrAntaM gaccheta, netizabdadyotite1 sarvakAle 2 bhUte'pi 3 ceti / 5-4-26 kAmoktAvakaJciti, abhilASo me'dhIyIya / 5-4-11 icchArthe saptamIpaJcamyau, vazmi tapasyatu tapasyedvA bhavAn, saptamyute. tyArabhya kevalA yA nimitte sA kriyAtipattiriti / 5-4-29 praiSA(sanyatkArA) nujJA (kAmacArAnumatiH)'yasare kRtyapaJcamyo, kAryaH kaTaH karotu kaTaM, yatsarvapratyayApavAdabhUtA paJcamI, anujJAyAM saptamIti / 5-4-30 saptamI cordhvamauhartike, U muhUrtAva For Private and Personal Use Only Page #173 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 157 ) karyAt karotu karaNIyo vA / 5-4-31 sme paJcamI praiSAdI, upari muhUrtasya karotu sma kaTaM / 5-4-32 adhISTau sme, vidvananuvratAni rakSa sm|5-4-33 kAlavelAsamaye tumbA'vasare, kAlo bhoktuM bhoktavyasya vA / 5-4-34 saptamI yadi, samayo yadanujAnIta bhavAn, bAhulyAd belA yaduddezasyA5-4.35zakkAhe kRtyAzca kartari gamye, bhAro vAhyo bhavatA, vahecchedasUtraM bhavAn, cAnukRSTena na yathAsaMkhyamityanityastena bahutvaM / 5-4-39 mAGayaghatanI, mA ca bhUt ko'pi duHkhitaH, mi tu mA bhvtu|5-4-40 sasme zastanI ca, karonmA sma vadhaM kazcit, mA sma kArkIstvamahAMsi / 5-4-89 icchArthe karmaNaH saptamI tulyakarttake, bhujIyeti icchati / 5-4-90 zakadhRSajJArabhalabhasahAhaglAghaTAstisamarthArtha ca tum, cAdicchAthai, ghaTate yujyate vA alamiSTe vA vaSTi vAJchati vA bhoktuM, gamye draSTuM cakSuH, ghaTA teSu svarUpeviti / 5-4-41 dhAtoH sambandhe pratyayAH ayathAkAlaM, bhAvi kRtyamAsIt, setsyatIti dadarza, gomAnAsIt / 5-4-42 bhRzAbhIkSNye hisvI yathAvidhi tadhyamoM ca tadyuSmadi, (bahutvaviziSTe ), adhISvAdhISvetyevAyamadhIte imAvadhIyAte, evaM sarvavibhaktivacaneSu, zayyasva zayyasvetyeva zayyate, evaM karmaNi, adhIdhvamadhIdhvamiti yUyamadhIdhve, adhIvAdhISretyeva yUyamadhIdhve, hisvoH kartRkarmabhAvArthatvena bhRzAbhIkSNyadyotanAya dvitvaM, yaGi tu naivaM / 5-4-43 pracaye nayA For Private and Personal Use Only Page #174 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (158) sAmAnyArthasya gamye hisvau tadhvamau ca tadyuSmadi, sUtramadhISva niyuktimadhISva bhASyamadhISva ityevAdhIte paThyate vA // iti vibhaktivyavasthA // 5-1-1- Atumo'tyAdiH kRt / 5-1-2 bahulaM ukta'nyatrApi ca, muhyatyanenAtmeti mohanIyaM, daaniiyo'tithiH|51-3 kartari kRta vizeSamantarA / 5-1-4 vyApye dhurakelimakRSTapacyam karttari, bhidyante svym| 5-2-75 vetticchidabhidaH kit, bhidurA bhidelimAH kRSTapacyAH zAlayaH, bhAsamidividAM kartathaiva chidibhidorapIti / 5---2---74 bhaJjibhAsimido ghuraH zIlAdau / 4-1-111 kte'niTazcajoH kagau ghiti, bhaGguraM meduraH / 5-1-5 saMgate'jarya, sAmAnyavizeSabhAvanAtrAnyatra c| 5-1-6 rucyAvyathyavAstavyaM / 5-1-7 bhavyageyajanyaramyApAtyAplAvyaM navA, pakSe bhaavkrmnnoH| 5-1-8 pravacanI. yAdayaH, upasthApanIyaH ramaNIyaH dIpanIyaM jnyaanaavrnniiy|5-1-9 liezIGsthA''savasajanasahabhajeH ktaH kartari bhUte, ArUDho vRkSaM bhavAn , sopasargatayA sakarmakatvAt / 4-2-68 RlvAdereSAM ktiktaktavatUnAM to nomaH, jIrNaH, pUrNiH iti / 5-1-10 Arambhe yaH ktaH saH, prakRtaH kaTaM kaTo vA / 5-1.19 gatyarthAkarmakapibabhujeH, yAtAste, paThito bhavAn payaH pItAH annaM bhuktAH, nAvivakSitakarmabhya iti| 2-3-85 svarAt For Private and Personal Use Only Page #175 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 159 ) " kRto no No durupasargAntaro rapuH, prahINaH prahANaH / 2-3-88 nirviNNaH / 5- 1-12 adyarthAccAdhAre karttari kto vA, cAdratyarthAdeH, idameSAM jagdhaM, idaM teSAM bhuktaM / 5-1-13 ktvAtumam bhAve, kRtvA kartum kAraM kAraM vA vrajati / 5- 1-14 bhImAdayopAdAne, bhISma bhayAnakavarusamudrarakSaH khalatayaH / 5- 1-15 saMpradAnAccAnyatroNAdayaH kArake bhAve ca karotIti kAruH |5-1- 16 asarUpo'pavAde votsargaH prAkteH jJaH jJAtA / 5-1-17 RvarNavyaJjanAt ghyaN / 3-2-139 kRtye'vazyamo luk, avazyakAryaM / 5- 1- 18 pANisamavAbhyAM sRjaH pANisa rajjuH / 5- 1-19 uvarNAdAvazyake, lAvyaM / 4-1-115 dhyaNyAvazyake na kagau, avazyapAcyaM / 4-1-116 niprAyujaH zakye, niyojyaH / 4-1-117bhujo bhakSye, bhojyA |4-1-119 vaco'zabdanAmni vAcyaM / 4-1-120 bhujanyubjaM pANiroge / 4-1-121 vIrunnyagrodhau / 5-4-36 Nin cAvazyakAdhamarNya, cAtkRtyAH, avazyaMkArI dAyI / 5-1-20 Asuyuvapirapilapitra piDipidabhicamyAnamaH, AsAvdhaM yAvyaM, AnAbhyaM, antarbhUtaNyarthaH sakarmakaH, nAnameriti, dabhi baMdhane dAbhyaM / 5- 1-21 vA''vAre'mAvasyA, saha vasato'syAM sUryAcandramasau ityamAvasyA / 5 1-22 saMcAyyakuMDapAyyarAjasUrya Rtau / 5- 1 - 23 praNAyyo niSkAmAsaMmate / 5-2-24 dhAyyApAyya sAnAyya nikAyyamRGmAna havirnivAse, dhAyyA For Private and Personal Use Only Page #176 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (160) Rk / 5-1-25 paricAyayopacAyyAnAyyasamuhyacityabhanau / 5-1-26 yAjyA dAnaci / 4-1-118 tyajayajapra. bacaH na ghyaNi kgau| 4-1-112nyakRda meghAdayaH, takraM vakra zukraH zokaH rokaH ( dhyaNi zocyaM rocyaM ) zvapAkaH mAMsapAkaH piNDapAka nIcepAkaH dUrepAkaH phalepAkaH kSaNepAkaH, udantA AbantA api, anuvAkaH somapravAkaH nyokaH samudanuSaMgasarga (masjeruH) madgubhRgugoyogAH oghanidAghAH / 4-1-113 navacetI kaH, vaMcyaM vaMkyaM / 4-1-114 yajeryajJAne na go, prayAjAH / 5-1-27 tavyAnIyau, zayitavyaM zayanIyaM / 5 1-28 ya ecAtaH anRtaH svarAt , jeyaM deyaM / 5.1.29zakilakicatiyatizasisahiyajibhajipavargAta, tapyaM gamyaM, yAjyaM bhAgyaM ca, na yajibhajeriti / 5-1-30yamimadigado'nupasargAta, nigAyaM mayaM,karaNe'pi niyamyaM ceti / 5-1.31carerAGastvagurau, cartha Acaryo deshH| 4-3-90 kSayyajayyau zaktI / 4-3-91 kayyaHkrayArthe / 5-1-32 varyopasaryAvadyapaNyamupeyatumatIgadyavikraye, vo'pi / 5-1-33 svAmIvaizyeyaH 15-1-34 vA karaNe / 5-1-35 nAmno vadaH kyA ca, satyavayaM satyoA pravAdhaM / 5-1-36 hatyAbhUyaM bhAve, zvahatyA, devabhUyaM gataH / 5-1-37 AgnicityA / 5-1-38 kheyasaSothe, utkhayaM mRpocate mRpodhe / 5-1-39 kupyabhidyodhyasidhyatiSyapuSyayugyAjyasUryaM nAsni / 5-1-40 dRvRgastujuSetizAsaH For Private and Personal Use Only Page #177 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 161 ) kyap / 4-4-193 hrasvasya taH pitkRti, Ahatya prAvRtyaH ityaH adhItyaH stutyaH ziSyaH, AzAsyaM, nAyateriGazva, Iceriko'piMceti / 5-1-41 RdupAntyAda kRpicahacaH, vRtyaM / 5-1-42 kRvRSimajizaMsiguhiduhijapo vA, kRtyaM mRjyaM mAjyaM / 5.1-43 jivipUnyo halimuJjakalke, jityA jityo vA mahaddhalaM, vipUyaH, na pUga iti, vinIyaH / 5-1-44 padAsvairibAhyA pakSye grahaH, pragRhyaM avagRhyaM gRhyAH nagaragRhyA striyAM, guNagRhyA vacane vipazcitaH / 5-1-45 bhRgo'saMjJAyAM / 5-1-46 samo vA, saMbhRtyaH saMbhAryaH / 5-1-47te kRtyAH ghyaNAdyAH / 5-1-48 NakatRcau karttari, pAcakaH paktA daridrAyakaH adhijigamiSitA, i gama iTneni / 5-1-49 ac, paThaH udvahaH daridraH / 4-1-713 carAcaracalAcalapatApatavadAvadghanAghanapATUparTa vA, paTUpaTa iti / 4-1-114 cikkidacaknasaM kAco:, prakrantA / 4-4-3 1 vAjevI, vetA ajitA / 5-4-37 arhe tRc, voDhA chedasUtrasya, kArakaH janakaH ghAtakaH dAyakaH / 3-4-15 aci yaGo lup, cecyaH nenyaH / 4-3-11 na vRddhizcAviti kiMGallope, cAd guNaH / 3-4-16 notaH yaGo lup. rorUyaH / 5-1-50 lihAdibhyaH ac zeSasevadevamedha mepa meghadehaprarohanyagrodha kopagopasanarttadarzazvapacapArApatakadvadayadvadAritraNAjAra bharA kanyAvararaghUdvaharasAvahAH, nadIjhaSIplavItyAdyA gaurAdau / 5.1-51bruvaH / 6-1-52 nandyAdibhyo'naH, nendivAzimadidUSisAdhivardhizobhirocaH NeH, For Private and Personal Use Only Page #178 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 162 ) nandanaH, sahiramidamirucikRtitapitRdidahiyupUlUbhyaH, samaH kRSikrandihRSibhyaH saMjJAyAm, karmaNo damiardinAzisUdeH nardibhISibhUSiDapijalpibhyaH / 5- 1-53 grahAdibhyo Nina, sthAmantrimadiupAvAparodhaH utsahida hibhAseH nithuzIvizava savaparakSeH naJasaMvyAhRvyAhRsaMvyavahRyAcitrajavadavasibhyaH, naJaH svarAntAdacittakartRkAt, akArI, kAryapi, vyabhibhyAM bhuvo'tIte, viparibhyAM hrasvaca, veH zIGkSigordeze hasvazca / 2-3-84 niMsanikSanindaH kRti vA NaH, praNiMsanaM pranisanaM / 2-3-86 nAmyAdereva ne svarAtkRto no NaH, khaNaM, prakampanaM / 2-3-87 vyaJjanAdernAmyupAntyAdvA kRto NaH, pramehaNaM pramehanaM / 2-3-88 NervA svarAtkRto no NaH, pramaMgaNA pramaMganA / 2-3-90 na khyApUgbhUbhAkamagamapyAyavepo Nezca, prabhavanaM prabhAvanaM, prakhyANamiti |5-1-54 nAmyupAntyaprIkRgRjJaH kaH, budhaH priyaH / 5 1 55 gehe grahaH, puMbhUni / 5-1-56 upasargAdAto Do'yaH, prajyaH sutraH suraH |5-1-57 vyAghrAghre prANinasoH / 5-1-58ghrAdhmApAdUdhedRzaH zaH, pivaH sAhacaryAtsadRzasya uddhayI, sopasargAdeva GIti / 5-1-59 sAhisAtivedyudejidhAripAriceteranupasargAt zaH, cetayaH, sAta sukhe / 5- 1-60 limpavindaH / 9-1-61 nigavAdernAmni, limpavindaH, nilimpA devAH, govindaH kuvindaH aravindaH |5-1-62 vA jvalAdidunIbhUgrahAsrorNaH, davaH dAvaH, bAhulyAdutkrozaH dunIbhyAM nityamiti, AsravaH AsrAvaH vyavasthita For Private and Personal Use Only Page #179 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 163 ) 1 vibhASayA grAho makarAdiH grahaH sUryAdiH / 5- 1-63 avahasAsaMsroH, avasAyaH, saMsravo'pi / 5-1-64 tantryadhINzva sAtaH, avazyAyaH, atipUrvAdeveNa iti / 5 1 65 nRtkhanraJjaH zilpi - nyakaTU, narttakaH rajakaH / 5-1-66 gasthakaH / 5-1-67 TanaN gaH, gAyanaH, etAvazilpinyapi / 5 1 68 haH kAlavrIhyoH, hAyanaH / 5-1-69 pusRlvo'kaH sAdhau, sAdhu pravate pravakaH / 5-1-70 AziSyakan, jIvakA daridrakaH / 5- 1-71 tikUkRtau nAmni AziSi, zAntiH vIro bhUyAditi vIrabhUH agnibhUtiH devadattaH zarva varmA gaGgAmitraH vardhamAnaH / 4-2-59 na tiki dIrghazva gamAM, cAd luk, yantiH / 4-2-64 tau sanastiki vA lugdIrghau, satiH sAtiH santiH / 5 1-72 karmaNo'NU, sUtradhArI, grAmaM gacchati mahAntaM ghaTaM karotItyAdau anabhidhAne sApekSe ca na |5-1-73 zIlikAmibhakSyAcarIkSikSamo NaH, bahukSamA / 5-2-74 gAyo'nupasargAhaka, vakragaH sAmagI |5-1-75 surAzIdhoH pibaH, zIdhupI / 5- 1-76 Ato DoDahvAvAmaH, pANitraM, Aditi nirnimittaM / 51-77 samaH khyaH, gosaMkhyaH / 5-9-78 dazcAGaH, priyAkhyaH / 5-1-79 prAjjJazca, pathiprajJaH prapApadaH stanapradhAyaH, vyAkhyAto vizeSArtha prattipattiriti dArUpagrahaNaM / 5- 1-80 AziSi hanaH, zatruhaH / 5- 1-81klezAdibhyo'pAt hanaH, klezata moduHkhadarpa rogajvara doSAH, saMpUrvAd ghaTihaneH aN / 5-1-82 kumArazIrSANin, zIrSaghAtI / 5-1-83 For Private and Personal Use Only Page #180 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (164) acitte Tak , jAyAnAH tilkaalkaaH| 5-1-84 jAyApate. zcihnavati, jAyAnaH5-1-85 brahmAdibhyaH, kRtazatruvRtrabhUNavANazazagAvaH, gono'tithiH sNprdaane|5-1-86 hastibAhukapATAcchaktI, hastino nA 5-1-87 nagarAdagaje / 5-1-88 rAjaghaH / 5-1-89 pANighatADI zilpini, karaNAdapi / 5-1-90 kukSyAtmodarAda bhRgaHkhiH, kukssibhriH| 5-1-91 arho'c , pUjAhA~ pratimA / 5-1-92 dhanurdaNDatsarulAGgalA kuzarTiyaSTizaktitomaraghaTAgrahaH, ghaTIgrahaH, aNapi 15-1-93 sUtrAdvAraNe, sUtragrahaH, avdhaarnne'pi|5-1.94 AyudhAdibhyo dhRgo'daNDAdeH, cakradharaH vajradharaH bhuudhrH| 5.1-95 hRgo vayo'nudyame, kavacaharaH manoharaH, saMjJAyAM To'pi, |5-1-96aangH shiile,phlaahrH|5-1-97 dRtinAthAt pazAviH 15-1.98 rajAphalemalAdrahaH, mlgrhiH| 5-1-99 devavAtAdApaH, vAtApiH / 5-1-100 sakRtstambAdatsavIhI kRgaH |5-1-201kiNytthhorH, bhukrH|5-1-102 saMkhyAhardivAvibhAnizAprabhAbhAzcitrakarnAdyantAnantakArabAhvarudhanunAndIlipilivibalibhaktikSetrajaGghAkSapAkSaNadArajanidoSAdinadivasAhaH kRgaH, saMkhyAkaraH bahukarI trikaraH 5-1-103 hetutacchIlAnukUle'zabdazlokakalahagAthAvairacATusUtramaMtrapadAt, tIrthakaraH krIDAkaraH vacanakaraH, zabdakAraH / 5-1-104 bhRtau karmaNaH, karmakarI / 5-1-105 kSema For Private and Personal Use Only Page #181 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (165) priyamadrabhadrAkhANa, kSemakaraH kSemakAraH, saMkhyAdAvantAnantagrahaNAt upapade na tadantavidhiH, yomakSemakarI vidyaa|5-1-106 meghartibhayAbhayAtkhaH, bhayaMkaraH,paratvAna hetvAdau ttH||5-1-107 priyvshaadvdH| 5-1-108 dviSantapaparantapauNeH, striyAmanabhidhAnAt dvisstiitaapH| 5-1-109parimANArthamitanakhAtpacaH, prsthNpcaa| 5-1-110 kuulaabhrkriissaatkssH|5-1-111 sarvAtsahazca, srvkssH|5-1-112 bhRvRjitRtapadamezca nAni, vizvaMbharA patiMvarA zatrujayaH, damirantarbhUtaNyartho Nyantazca, rathantaramapi / 5-1-113dhArerdhara ca, vasuMdharA / 5-1-114purndrbhgndrau| 5-1-115 vAcaMyamo vrate / 5-1-116 manyApiNan, paNDitaM manyate bandhuM paNDitamAnI / 5-1-117 kartuH kha karmaNaH, AtmAnaM paNDitaM manyate paNDitaMmanyaH, Nini paNDitamAninI / 5-1-118 ejeH, arimejyH| 5-1-119 zunIstanamuJjakUlAsyapuSpAt dhaH, puSpaMdhayaH / 5-1.120 nADIghaTIkharImuSTinAsikAvAtAd dhmazca, nADiMdhamaH nArDidhayaH, DyabhAve zaDau / 5-1-121 pANikarAt, karandhamaH, dherapi / 5-1-122 kuulaadudujodvhH|5-1-123vhaabhraallihH / 5-1-124 bahuvidhvarustilAttudaH, aruntudH| 51-125 lalATavAtazardAttapAjahAkaH, zarddhajahAH / 5-1-125 asUyogrAda dRzaH, kiM hi vacanAnna bhavatIti najA sUyasya sambandhaH, dRzinA sambaddhasya naJaH sUryeNa sahAsAmarthe'pi gamakatvAtsa For Private and Personal Use Only Page #182 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 166 ) "" mAsaH / 5- 1 - 927 irammadaH / 5-1-128 nagnapalita priyAndhasthUlasubhagADhyatadantAccyarthe'cverbhuvaH khiSNukhukaJa, ADhyaMbhaviSNuH sunasaMbhAvukaH / 5-1-129 kRgaH khanaT karaNe ccAvacceH kaverapi, apalitaM karaNo rasaH / 5- 1-130 bhAve cAzilAdU bhuvaH khaH, na ghaJ svarUpatvAt, nirdezAtkarttari kto dIrghatvaM cAzaH, AGo vA gatyartheti ktaH / 5- 1-131 nAmno gamaH khaDDau ca vihAyasastu vihaH, turaMgaH turagaH bhujaGgaH, bhujagaH plavagaH pataga uraga ApagA, vihaGgamaH, hRdayaGgamaH / 5- 1-132 sugadurgamAdhAre / 5-1-133 nirgo deze / 5-1-134 zamo nAmnyaH, zambhavaH zaivadaH, hetvaadissvpyH|5-1-135paarshvaadibhyH zIGaH, praSThodarau digvasahazayaH / 5- 1-136 UrdhvAdibhyaH karttuH, UrdhvaH zete uurdhvshyH|5-1-137 AdhArAt khgrttguhaahdvilemnsikushebhyH|5-1-138 careSTaH AdhArAt kurumadravanenizAbhyaH |5-1-139 bhikSAsenAdAyAt, AdAyacaraH / 5-1-140 puro'grato'gre saH / 59-141 pUrvAt karttuH pUrvaH sarati pUrvasaraH / 5- 1-142sthApAsnAtraH kaH, samasthaH, paratvAt saMsthaH |5-1-143zokApanudatundaparimRjastamberamakarNejapaM priyAslasahastisUcake | 5-1-144 mUlavibhujAdayaH, urvIruhakumudamahI dhoSarbudhAnbhrasarasiruhanakhamucakAka guhadharmapradazAstraprajJAH / 5-1-145 duherbudhaH, kAmAn dugdhe kAmadudhA / 5-1-146 bhajo viNU ardhabhAk nAmagrahaNe prAyeNopasargasya na grahaNa " For Private and Personal Use Only Page #183 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (167) miti prAyovacanAtprabhAga / 5-1-147 manvanakanivina kacit, sudAmA kvacidvavacanAt kevalAt zarma, parAdantaraGga balIya iti yatve guNa UTaH syomA / 4-2-66 vanyAG paJcamasya, ghiNuGo GicAt ghyAvA, jAtyagrahaNe sudhinAvA, supIvAnau kRtvAnau zubhaMyAH, / 5-1-148kipa kvacit, ukhAsad vahAbhraT , ghajyupetyatra bAhulyAt dIrghaH, jAgaH zaMsthAH kvipi na vyaJjanakArya tadIna, pAH vAH kIH gIH lupne'pIriti / 4-4-119 ko is zAsa AsaH, mitrazIH / 4-4-120 AGaH, AzIH / 4-2-33 chaderismantraTa kvI hasvaH, dhAmacchat, sadisUdvipadruhaduhayujavidbhiiijanIrAjibhyaH, devadyaG samyaG, aJceH kevalAnna, lAbhArtho diditi / 4-2-58 gamAM kvI luk, janagat, yathAlakSya bahulaM nAto yamAdigatagamAM, Rtvik dadhRka uSNik / 5-1-149 spRzo'nudakAt, mantraspRka, karmaNa eveti, paryudAsAdanupasargam / 5-1-150 ado'nannAt, sasyAt, bAhulakAtkaNAdaH / 5-1-151 kravyAtkravyAdAvAmapakvAdo, tAdRg tAdRkSaH tAdRzI IdRk / 5-1-153 karturNin upamAnAt, siMhanardI / 5-1-154 ajAteH zIle, zItabhojI prayAyI pratibodhI, prasajyapratiSedhAt udAGpratyAGbhyAM satterevApi / 5-1.55 sAdhI, cAru nRtyati cArunI / 5-1-156 brahmaNo vdH| 5-1-157 vratAbhIkSNye, pArzvazAyI kSIrapAyiNaH / 5-1-158 karaNAyajo bhUte, agniSTomayAjI / 5-1-159 ninye vyApyAdin For Private and Personal Use Only Page #184 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (168) vikriyaH, ghRtavikrayI, inA siddhau kutsAyAmaNabAdhanAya 15.1-160 hano Nin nindye vyApyAt, mAtulaghAtI, matvarthIyena zatrudhAtyAdi, tadapi, aNi maatulghaatH|5-1-161brhmbhuunnvRtraat kvipa bhUte hanteH, vRtranaH, madhye'pavAdAH pUrvAn vidhIna bAndhate nottarAn ityaNAderbAdhaH na ktAdeH, bAhulyAccaturvidho niyamaH / 5-1-162 kRgaH supuNyapApakarmamantrapadAt bhUte kSip, atraibhya iti na niyamaH, tIrthakRt bhaassykRt|5-1-163 omaatsugH|5-1-164 agneshveH| 5-1-165karmaNyagnyarthe, zyena iva cIyate sma zyenacita, kAlatraye'pi / 5.1-166 dRzaH kvanip, merudRzvA, pratyayAntarabAdhanAya vacanaM / 5-1-167 saharAjabhyAM kRpyudheH| 5-1-168 anorjanerDaH / 5-1.169 saptamyAH janeDaH, abjaM |5-1-170ajaateH paJcamyAH , buddhijaH 15-1-171 kvacit , kiMjAjadvijaprajAnujAH, brAhmaNajo vadhaH brahmajyaH varAhaH parikhA vArcaH, nAmadhAtukAlakArakAnyatve |5-1-172suyjongvnip , sutvA yjvaa|5-1-173Rsso'taa, jaran / 5-1-174 ktaktavatU bhUte, kRtavAn pranaSTaH / 4-2-74 kSeH kSI cAdhyAthai, cAnno, NaH, na kSiSaH, tasyApi / 4-2-75 vA''krozadainye, bhAvakarmaNI ghyaNarthaH, kSINAyuH kSItAyuH kSINaM, bhAve'pi / 4-4-57 RvarNayurNagaHkito neT ekasvarAva, UrgutaH zritavAn vRtaH tiirnnH|4-4-58uvrnnaat kito neT , nutaH bhUtaH mvyitH|4-2-72puudivynyce zAbUtA'nApAdAne to For Private and Personal Use Only Page #185 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 169 ) naH, samaknaH / 4-4-62 veTo'pataH ktyorne| 4-4 42Udito vA ktva iddaadiH| 4-2-69 radAdamUrchamadaH ktayordasya ca naH, pUrai pUrNaH, varNadezAgrahAtkRtaH, cIrNastu traH / 4-2-71 vyaJjanAntasthAto'khyAdhyaH, drANaH glAnavAn, na niryAte dhAtorvyaJjanAntasthAH, dvirbhAvastvasiddhaH / 4-2-77 dugo rUca, dUnaM / 4-2-73 segrase karmakartari sinaH sinotereveti, ziH sitaH / 4-2-70 sUyatyAdyoditaH sUnaH lagnaH / 4-4-61 DIvyaiditaH ktayorbheda, DInaH / 4-1-103 dIrghamavo'ntyaM vRt, jInaH zUnaH carikRttaH, vedatvena siddhe yaGluvarthamaidit, upadedyitaH / 4-1-97zyaH zIrdrava mUrtti (kAThinyaM) sparze nazcAsparze, zItaM, zInaM / 4-1-98prateH pratizInaH / 4-1-99 vA'bhyavAbhyAm, abhizInaM abhizyAnaM vA ghRtaM samyantare abhyavazAno'pi ca, vRkNaH / 23-52 pareH skandaH So vA, pariSkannaH |4-2-79 nirvANamavAte / 4-2-78 kSaizuSipaco makavam, pakvaM / 4-1-95 prasamaH styaH stIH, prasaMstItaH / 4-1-96 prAttazca mo vA prastImaH prItaH / 4-2-80 anupasargAH kSIvollAgha kRza parikRza phullotphulla saM phullAH, iSTaviSayaM nipAtanaM tena phalitaH, kavatAvapi / 4-4-71 AditaH ktayorneT, minnaH / 4-4-72 navA bhAvArambhe AditaH, yadupAdhervibhASA tadupAdheH pratiSedha iti veTa iti niSedho bhAvArambha evAtra, tata AditaH sUtram / 4-2-75 RhRghAbhrAtrondanuda For Private and Personal Use Only Page #186 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (170) vintevA ( vyavasthitavibhASA) naH, RNaM deyaM, RtaM satyaM / 4-2-82 vittaM dhanapratItaM / 4-2-81 bhittaM shklN| 4-1-94 sphAyaH sphI, sphItaH, cena sUcanAt utstbdhH| 4-4-40 ktayoH niSkupa iT / jaatH| 4-4-43 kSudhavasasteSAM taktavatuktvAM, uSitaH, na yaGlubIti / 4-4-44 lubhyaJcervimohAce tessaamid| 4-4-45 pUklizibhyo navA teSAM, pUtaH pavitaH 14-3-27 na DIzIphUdhRSikSvidisvidimidaH seTau to kita , shyitHsheshyitH| 4-3-28mRSaHkSAntau na kita,marSitaH / 4-3-26 uti zavodbhayaH ktau bhAvArambhe seTau vA kit, kucitaM kocitamanena / 4-3-84 seTatayorNeluk , bhAvitaH, ptitH| 4-4-69 balisthUle dRddhH| 4-4-73 zakaH karmaNi ktayorveda, zaktaH zakitaH / 2-3-47 sayasitasya saH SaH pariniveH, pariSitaH, niHsitaH, dhautH| 4-4-70 kSubdha. virabdhasvAntadhvAntalagnamliSTaphANTabADhaparivRddhaM manthasvaramanastamAsaktAspaSTA naayaasbhRshprbho| 4-4-66 dhRSazasaH pragalbhe, jitasabho'vinIto vA dhRSTaH / 4-4-67 kaSaH kRcchragahane / 4-4-68 ghuSeravizabde, vizabdanaM nAnAzabdanaM pratijJAnaM vaa| 4-4-63 sannivaradaH, samarNaH, arNa iti / 4-4-64 avidUre'bheH, abhyaNaM / 4-4-65 vRttavRttigranthe, adhIte kRte vA, vartitamiti / 4-1-100 zraH zRtaM havi:kSIre, akarmakarmakoMH , sakarmakayorityapi / 4-1-101 apeH For Private and Personal Use Only Page #187 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 171) prayokye, zRtaM haviH kSIraM vA tvayA curAderiti / 4-4-74 Nau dAntazAntapUrNadastaspaSTacchannajJaptaM vA, damitaH dAntaH / 4--4--75 zvasajapavamaruSatvarasaMdhuSAsvanAmaH veda, AsvAntaH AsvanitaH, na zvaseH kartari vA vyAbhyAM zvaso na prAGbenirazcana japivamyornityaM vAntavaHniti ca / 4-4-76hRSeH kezalomavismayapratighAte, hRSTaH hRSitaH / 4-4-77 apcitH| 4-1-92 ktayoranupasargasya pyAyaH pI, pInaM / 4-1-93 AGo'ndhUdhasoH / 4-2-67 hlAdo hRd tayozca cAt ktau, hanaH / 4-4-11 dosomAstha i: kiti ti mitaH, mAtermAto'pi / 4 -4 -12 chAzorvA, zitaH nizAtaH / 4-4--13 zo vrate, saMzitaM / 4-4-15 dhAgaH hiH kiti tAdau / 3-2-139 samastatahite vA mo luk sahitaM saMhitaM, dUdhestu nidhItaH / 44-7 prAdAgasta Arambhe te vA, prattaH pradattaM sarvAdezAya ttaH / 4-4--8 nivisvanvavAt, nidattaM, Arambhe vA sorneti ca / 3 -- 2 -- 88 dasti nAmino dIrghaH, nIttaM / 4-4-9 svarAdupasargAddasti kityadhaH, prattaH / 4-4-10 dat dasti kityadhaH, dattaH / 4-4-16 yapi cAdo jagdha kitti, jagdhaM, antaraGgAnapi vidhI - nyabAdezo bAdhate iti jJApanAya yap, tena prazamyetyAdau na dIrghAdi / 2-3-20 ninadyAH snAteH kauzale paH / 2-3-21 prateH snAtasya sUtre paH / 5-2-2 tatra kvasukAnau tadvat parokSAyAM, zuzruvAn redhivAn dadaridrAvAnapi, RsaMyogAntArthaM " , 9 For Private and Personal Use Only Page #188 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (172) kita , sasvajAnaH zazirANaH, na zvAdeH kAna:, kvasurebhya eva, na kAna: pratyayaH sarvebhyaH kvasurevApiceti, AnRcchvAn vicikIrvAn sNcskraannH| 5-2-3 veyivadanAzvadanUcAnaM kartari bhUte, vAdyatanyAdyartha bego vac / 4-4-82 ghasekasvarAtaH kvasoH Adirid, jakSivAn AdivAn IyivAn, nityatvAtpUrvamiT, nAtra vihitavizeSaNaM, dadivAn / 4.-4-83 gamahanavidalavizadRzo vA, vetterapi / 41-14 daashvtsaahvtmiiddhvt|5-2-20 zatrAnazAveSyati tu sasyau sati, pacana pApetIti pibana pakSyan pacamAnaH pakSyamANaH, tarAdau pakSyattaraH, dravyaguNayorlakSaNe hetuhetumadbhAvadyotake tyAdiyoge kriyAlakSaNe cAdiyoge ca na, yat tarati tallaghu, hantIti palAyate, yo'dhIte cAste sa maitraH, dvitIyAdhantapadasAmAnAdhikaraNya. saMbodhanatarAdivarjitataddhitapratyayottarapadIkrayAlakSaNakriyAhetuSu zatrAnazAveva, pacati gataH, pacan pacaccaraH kurvadbhaktiH, tiSThanto'nuzAsati gamakAH, zayAnA vardhate dUrvA, yaH pacana paThati sa maitrH| 5-2-21 to mAjhyAkrozeSu, mA jIvan , bahutvAdasati, niyamAthaM ca tau, tena nAdyatanI, syAdApaca / 4-4-115 AsInaH / 5.-2-22 vA vetteH kvasuH sati, vidvAn vidan / 5-02-23 pUjyajaH zAnaH, pavamAnaH / 5-2-24 vayAzaktizIle, katIhAtmAnaM varNayamAnAH / 5-2-25 dhArIGo'kRcchre'tRza, dhArayaMstattvArtha, na sarUpo'pi / 5-2-26 sugdviSAhaH satri yo'dhIte cAra na yat taratata tyAdiyoge ki For Private and Personal Use Only Page #189 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (173) zatrustutye, an / 5--2--27 tRn zIladharmasAdhuSu, ( 83 yAvat ) kartA kaTaM / 5-2-28 bhrAjyalaMkRgnirA. kRrabhUsahirucivRtivRdhicariprajanApatrapa iSNuH, apatrapiSNuH, na bhrAjeriti, zIlAdyartheSu nAsarUpotsargavidhirityalaMkA n| 5-2-29 udaH pacipatipadimadeH, unmadiSNuH, na pade. riti / 5-2-30 bhUjeHSNuk , jissnnuH| 5-2-31sthAglAmlApaciparimRjikSeH snuH, pakSNuH kssessnnuH| 5-2-32 trasigRdhidhRSikSipaH knuH, kssipnuH| 5-2-33 sabhikSAzaMseruH, cikIrSuH, stutyarthazaMserapi / 5-2-34vidviccha, sarvavidISINAmapi 15-2-35 vanderAruH, vndaaruH| 5-2-36 dATUdhesizadasado ru:, dArUpaM / 5-2-37 zIzraddhAnidrAtandrAdAyapatigRhispRherAluH, dayAluH, patyAdyA adantAH, patigRhI sautrAvIkArAntau vA, nAmnAM vyutpattiravyavasthiteti taddhite na kSatiH,drAyatenaM tu drAtarityapi, patayAluH, mRgayAluriti / 5-2-38 Dau sAsahivAvahicAcalipApati, (DivacanaM), nipAtanAna niiH| 5-2--39 sanicakridadhijajJinemiH / 5-2-40 gRkamagamahanavRSabhUstha ukaNa, zArukaH, upasthAyuko guru 15-2-41 laSapatapadaH upapAdukaH / 5.2.42 bhUSAkrodhArthajumRgRdhijvalazucazcAnaH, maNDanaH kopanaH jvalanaH laSaNaH, sakamaikArtha padiH, uttaratra sakarmakabhyo'pi, naasruupvidhiH| 5.2-43 calazabdArthAdakarmakAt, ceSTanaH / 5-2-44 iGito vyaJja For Private and Personal Use Only Page #190 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (174) nAdyantAt, vardhanaH, Neratazca viSaya eva lope cetanaH jugupsanaH, akyave kRtaM liGga samudAyasya, nAvyApyAditi / 5--2-45 na NiyasUdadIpadIkSA, knUyitA dIkSitA, reNa bAdhe'pi dIpigrahAt zIlAdisamAvezaH, anasyaiveti / 5-2-46 dramakramo yaGa, dndrmnnH| 5.2-47 yajijapidaMzivadAdUkaH yaGaH, kAvadUkaH, anyebhyo'pi / 5-2-48 jAguH ukH| 5-2-49 zamaSTakAd ghinaNa, klamI, akarmakAt, na tRn / 5-2.50 yujabhujabhajatyajaraJjadviSaduSadruhaduhAbhyAhanaH, abhyAghAtI / 5-2-51 AGaH krIDamuSaH, zIlAdhantAnAM rUDhiprakAratvAnnopasargAntarAdhikye / 5-2-52 mAca yamayasaH, AyAsI / 5--2-53 mathalapaH, prlaapii| 5-2--54 vezca droH, pradrAvI 15-2-55 vipariprAtsattaH, prasArI / 5-2-56 samaH pRcaipajvareH, saMtvarIti NeH pRcaiDo'pi ceti / 5-2-57 saMveH sRjH| 5-2-58 saMparivyanuprAdvadaH, pareNairapi / 5-2-59 vervica. katthasaMbhakaSakasalaSahanaH, vidhaatii|5-2-60 vyapAbhelaSaH 15-2-61 saMprAdvasAt / 5--2-62 samatyapAbhivyabhezvaraH 15-2-63 smnuvyvaadrudhH|5-2-64 vedehH| 5.2-65 paredevimuhazca, paridAhI parimohI, na Nyanto deviriti / 5-2-66 kSiparaTaH, parirATI / 5--2--67 vAdezca NakaH, parikSepakA, zIlAdiSvityasya na samAno'pyutsarga ityarthe vAhulyAd khAdako |5-2-68nindhiNsklishkhaadvinaashivyaabhaassaasuuyaanek For Private and Personal Use Only Page #191 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (175) svarAt, cakAsakaH, anyknnddvaadinnene| 5-2-69 upasagA. devRdevikRzaH, AdevakaH, deveNaireveti 5-2-70 / vRzikSiluNTijalpikuTTAhAkaH, varAkI bhikSAkaH / 5.2-71 prAtsU. jorin , prajavI, suvaH seTo'pi / 5--2--72 jINadRkSividhiparibhUvamAbhyamAvyathaH, jayI udayI darI kSayI vizrayI pari. bhavI vamI abhyamI avyathI / 5--2--73 mRghasyado maraka 15-2.76 bhiyo rurukalukam kit, bhIruka: bhIlukA, RphiDAdinA latve gurutA, na sA luke| 5.-77 sRjIzanazaSTavarapa kit , nazvarI / 5-2-78 gtvrH| 6-2-79 smya jasahiMsadIpakampakamanamo raH, ajasraM namraM (viziSTakriyAvAci ) kamo bAhulyAt karmaNi, ajasikaminamibhyaH karmakartaryeveti / 5.2-80 tRSidhRSisvapo najiG, svamaga, dhRSo neti / 5.2-81 sthezabhAsapisakaso varaH, pesvaraH, pramaderapi, auNAdivaraTi IzvarI / 5.2-82yaayaavrH|5-2-83didyuddjjgjjuhuuvaamaadhiishriidujvaaytstuukttprivaabhraajaadyH kvipaH, bhAH pU: dhUH vidyut U pak zak bhit vit chit, saMjJAyAM bhUH zambhUH, saMjJAzabdAnAM zIlAdyartheSu kAmacArAdyathAkathaJcid vyutpattiriti / 5-2-84 zaMsaMsvayaMvidhAd bhuvo duH, prabhuH (sti)| 6-2-85 puva ino daivate, pavitroIna pAtu / 5-2-86 RSinAmnoH karaNe, oghopakaraNaM pavitraM, RSau karttaryapi / 5.2-87 lUdhUsUkhanacarasahAH , aritraM, For Private and Personal Use Only Page #192 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (176) dhUnotervaherapiceti / 5-2-88 nIdAvazasUyuyujastutudasisicamihapatapAnahastrAT, naddhRH / 5-2.89 halakroDAsye puvaH, potraM, atroNAderiti neT / 52-90 dazestraH daMSTrA / 5-2-91 dhAtrI / 5-02-92 jJAnecchArthinIcchIlyAdibhyaH ktaH satyarthe, jJAtaH iSTaH arcitaH suptaH iddhaH, bhUte bAhulyAt , tena tRtIyAsamAsaH arhdbhystribhuvnraajpuujitebhyH| 5-3-1vatsyati gamyAdiH, grAmaMgamI / 4-3-2 vA hetusiddhau ktaH, prApta caritraM tIrNo bhvaabdhiH|5-3-3ksso'nittH, satyapi / 5 3-15 bhAvavacanAH kriyArthAyAM kriyAyAM upapade vaya'ti, pAkAya brajati / 5-3-14karmaNo'N dhAtoH, kumbhakAro vrajati, TagAdibAdhAt surApAyo vrajati / 5-3-16 padarAjavizaspRzo ghA kartari, sprshH| 5.-3.-17 satteH sthiravyAdhivalamatsye, atIsAraH visAraH sAraH, bAhulakAt visaraprasarau / 5-3-18 bhAvAkoMH / 4-2.52 ghatri bhAvakaraNe raje! luka, rAgaH AharantyasmAdAhAraH, asaMjJAyAM dAyo dattA, bAhulyAtkRtaH kaTa ityAdau na, paryudAsAnna sambandhe, sAdhye tyAdayaH siddhatAyAM ghanAdayo dhAtoH, (121 yAvat) / 4-2--4 sphurasphuloSi aat| 3-2-87nAminaH kAze diirghH| 4-3-57 udyamoparamA / 4-2--53 syado jve| 4-2-54 dazanAvodedhodhmaprazratha. himazrathaM / 5-3-19 iGo'pAdAne tu TidvA, upAdhyAyI, na ktiH| 5-3-20 zrorvAyuvarNanivRte (prAvaraNaM), nivRtA dhU For Private and Personal Use Only Page #193 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 177 ) - ' topakaraNamapi / 5-3-21 nirabheH pulvaH bhAvAkartrIH / 5-3-22 rorupasargAt, saMrAvaH, bAhulyAdrAvaH / 5-3-23 bhUzyado'la, prabhavaH, bAhulyAt prabhAvavibhAvAnubhAvAH prAdisamAso vA |5-- 3 - 24 nyAdo navA, nyAdaH nighasaH / 5-3 - 25 saMnivyupAdyamaH ala, saMyamaH saMyAmaH / 5-3 - 26 nernadagadapaThasvanakvaNaH, nipaThaH nipAThaH / 2-3-24 abhiniHSThAnaH SaH, varNe / 2 -3 - 22 snAnasya nAmni SaH prateH / 5 -3 - 27 vaiNe kvaNaH vA ( zabde ), kvaNaH kvANaH / 5 -3 - 28 yuvarNavRddavazaraNagamRdrahaH, taraH jayaH strIkhalanA alo bAdhakAH striyAH khalanau ityanityastajjitirna, stavaH, bAhulyAdvAra: |5-1-29 varSAdayaH klIbe, bhayadhanavanakhalapadayugAni / 5 3-30 samudo'jaH pazau, udajaH / 5-- 3 - 31 sRglahaH prajanAkSe, upasaraH ( garbhagrahaNAya prathamasaraNaM ) glahaH, latvaM nipAtanAt 5- 3-32 paNermAne, zAkapaNaH / 5-3-33saMmada (kokilAnAM)pramadau ( kanyAnAm ) harSe / 5-3-34 hano'ntarghanAntaraghaNau ( abhyantaro dezo ) deze, vaNirdhAturapi ca / 5--3--35 praghaNapraghANI gRhAMze / 5 -3 -36 nighodUdhasaMghodUdhanApaghanopanaM nimittaprazastagaNAtyAdhAnAGgAsannam / 5 3-37 mUrttinicitA'bhre ghanaH / 5 -3 - 38 vyayodroH karaNe, vighanaH striyAM vinanI, dughaNaH / 5- 3-39 stambAd nazca stambadhanaH striyAM stambahA, stambaghnneti / 5-- 3-40 pare " , For Private and Personal Use Only Page #194 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 178) rghaH karaNe / 2-3-103 parerghAGkayoge vA ro laH / 5-3-41 hraH samAhvayAhvayau dyUtanAmnoH / 5-3-42nyabhyupavervAzcot, nihavaH, yaGlupi vijohavaH / 5 -3 - 43 AGo yuddhe, AhavaH / 5-3--44 AhAvo nipAnaM / 5- 3-45 bhAve'nupasargAt vAzcot, havaH / 5- 3-46 hano vA vadhU ca, vadhaH, ghaJi ghAtaH / 5-3-47 vyadhajapamadbhayaH bhAvAkartrIH, madaH / 5-3-48 navA kvaNayamahasasvanaH, yamaH yAmaH / 5-3-49 AGo ruploH vaa'l|5-3-50 varSavivAd grahaH / 5 -3 - 51 prAdrazmitulAsUtre, pragrahaH pragrAhaH / 5 -3 - 52 vRgo vastre, ghaJyupetyanena prAvAraH pravaraH, prAGa iti / 5-3-53 udaH zreH, ucchrAyaH |5 -3 - 54 yupudrorghaJ, udyAvaH / 5-- 3 - 55 grahaH, udgrAhaH 15-3-56 nyavAcchApe / 5 3 57 prAlipsAyAm / 5-3-58 samo muSTau saMgrAhaH muSTidA / 5 3 59 yududroH, saMdAvaH / 5 3-60 niyazcAnupasargAdvA, yAvaH yavaH nayaH nAyaH / 5-3-61 vodaH, unnayaH unnAyaH / 5-3-62 avAt / 5-3-63 paredyUte, pariNAyaH / 5- 3-64 / bhuvo'vajJAne vA pareH / 5-3 65 yajJe grahaH pareH / 5-3-66 saMstoH yajJe / 5-3-67 prAt snudrustoH, bAhulyAt srAvaH / 5-3-68 ayajJe traH prAt, nayaprastAraH 16-3-69 verazabde prathane, vistAraH / 5-6-70 chandonAmni, viSTAraH, prAGbhyAmapi / 2-3 23 ve / straH SaH naamni| 5-3-71 kSuzroH, vizrAvaH / 5 - 3-72 nyudo graH, nigAraH / 5--3--73 / For Private and Personal Use Only Page #195 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (179) kiro dhAnye nyudH| 4-4-96 vI viSkiro vaa| 5-3-74 ne qH, nIvAraH dhAnyaM, na ktiH| 5..3--75 iNo'bhreSe, nyAyaH / 5-3.76 pareH krame, paryAyaH 5-3-77 vyupAcchIGaH krame, zayaH vishaayH|5--3--78 / hastaprApye cerasteye, phaloccAyaH, noda iti / 5.-3--79citidehAvAsopasamAdhAne ( uparyupari rAzIkaraNaM ) kazcAdeH, kAyaH nikAyaH, Adi veti nikecAyaH parikAyaH, bahutvamAtre kaasstthnicyH| 5--3-80 saMghe'nUdardhe ca, tArkikanikAyaH, utkRSTe saarsmuccyHprmaannsmuccyH|5-3-81 mAne dhAtoH ghaJ, eko nighAsaH, kyA bAdhAt prasRtiH 15-3 82 sthAdibhyaH kaH, prasthaH saMsthA vyavasthA prasnaH prapA vidhaH vighnaM AyudhaM ADhyaH, nAna, bAhulyAd ghAtopaghAtAdyAH / 5-3.83 Tvito'thuH, nandathuH kSavathuH kSavaH nandaH / 5-3-84 vitastrimA tatkRte, kRtrimaM / 5-3-85 yajisvapirakSiyatipraccho naH, praznaH / 5..3-86 viccho naG, viznaH 15-3-87 upasargAdaH kiH, pradhiH nidhiH smaadhiH|5-3-88 vyApyAdAdhAre, uddhiH|5-3-89antrddhiH|5-3-90 AbhivyAptI bhAve'nanin , saMravaNaM sAMrAviNaM vA senAyAM, ktAdinivRttaye'naH / 5-3-91 striyAM ktiA, bhUtiH, gargAditvAsaMkRtiH, (122 yAvat ) / 4--2-66 apAccAyaH ciH kto / 5-3-92 vAdibhyaH, zrutiH pratizrut stutiH, padsadvidlabhazaMsapacaiSayajamanAsUbhRgaH, prAmitiH, kvivAdibhiH For Private and Personal Use Only Page #196 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 180 ) samAvezAya / 5- 3 - 93 samiNAsurAH, samitiH AsutiH, anyatra kyap / 5-3-94 sAtihetiyUti jUtijJaptikIrtiH / 4 -4- 33 tergrahAdibhya Adiridra, nigRhItiH / 5 -3 - 95 gApApaco bhAve, pragItiH, nAG / 5 -3 - 96 stho vA bhAve, prasthitiH AsthA / 5--3 - 97 Asya divajyajaH kyapU bhAve / 5-3-98 bhRgo nAmni bhAve / 5-- 3 - 99 samajanipanniSadzIsuvidicarimanINaH kyap, manyA ityA / 5-3-100 kRgaH za ca vA, kriyA kRtyA kRtiH / 5-3-101 mRgayecchAyAcJAtRSNAkRpA''bhAzraddhA'ntarddhA, icchA, bhAve / 5-3-102 pareH sRcareryaH, paricaryA, bhAva iti uttaratrApi / 5-3-104 vATAvyAt, aTATyA, apratyaye aTATA / 5-3-103 jAgurazca, jAgarA jAgaryA, bhAva eveti / 4-3-105 zaMsipratyayAt, prazaMsA gopAyA kaNDUyA cikIrSA putrIyA gavA lolUyA popUyA / 5 -3 - 106 kteTo gurorvyaJjanAt, IhA ukSA zikSA kuNDA 15-3-107 Sito'Gga, kSamA jarA, prAkaraNikAprAkaraNikayoH prAkaraNikasyetyanitya ityaGi guNaH / 5 -3 - 108 bhidAdayaH, chidA vidA mRjA kSipA dayA rujA, curA anityo NiccurAdeH, pRcchA, Rha kRSdhatRbhyaH saMjJAyAM vRddhi, guhikuhivazivapi - tulikSapikSibhyazca saMjJAyAM, rikhilipizubhisidhimidhigudheH saMjJAyAM guNazca, akRtasya kriyA caiva prApterbAdhanameva ca / adhikArthavivakSAca, trayametannipAtanAt / / 1 / / 5-3-9 bhISi " For Private and Personal Use Only Page #197 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 181 ) / bhUSicintipUjika thikumbicarci spRhitolidolibhyaH NyantebhyaH, pUjA carcA, aGadhikArAt anitye Nilope cintiyA pUjyA, bahutvAtpIDA UnA / 5 -3 - 110 upasargAdAtaH, upadA saMdhA pramA / 5-- 3 - 111 NivecyA sazranthaghaTTayanderanaH kAraNA vaMdanA, prantherapi / 5-3 - 112 iSo'ni chAyAM, bAhulyAt prANaiSaNAdi / 5-3 113 paryadhervA, pakSe ktiH, nAdhISTiriti / 5-3-114 kutsaMpadAdibhyaH kvip, kut yut kSut tR tvid rudra rukU zuk mud mRt gir trA dik srak saMpad vipad saMsad vicit prazIH AzIH upAnat prAvRT viTU nIvRt saMyat samit upabhRt / 5-3-115 bhyAdibhyo vA ktiH, bhI bhUlU bhichatuddaznazyujajvaritvari ava trivimvnushkH| 5 -3 - 116 vyatihAre ( parasparasya kRtapratikRtiH )saihArAdibhyo JaH, vyAkrozI vyAticArI vyAtyukSI, bAhulyAdbhAve na kyAdayaH, vyutyukSeti / 5 -3 - 117 naJo'niH zApe, ajananiH / 5-3-118 glAhAjyaH, glAniH, mlAnirjInirapica / 5-3-119 praznAkhyAne veJ, kAriM kriyAM kRtiM vA mA kArSIH / 5- 3--120 paryAyArhaNotpattau caNakaH, bhavataH zAyikA, arhati bhakSikAM, udapAdi bhakSikA, cAtpraznAdau / 5 -3 - 121 nAmni puMsi ca pracchardikA pravAhikA vipAdikA sAlabhaJjikA, bAhulyAt ziro'rdanaM arocakaH / 5-3-122 bhAve dhAtvarthanirdeze NakaH, AsikA, bAhunyAt IhA UhA / 5-3-123 For Private and Personal Use Only Page #198 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 182 ) - klIbe ktaH bhAve, hasitaM, sakarmakAdapi, bhavatA muktamodanaM, alitamiti / 5--3 - 124 anaTU klIce bhAve, gamanaM parinadanaM bhojanaM pravapaNaM / 4--2- 112 STivasivoranaTi vA dIrghaH / 5- 3--125 yatkarmasparzAtkartraGgasukhaM tataH payaHpAnaM sukhaM nityasamAsArthaM saptamItasau, rAjabhojanAH zAlayaH / 5-3-126 ramyAdibhyaH karttari, kamanaMdazAtayaH, halAdanI idhmavazvanaH / 5-3-127 kAraNaM karttari / 5-3-128 bhujipatyAdibhyaH karmApAdAne yathAsaMkhyaM, niradanaM avasrAvaNaM asanaM vasanaM prapatanaH nirjharaNaH prasravaNaM apAdAnaM / 5-3 129 karaNAdhAre, ( 137 yAvat ) eSaNI lekhanI zayanaM AsanaM adhikaraNaM / 5-2-130 puMnAmni ghaH karaNAdhAre, apavAdAt kvacidutsarge'pIti pracchadaH, bAhunyAt prsaadhnH| 4-2-34 ekopasargasya ca ghe chaderNo hrasvaH, cAdanupasargasya, praNayaH pratyayaH zaraH AkaraH bhavaH praharaH / 5-3-131 gocarasaMcaravahavrajavyajakha lApaNa nigamabaka bhagakaSAkaSa - nikarSa karaNAdhArayoH puMnAmni, bake karttari bhage ca klIve bahulatvAt ghaH, apavAdAdutsarga iti nipAtanaM vyaje nAjevIM / 5--3--132 vyaJjanAd ghaJ, vedaH lekhaH rAgaH / 5-3--133 avAt tRstRbhyAm, avatAraH stro bAhulyAdasaMjJAyAM nityaM, bhAvAkartrIH stro veti / 5-3 - 134nyAyAvAyAdhyAyodyA vasaMhA rAvahArAdhAradAra jAraM, jAraH karttaryapi / 5 -3 - 135udaGkotoye, na ghaH / 5 -3 - 136 AnAyo jAlaM / 5-3 - 137 khano For Private and Personal Use Only Page #199 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (183) DaDarekekavakaghaM ca, cAt ghA, aakhnikvkH|5-3-138 iki zitava svarUpArthe, bhaJjiH vettiH, artha yajeraGgAni / 5-3.139 duHsvISataH kRcchAkRcchrArthAtkhala bhAvakarmaNoH, duSkaraH sukaraM alaMkRtvA alaMruditena prakRtya ISatkaraH ISannimayaH durdaridraM / 4-4--108 survyaH labhaH khalaghajoH svarAnno'ntaH, sulambhaH, upasargAditi sulabhaM / 4-4--107 upasagAtkhalghozca, cAt vikhNamoH, pralambhaM pralambhaM / 5--3-140cvyarthe kApyAt bhUkRgaH, duHkhenAnADhyenADhyena bhUyate durADhyaMbhavaM bhavatA, durADhyaMkaro maitro bhvtaa| 5-3--141 zAsuyudhizidhRSimRSAto'naH kRcchrAkRcchrArthaduHsvISatpUrvebhyaHbhAvakarmaNoH, duHzAsanaH supAnaM, anAdantAt viklpo'pi| 4-1-76 jyazca yapi na vRt, cAd veH, pravAya prajyAya / 4-1-77 vyaH, anuvyaay| 4-1-78 saMparevoM, saMvyAya saMvIya, samo nityaM netyapi c| 4-1-106 kramaH ktvi vA dIrghaH, kAntvA krantvA krami vaa| 4-3-23 janazo nyupAntya tAdiH ktvA kidvA, raGktvA raktvA virajya naMSTvA naSTvA 4-3-24 RtRSamRSakRzavazcaluJcathaphaH seT ktvA kidvA, zrathitvA zranthitvA, luve: ktAvapi / 4-3-29 ktvA seT na kit , devitvA, AzAsya AzAsitvA AzAstvA nimaay| 4.-3-30 skandasyandaH na kita, skanvA syanditvA, na yapi cet kveti / 4-3.31 kSudhaklizakuSagudhamRDamRdUvavasaH seT ktvA kit , For Private and Personal Use Only Page #200 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (184) kSudhitvA, kssuttveti| 4-3-86 laghorthapi ray , prazamayya, vidherekavarNAntare pratipAdya / 4-3-87 vApnoH, prApayya prApya, ApluNo'pi, upazUya, vRd yvRdAzrayaM ca prAkRtAdala diti na hasvasyeti, iGo'dhyApya, taki tu vRddIghate / 4-3-88 meGo vA mit, apamitya / 4-3-89 kSeH kSI, prakSIya / 4-4-14 hAko hiH ktvi, hitvA, hADo hAtvA, dvitve jahitvA, jAhitveti, vihAya nidhAya nipAya hitvA dAdhitvA, yalubi dosohAkadhAgAM neDiti / 4-4-41 jRvRzcaH ktva ida, jaritvA brazcitvA, juSo jIvA, asyaiveti / 4-2-56 yapi hanimanivanatitanAdelaka, nihatya 14-2-57 vA mA yamiraminamigamInA luka, viramya viratya / 5-4-49 pUrvAgreprathame khNamvA, pUrva bhojaM pUrva bhuktvA vA vrajati, tulyakarTake prAkAle, pUrva bhujyate tato vrajati, vyApArAntarApekSayA prAkAlya pUrvAdayo na vrjyaapekssyaa| 5-4-50 anyathaivaMkathamitthamaH kRgo'narthakAt vA, anyathAkAraM kRtvA bhuGkte / 5-4-51 yathAtathAdIottare kago, yathAkAramahaM bhokSye tathAkAramahaM bhokSye kiM tv| 5--4-52 zApe vyApyAt, cauraMkAramAkrozati, caurshbdmuccaaryetyrthH|5-4-54 svAdvAdadIrghAt, miSTaMkAraM bhuGkte / 5-4-55 yAvato vindajIvaH kAtsnrye ekakartRke NamvA prAkAle, yAvadvedaM bhuktaM / 5-4-56 caudarAtpUreH, carmapUraM aaste|5-4-57 vRSTimAna U luk cAsya pUreH, goSpadamaM vRSTo devaH, asya grahaNAd upa For Private and Personal Use Only Page #201 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (185) padasya na, tena mUSakavilapUraM, avyayatvAt goSpadapraMtarAM, goSpadapreNetyAdyA ddaayntaaH| 54-58 celArthAt knopeH, vastraknopaM, arthokteH svarUpaparyAyavizeSAt / 5--4-59 gAtrapuruSAtsnaH , antarbhUtaNyarthAt, gAtrasnAyaM vRSTo devH|5-4-60 zuSkacUrNarukSAt piSastasyaiva prayoge, zuSkarSa pinaSTi, sAmAnyavizeSavivakSayA kriyAbhedAt ktveti / 5-4-61 kRggraho'kRtajIvAt , akRtakAra karoti, jIvagrAhaM gRhNAti / 5-4-62 nimUlAtkaSaH, nimUlakA kaSati, avyaye'vyayIbhAvo bahubIhirvA / 5-4-63 hanazca samUlAt (sAkalye, cAtkaSaH, samUlaghAtaM hanti / 5-4 64 karaNebhyaH, asyupaghAtaM inti, bahutvAd hiNsaarthiid| 5.4-65 svasnehanArthAt puSapiSaH, dhanapoSaM puSNAti, ghRtapeSa pinaSTi / 5-4-66 hastArthAdvavartivRtteH, karavarta vartayati, aNyantAditi / 5-4-67 bandhernAni, krauJcabandhaM baddhaH / 5-04-68 AdhArAt, cakrabandhaM baddhaH, bAhulyAdrAme baddhaH / 5-4-69 kartuMrjIvapuruSAnnazvahaH, puruSavAhaM vhti|5--4-70 UrdhvAtpUHzuSaH, UrdhvapUraM pUryate / 5-4--71 vyApyAcevAt cAtkartuH tasyaiva prayoge, odanapAcaM pakvA jamAlinAzaM naSTaH / 5-4-72 upAkiro lavane, upaskAraM lunnti|5-4-73 daMzestRtIyayA yoge, mUlakopadaMzaM mUlakenopadaMzaM vA bhuGkte, pradhAnA bhujikriyA, karaNaM ca tasyA mUlakaH, avayavakriyA bhede ktvA dvitIyA c|5-4-74 hiMsArthAdekApyAt, daNDenopaghAtaM gAH sAdayati / 5--4-75 upapIDadhakarSastatsaptamyA, brajena For Private and Personal Use Only Page #202 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (186) baje voparodhaM gAH sAdayati, kAmacAreNa rudhakarSAbhyAM kRSaterapiceti 154-76 pramANasamAsattyoH tRtIyayA saptamyA ca, dvayagulotkarSa chinatti, kezagrAhaM yudhynte| 5-4--77 paJcamyA tvarAyAM, zayyotthAyaM dhAvati / 5-4-78 dvitIyayA, asyapagAraM yudhyante / 4-2-5vApagurorNami aaH| 5-4-79 svAGgenAdhruvaNa, bhrUvikSepaM jalpati / 5-4-80 pariklezyena, uraH pratipepaM yudhyante, dhruvmurH|5-4-81vishptpdskndo vIpsAbhIkSNye, nAgni vIpsA kriyAyAmAbhIkSNyaM, gehaM gehaM anupravezaM gehamanupravezamanuH pravezaM vA gehAnupravezamAste, vIpsAyAmupapadasyetaratra dhAtozca dvitvaM, samAsenoktatvAnna dvitvaM / 5-4-82 kAlena tRSyasvaH kriyAntare dvitIyayA, dvacahaM tarSa dvayahaMtaSaM pibanti, antarmuhUrtAtyAsaM samyak pazyanti ( mithyAtvamanubhUya) 15-4-83 nAnA grahAdizaH dvitIyayA, nAmAdezaM dtte|5-4-84 kRgo'vyayenAniSToktau ktvANamau, putraste jAtaH kiM tarhi vRSala! nIcaiH kRtvA nIcaiH kRtya nIceH kAraM vA vadasi ?, samAsArtha ktvA ubhayAnuvRtyarthaM ca nnm| 5-4-85 tiryacA'pavarge (samAptau), tiryakRtya tiryakRtvA tiryakAraM vA''ste / 5--4--86 svAGgatazvya rthe nAnAvinAdhArthena bhuvazva, mukhataH bhUtvA bhUya bhAvaM kRtvA kRtya kAraMvA Aste,tulyakarta ke'rthe dhnnaapiiti|5-4-87 tUSNImA / 5-5-88 Anulomye'nvacA kvANamau bhuvH|| ||iti kRdantAH // For Private and Personal Use Only Page #203 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 187 ) athASTamo'dhyAyaH prAkRtarUpaH 8-1-1 atha prAkRtaM, anuktaM saMskRtavat, RRlalaai au jJazaSavisargaplutA asvaraM vyaJjanaM dvivacanaM caturthIbahuvacanaM ca nAtra, sthAtAm Gau svavargyayuktau / 8-1-2 bahulaM, pravRttItarobhayAnyaiH / 1-3 ArSa, bahulameva / iti saMjJA // 1-84 hrasvaH saMyoge dIrghasya / 2-24 dyaryayyAM jaH / 2-89 anAdau zeSAdezayordvitvaM ajjo / 1-85 ita edvA saMyoge / 2--75 sUkSmanaSNasnahRhNaNAM NhaH, veNhU viNhU / 1-118 adUtaH sUkSme vA, sahaM suhaM / 1-116 otsaMyoge utaH / 2- 45stasya tho'samastastambe / 1-76svarAdasaMyuktasyAnAderityadhikRtya / 1--177 kagacajatadapayavAM prAyo luka, potthao / 1-126 Rtot AdeH / 1-180 avarNe yazrutiH avarNAtkAderluki, ghayaM / 1-140 riH kevalasya RtaH, riddhI / 2-41 zraddharddhimUrdhante vA DhaH / 1- 128 it kRpAdau RtaH, hiyayaM diTThI miTThe siTTI giNThI picchI bhiU bhir3o bhiGgAro siGgAro siAlo ghusiNaM ghiNA viddhakaI samiddhI iddhI giddhI kiso kisANU kicchaM tippaM nivo kiI / 2-131 dhRtedihi vA, dhiI kivANaM viJchio vittaM vAhiyaM vihio visI isI viho / 2 - 23 spRhAyAM saMyuktasya chaH, chihA saI ukki haTThI iddhI / 1-269 kisalayakAlAyasahRdaye yo vA luk, hiyaM / 2-15 tvathvadbadhvAM cachajajhAH kvacit, picchI / 1-44 " For Private and Personal Use Only Page #204 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 188 ) ataH samRddhayAdI vA''derAH, sAmiddhI pAyaDaM / 1--15 striyAmAdavidyutaH antyavyaJjanasya, pADivaA pAsuttaM / 1-95 pravAsIkSau uditaH, pAvAsuo ucchU lacchI kaccho / 1--112 I kSute, chIyaM sAriccho vaccho macchiA chattaM / 1-17 kSudho hAntyasya, chuhA daccho kucchI vacchaM chuNNo kacchA chaaro|1-161 kaukSeyake vauta ut , kuccheya / 1-162 auH paurAdau ca, kauccheayaM, pauro paurajaNo kauravo kausalaM / 1-111 puruSe roruta it, parisaM sauhaM gauDo maulI uDaM saurA kaulA / churo ucchA cha sAricchaM ( zyaM ) / 1-26 vakrAdAvantaH svarAdanusvAraH, vaMka taMsa aMsU / 2.86 AdeH zmazruzmazAne luka, maMsa, puMchaM guMchaM muMdhaM (mUrdhan) paMsU buMdha kaMkoDo / 2-52 jamakmoH paH, kuMpalaM daMsaNaM vichio|2-21 hrasvAt thyazcatsapsAmanizcale chaH / 2--16 vRzcike zceJcurvA, viMcuo viMcuvo giThI mNjaaro|2--132 mArjArasya maMjaravaMjarau vA, manjAro vayaMso mANaMsI mANasiNI maNasilA / 1-88 pathipRthivIpratinzrumUSikaharidrAvibhItakeSvat AderitaH, paho / 1--131 udRtvAdI RtaH, uU parAmuTTho puTTho pauTTho / 1-296 nizIthapRthivyovA DhaH, puDhavI puhavI puttii| 1-19 dikmAvRSoH saH, pAuso / 1-31 prAvRdazarattaraNayaH puMsi 11-18 zaradAderat, sarao bhisao pAuo bhuI pahuDi pAhuDaM nihuaM niuaM viuaM saMvuaM butto nibuI bundAvaNo For Private and Personal Use Only Page #205 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (189) buDDI usaho / 1--133 vRSabhe vA vot RtaH, vasaho usaho 11.141 RNarvRSabhavRSau vA riH RtaH, riNaM risaho muNAlaM 12--98 telAdI dvitvaM, ujjuu| 1.-233 prabhUte baH, bahuttaM 11-166 sthaviravicakilAyaskAre pareNa sasvaravyaJjanAdeH svarasya eta , thero ekkAro veIlaM sottaM pimmaM jodhaNaM ujU rijU jAmAuo bhAuo piuo| 2-112 tanvItulyeSu saMyuktAntyAtpUrva ut, puhuvI / 1..206 pratyAdau DaH taH, paDaMsuA / 1-208 garbhitAtimuktake NaH tH| 1-178 yamunAcAmuNDAkAmukAtimuktake mo'nunAsikazca, cAt luk, aNiutayaM aimuttayaM / 1--231 po vaH, vAvaDo paDAA baheDao 11.105 etpIyUSApIDabibhItakakIhazeze iitH| 1-234 nIpApIDe mo vA paH, AmeDo / 1--142 dRzeH kviphTakasakaH riH, keriso eriso / 1-254 haridrAdau lo ra 3-34 chAyAharidrayo DI / 1-249 chAyAyAM ho'kAntI vA, chAhI haliddI dalido halido jhuddhilo| 1-96 yudhiSThire vA uditH| 1--107 uto mukulAdiSvat, maulaM / 1-195 To DaH, mauDaM agaraM gahUI jahiDhilo / 2-68 paryastaparyANasaukumArye llaH yasya / 2-47 paryaste thaTau stasya, pallatthaM pallaTTha pallANaM / 2-252 paryANe Do vA raH, paDAyANaM soamallaM 11-124 ot kUSmANDItUNIrakUrparasthUlatAmbUlaguDUcI. mUlye UtaH / 2--73 kUSmANDyAM mo lastuNDo vA haH For Private and Personal Use Only Page #206 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (190) / 1-202 DolaH, kohaNDI kohalI toNIraM kopparaM / 1-255 sthULe lo 2, thoraM / 2--99 sevAdI vA dviH, sevvA / 1-106 nIDapIThe vaidItaH, nehuN| 1-199Tho DhaH, peDhaM nakkhA / 1-229 vAdI no NaH, Nihitto vaahitto|1-127 AtkRzAmRdukamRdutve vA RtaH, kAsA / 2-2 zaktamuktadaSTarugNamRdutve ko vA saMyuktasya, mAukaM mauttaNaM eko| 1--117 kutUhale vA hasvazca ot utaH, kouhallaM / 1-121 uddhRhanUmatkaNDUyavAtUle uutH| 2-167 bhruvo mayADamayA, bhumayA bhamayA vAullo thullo hatto / 1-153 eca daive cAdaiH aitaH, dainvaM tuhiko mukko / 2-7 sthANAvahare sthaH khaH, khANU / 2--33 styAnacaturthArthe vA ThaH saMyuktasya / 1-74 IstyAnakhalvATe AderAtaH, thiNaM ThINa cauTTho aTTho amhakera taccia soccia taMbolaM galoI / 1-89 zithilegude vA''derito't / 1-215 methizithirazithilaprathame thasya ddhH|1-55 prathame prathorvA uH, puDhamaM paDhumaM saDhilo muhalo valuNo klunno| 1-47 pakvAGgAralalATe vA''deriH, pikaM / 1-257 lalATe ca Aderlasya nnH| 2-123 lalATe laDorvyatyayo vA, NiDAlaM NilADaM iMgAlo skaalo| 1.171 navA mayUhalavaNacaturguNacaturthacaturdazasukumArakutUhalodUkhalolUkhale AdeH svarasya pareNa sasvaravyaJjanenaut, moho| 1-262 dazapASANe hA zapoH, codaha somAlo kohalaM / 1-183 kirAte caH kaH, For Private and Personal Use Only Page #207 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (191) cilaao| 1-232 pATiparuSaparaghaparikhApanasapAribhadre phaH paH, phaliho phalihA phaalihddo| 1-214 vitastivasati bharatakAtaramAtuliGge haH taH, kAhalo luko avdaalN|1-244 bhramare so vA maH, bhasalo jaDhalo baDhalo niThulo / 1-99 haritakyAmito't , haraDaI mdd| 1-108 voparI uto'd , avari pAroho paavaasuu|1-46 iH svamAdau atH|2-108 svapne nAt pUrva it / 1.259 svamanIvyovA vo maH, siviNo simiNo iisii|1-207 ittve vetase to DaH, veddiso|1--101 pAnIyAdiSvit ItaH, pANi viliaMjiyai kariso siriso / 1-94 dvinyoruditaH, dui tai gahiraM uvnnioN| 1-221 pradIpidohade lA daH, plivinN| 1-217 dazanadaSTadagdhadolAdaNDadaradAhadambhadarbhakadanadohade vA do DaH, Dohalo 12-34 STasyAnuSTreSTAsaMdaSTe ThaH / 20-119 mahArASTra hroyNtyyH| 1-69 mahArASTe vA't AderAtaH, mrhttttho| 2.40 dagdhavidagdhavRddhivRddha DhaH, dddddo| 1-172 avApote sasvaravyaJjanenaut , osiantaM pasi gahiraM vammio taANi viannN| 1-137 idutau vRSTavaSTipRthakmRdaGganapatRke RtaH 11-188 pRthaki dho vA thaH, pidhaM puhaM / 1-24 vA svare mazca anusvAro masya, anyasyApi, sakUkhaM jaMtaM / 1.52 dhvanivi vacokarasya, visu sammaM ihaM / 1.40 tyadAdyavyayAttatsvarasya luk, amhetth| 1-145 lUta iliH klaptaklinne, kilitaM For Private and Personal Use Only Page #208 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 192) kilin| 1-148 aita et| 1-.150 sainye vA raitH|2--1 saMyuktasyetyadhikRtya / 2-78 adho manayAM luk, sinnaM senaM / 10-151 aidaityAdau, sainnaM dainnaM aissariaM / 2-107 syAdbhavyacaityacauryasame yAt pUrva it / 2-77 kagaTaDatadapazaSasa ka )( pAmUce luk iti prApte 2-79 sarvatra lavarAmacandre luk / 1-43 luptayavarazaSasAM zaSasAM dIrghaH aadeH| 2-92 na dIrghAnusvArAt dviH, aIsariaM bhairavaM vaisavaNo daivayaM viaaliaN| 1-260 zaSoH saH, vaieso vaieho / 2-90 dvitIyaturyayorupari pUrvaH dvitve, vaidambho 11-228 no NaH, vissaannro|1-250 DAhavau katipaye yaH, kar3avAhaM kaiavaM / 1-187 khaghathadhabhAM haH, vaisAho vaisAlo saharaM caittaM / 2-13 tyo'caitye ca iti niSedhAnna caH, daicco / 1-159 auta At, komuii| 1-10 luk svarasya svare, niisaasuusaasaa| 1-114 anutsAhotsanne tsacche Aderuta, ucchvo| 1--11 antyavyaJjanasya luk|1-12n shrdudo||1-13 nirduro vA luk / 1-93 luki niraH iiditH| 1-115 TuMki duro vot, duho| 1-192 Utve durbhagasubhage vaH gasya, dahavo // iti svarasandhiH // ||athaasNdhiH|| 1-5 padayoH sandhirvA, dahi Isaro dahIsaro / 1-6 na yuvarNasyAsve / 2-105 zarSataptavajra vA saMyuktAntyAtpUrva iH, For Private and Personal Use Only Page #209 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (193) vandAmi ajjavaire / 1-267 lugbhAjanadanujarAjakule jA sasvarasya navA, daNuiMdaruhiralitto, bhaann|1-8 svarasyodhRte svare, rAulaM1-7 edotoH svare, aho acchariA1-58vallayukaraparyantAzcarya vA'ta et / 2-65 etaH paryante yasya ra, pernto| 2-93 rahone dvitvaM / 2-66 Azcarye eto yasya rH| 2-67 ato riArarijjarIaM Azcarye yasya / 1-9 tyAdeH svarasya, hoi iha // ityasandhiH // ||ath vyaJjanasandhiH // 1--14 svare'ntazca nirorvA luk / 1--25 umaNano vyaJjane'nusvAraH, aNtrppaa|1-30 varge'ntyo vA, antrppaa| 1.23mo'nusvAro'ntyasyAnantyasyApi, varNami / 1.28 viMzatyAdelaka anusvArasya / 1-92 IrjihvAsiMhatriMzadvizato tyetaH, vIsA / 2-57 hro bho vA, jimmaa| 1-29 mAMsAdevI luganusvArasya, mAsaM kAsaM pAsu kaha eva / 1-271 yAvattAvajjIvitAvarttamAnAvaTaprAvArakadevakulaivameve vaH luk, emeva icceva nUNa iyANi sakkayaM (saMskRtaM ) sakAro (saMskAraH) dAnI ki samuhaM kisuaN| 1-264 ho gho'nusvArAt, siMgho sIho jiihaa| 1-70mAMsAdiSvanusvAre Ato'd, maMsaM paMsU kaMsaM paMDavo saMsiddhi sNjttio| 1-80 nAvAtpaH luk, savaho / 1--236 pho bhahau, saphalaM sabhalaM / 1--237 bo vaH, alaauN| 1-66 alAvaraNye Aderato luk, lAuM alAvU For Private and Personal Use Only Page #210 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (194) raNaM / 1-245 Aderyo jA, jso| 2.-3 kSaH khaH kvacittu chajhau, khINaM chINa jhINaM / 2-82 tIkSNe No vA luk , tiNha tikkhaM / 2-4 kaskayo mina khaH, nikkhaM khaMdho / 2--26 sAdhvasadhyahyAM jhaH, sajjhasaM jhANaM / 2-124 ya yorvyatyayaH, gujjhaM guyhaM / 2-.30 tasyAdhUrtAdau TaH, vaTulaM dhutto kittI vattA AvattaNaM vattiA kattio kattarI muttI muhutto / 2--42 mnajJorNaH, ninnnnN|1-56 jJo Natve'bhijJAdAvurataH, ahiNNU savvo ||2-83jnyonyH luk , jaann| 2-53 paspayoH phaH,puppha phaMdaNaM / 2-61 nmo maH, jammo / 2-62 gmo vA maH, jumma juggaM / 2-74 pakSmazmaSmasmahmAMmhaH, pamhAiM gimho|1-100 AtkAzmIre iitH| 2-60 kAzmIre mbho vA zmaH, kamhAro kambhAro vimho| 1.59 bahmacarye caH edataH / 2-63 brahmacaryatUryasaundaryazauNDIye ryo raH, bambhacariaM, ho mbho'pi bmbhcerN| 1-57ecchayyAdau, sejjA gndu|1-182mrktmdkle gaH kanduke tvAdeH kaH / 1-160 utsaundaryAdI autA, sunderaM muJjAyaNo suNDo suddhoaNI duvArio sugandhattaNaM pulomI suvnnnnio|2-80 dre ro navA luka, draho / 2-120 hRde hadorvyatyayaH, dho| 1-37 ato Do visargasya saMskRtalakSaNotpannasya, aggao bhvNto|| iti vyaJjanasaMdhiH / / // atha svraantpuliNgaaH|| 1-33 vA'zyarthavacanAdyAH puMsi, cakhU cakkhUI, For Private and Personal Use Only Page #211 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (195) vacanavidyutkulachaMdomAhAtmyaduHkhabhAjanAni / 1-34 guNAdyAH klIve vA, guNaM guNo, bindukhnggmnnddlaaykrruhvRkssaaH| 1-35 vemAJjalyAdyAH striyAM, esA esa vA garimA / 1-129 pRSThe vA'nuttarapade Rta ita, pIThaM acchi paNho coriaM kucchI balI nihI vihI rassI gaNThI / 2-174 gauNAdayaH nipAtyaMte, goNo gAvI gAvA gaaviio| 1-58 gavyau A otaH, gauo gAo baillo AU paJcAvaNNA paNavaNNA tevaNNA teAlIsA viussaggo vosiraNaM bahiddhA ukkasi (kArya) kathaI muvvahai vamhalo (apasmAraH) kanduI (utpalaM) chicchi dhiddhi dhiratthu paDisiddhI (pratisparddhA) cazcika (sthAsakaH ) nihelaNaM maghoNo sakkhiriNo jammaNaM mahanto vadanto AzIsA vaDDaaraM bhimoro khuDDao ghAyaNo vaDho kakuhaM athakkaM ( akANDaM ) lajjAluiNI kuTuM (kutUhalaM) bhaTTio (viSNuH) karasI ( zmazAnaM ) agaA , asurA) kheDaM tigicchiallaM (dinaM ) pakkale ( samarthaH ) Nelaccho (paNDitaH) palahI ( kosaH) ujalo ( balI) kusuraM ( tAmbUlaM ) chichii (puMzcalI) sAhulI (shaakhaa)| 3-2 ataH seoM, devo / 3-130 dvivacanasya bahuvacanaM / 3-4 jazzasoluMgataH / 3--12 jazzasGasittododvAmi dIrghaH ata:, devaa| 3-5 amo'sya lugataH, devaM / 3--14 TANazasyedataH, deve devA / 3-6 TA''morNaH ataH, vibhaktau prAyaH sAdhyamAnAvasthA, For Private and Personal Use Only Page #212 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (196) deveNa / 1-17ktvAsyAderNasvorvA'nusvAro'ntaH, deveNaM / 3-7 bhiso hihihiM atH| 3-15 bhisbhyassupi edataH, devehiM / 3--131 caturthyAH SaSThI / 3-132tAdarye DervA / 3--133 vadhADDAizca tAdarthye, cAt SaSTayapi / 3-10 DasaH ssaH ataH, devassa devANaM / 3-8Gasestododuhihinto luk ataH, devatto devAhinto devA / 3-9 bhyasastododuhihintosunto ataH / 3-13 bhyasi vA dIrgho'taH, devehinto devAhinto, ttododuSu dIrgha eva, usinA siddhe coAdigrahaNAt / 3.11 Demmi : ataH, deve devammi / 3 38 Do dI? vA''mantrye sau, devo devA / 3--134 kvacid dvitIyAdeH sssstthii|3--135 dvitIyAtRtIyayoH saptamI / 3-136 paJcamyAstRtIyA ca, cAt saptamI / 3-137saptamyA dvitIyA, kvacittRtIyA'pi / 2-104 haMzrIhIkRtsnakriyAdiSTa yAsthit saMyuktAntyAtpUrvaH, arihss|2-111 uccAheti cAdaditau, arahanto arihanto aruhnto|3-58 ataH sarvAderDe jasaH, savve / 3--61 Amo Desim sarvAderataH, savvosi / 3-59 : simmitthAH ataH srvaadeH| 3-60 navAnidametado hiM : sarvAderataH, savvassi savvahiM, kAhiM ityapi / 2--135 pUrvasya purimaH, purime / 1- 45 dakSiNe he dIrghaH, dAhiNammi dakSiNesu / 2--114 ekasvare zvAsve pUrva ut , suvo suve / 1--48 madhyamakatame dvitIyasyAta i., kimo|3.124 zeSe'dantavat AkArAntAdau, hAhA For Private and Personal Use Only Page #213 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 197 ) J 13- 129 et na, hAhA hAhANa / 3 126 seluk na, hAhAo | 3--127 bhyasazca hirna cAt Gase:, hAhAhinto dAhassa |3-128 GerDena, hAmi / 3-19 aklIce sau iduto dIrghaH, kavI / 3 -- 22jaiza sorNo vA, kaviNo / 3--125na dIrghA No pare idutaH | 3--20 puMsi jaso Dau Dao vA, kavau kavao / 3-24 ToNA, kaviNA / 3 16 iduto dIrghaH bhirabhyastupi, kavIhiM / 3 - 23 GasiGasoH puMklIce vA No, kaviNo kavIhinto kavissa kavINa kavimmi kavIsu kavi kavI / 3-21 voto Davo jasaH puMsi vAao vAuNo vAao vArDa bAU vAuNA, 13- 120 duve doNi beNi ca jazzasA do beca dve:, 13 - 119 dverdo ve tRtIyAdau, dohiM behiM / 3 - 123 saMkhyAyA Amo pahaNhaM, donhaM besu / 3 - 121 stiNi jazzasA 13-118stI tRtIyAdau, tIhiM tIhaM, gAmaNI / 3-43 kvipaH IdUto hrasvaH, gAmaNiNo / 3-42 IdUto hasva Amantrye, gAmaNi / 3-47 nAmnyaraH RtaH, piaro / 3-48 A sau navA RtaH, piA piarANaM, jazastassu udapi, piuNo / 3 - 39 Rto'dvAssmantraye sau / 3- 40 nAmnyaraM vA, pia piaraM, kattA / 3-45 AraH syAdau RtaH kattAro / 3-44 RtAmudasyamausu vA, kattuNo, kattAraM, he katta, gauo gauA gAassa || iti svarAnta puMliGgAH // H mAlA 3 -27 striyAmudotau vA saprAgdIrghau jazzasoH, For Private and Personal Use Only Page #214 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 198 ) mAlAu mAlAo mAlA / 3-36 hasvo'mi striyAM, mAlaM / 3 29 TAGasDeradAdidedvA tu GaseH striyAM saprAgdIrghaH, mAlAa / 3-30 nata et TAdInAM mAlAi mAlAhiM mAlAe mAlAa mAlatto ityAdi / mAlAsu / 3 - 49 vA''pa e Amantrye sau, mAle, ammo ityapi / 3 - 31 pratyaye GIrnavA'NAdau, sAhaNI sAhaNA | / 3-32 ajAteH puMsaH striyAM vA GIH / 3 28 ItaH secAvA, cAjjazzasoH, savvI savvI savvA, bAhulakAt savvesi, savvAe annANa annesiM / 1 -- 36 bAhorAtstriyAM / 1--164 nAvyAvaH, nAvA / 2--126 duhitRbhaginyordhU AbahiNyau | 3-18 lupte zasi iduto dIrghaH, buddhI buddhIo buddhINaM buddhIe / 2--120 striyA itthI vA thIA, vahU, bahUu, bahuM / 3 - 35 svasrAderDA striyAm, svasA naNaMdA duhiA gauA / 3- 46 A arA mAtuH RtaH syAdau / 1-135 mAturidvA gauNasya, kvacidagauNasya, mAA mAarA mAI // iti svarAnta strIliGgAH 3- 25 klIve svarAnm seH ghayaM / 3- 26 jazzasa iMNayaH saprAgdIrghAH, ghayANi ghayeNa dahiM mahuM mahuNA || // iti svarAntanapuMsakaliMgAH // / 3-3 vaitattadaH ataH serDoH / 3-86 tadazca taH so'kkIbe sau cAdetadaH, sa so te / 3-70 tado NaH syAdau kvacit, NaM / 3 - 69 idametatkiMyattahmaSTo DiNA vA, viNA teNa / 3-66 GasemhI kiMyattadbhayo vA, For Private and Personal Use Only Page #215 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 199 ) tumhA / 3-67 tado GoH GaservA, to taao| 3-63 kiMyattayo Gaso vA DAsaH, tAsa tassa / 3-81 vedaMtadetado GasAmbhyAM sesimI, siM / 3 62 kiMtadbhayAM DAsaH vA''maH, tAsa tesiM tamma tesu / 3-85 vaiseNamiNamo sinaitadaH, iNaM iNamo eso esa eiNA eeNa / 3 - 82 vaitado GasestottAhe / 3-83 tthe ca tasya luk etadaH, cAt totAhepratyaye, eto ettA he eAo siN| 1- 32 snAmadAmazironabhaH puMsi, jammo / 2-51 bhasmAtmanoH po vA saMyuktasya, appA / 3-56puMsyana ANo rAjavacca AyANo / 3 57 AtmanaSTo NiA iA, appaNaiA / 3-49 rAjJaH sau vA's:, rAyA rAyANI |3-50 jazzasGasiGasAM No vA rAjJaH, rAyANAM / 3-52 harjasya NoNAGa, rAiNo rAyA / 3 53 iNamamAmA jasya, rAhaNaM rAe, rANI rAhaNo 3-55 / Ajasya TAGasiGassu saNANoSvaNvA, rnnnnaa| 3-51 ToNA, rANA / 3-54 Idbhisabhya sAmsupi vAjaH, rAIhiM rAANehiM raNNo rAiNo rAINa rAAANaM rAimma rAIsu rAANesu / 3-72 idama imaH syAdau, imo / 3-73 puMstriyornavA'yamimiA sau, ayaM / 3-77 No'mzasTAbhisIdamaH vA, NaM Ne NeNa / 3.78 ameNaM vedamaH, iNaM imaM imiNA imeNa / 3-74 ssissayoradvA, assa assi imassi / 3 - 75 Dermena ho vA, iha / 3 - 76 na sthaH, imammi / 3-71 kimaH kastratasozca cAt syAdau, ko ke keNa kiNA For Private and Personal Use Only Page #216 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (20) kamhA kaao| 3-68 kimo DiNoDisI GaservA, kiNo kIsa kAsa karasa kesi kattha kahiM / 387 dhAdaso dasya ho'tAdA, aha puriso naI kulaM vaa| 3-88 suH syAdau daH, amU amuNo amuNA amuuo| 3-89samAvayeau vA, ayaMmi iyammi amummi // iti vyaJjanAnta puMligAH // 1.15 striyAmAdavidhutA, sNpaa| 3-182 I ca striyAM zatrAnazaH, cAt ntamANau, hasaI hasantI hasamANI / 1.21 kakubho haH, kakuhA / 3-33 kiMyattado'syamAmi vA DI:, jIo tAo kIe kAo / 3-64 IdyaH ssAse kiMyattadbhayo GasaH, kassiA kIse kAsa kAhiM kIe kIhiM imIo imAo amuii|1-16 ro rA, purA disA / 1-20 AyurapsarasoryA so'ntyasya, accharA acchrsaa||iti vyaMjanAntastrIliMgAH 3.79 klIbe syamedamiNamoca, cAdiNaM idamaH, idaM iNamo iNaM ime / 3-80kimAkiM syamA klIbe, kiM kAni // iti vyNjnaantnpuNskliNgaaH|| - atha yuSmadasmadI / 3.90 yuSmadastaMtuMtuvaMtuhatumaM sinA / 3-91 bhetubbheujjhetumhaturaheurahe jasA / 3-104 bhomhajjhe vA, tumhe tujhe / 3-92 taMtuMtumaMtuvaMtuhatume tue amA / 3-93 botunbheujjheturaheurahebhe zasA / 3-94 bhedidetetaitae For Private and Personal Use Only Page #217 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 201 ) tumaMtumaitumaetuetumetumAi TA / 3-95 bhetunbhehiMujjhehiMumhehiMtuTahehiMurahehiM bhisA / 3-96 tahatuvatumatuhatunbhA usI, taitto ityAdi / 3-97 turahatunbhatuhinto GasinA / 3-98 tubbhaturahauyahaumhAbhyAsa, tumhesunto / 3-99 tuituMtetumhatuhatuMhatuvatumetumotumAhadideietubbhobhorahA GasA / 3-100 tuvobheturahatubbhaubbhatumbhANatuvANatumANatuhANatumhANa AmA / 3-101 tumetumaetumAitaitae nginaa| 3-102 tutuvatumatuhatumbhA Gaga, tummi / 3-103 supi ete, tusuM tumhesu / 3-105 asmado mmiammiamhihaMahaMahayaM sinA / 3-106 amhaamheamhomovayaMbhe jsaa| 3-107 jeNaMmiammiamhaMamhamaMmamaMmimaMahaM amaa| 3-108 amheamhoamhaNa zasA / 3-109 mimemamamamaemamAimaimaemayAiNe TA / 3-110 amhehiamhAhiamhaamheNe bhisA / 3-111 mahamamamahaH majjhA sau, mio| 3-112 mamAmhau bhyasi / 3-113 memaimamamahamahaMmajjhamajjhaMamhaamhaM GasA / 3-114 NeNomajjhaamhaamhaMamheamhoamhANamamANamahANamajjhANa AmA / 3-115 mimaimamAimaeme ddinaa| 3-116 amhamamamahamajjhA Dau, amhAmi / 3-117 supi, majjhesu amhesu amhAsu ceti // iti yuSmadasmadI // For Private and Personal Use Only Page #218 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 202 ) athAvyayAni. 2-175 avyayaM / 2-176 taM vAkyopanyAse / 2-177 Ama abhyupagame / 2 - 178 Navi vaiparItye / 2- 179 puNaruttaM kRtakaraNe / 2-- 180 handi viSAdavikalpapazcAttApanizcayasatye / 2--181 handa ca gRhANArthe / 2--182 mivapiyaviva vavavi ivArthe vA / 2 - 183 jeNa teNa lakSaNe / 2- 184 Nai cea cia cca avadhAraNe / 2- 185 bale nirdhAraNanizcayayoH / 2--186 kirera hera kilArthe vA / 2-187 Navara kevale / 2-188 Anantarye Navari / 2-189 alAhi nivAraNe / 2-190 aNa NAi natrarthe / 2-191 mAI mAthai | 2 -- 192 haddhI nirvede / 2- 193 vebve bhayavAraNaviSAde / 2 - 194 vevva ca AmantraNe / 2-195 mAmi halA hale sakhyA vA''mantraNe / 2- 196 de saMmukhIkaraNe ca / 2-197 huM dAnapRcchAnivAraNe / 2 - 198 hu khu nizcayavitarkasaMbhAvanAvasmaye / 2 199 U gardAkSepavismayasUcane / 2-200 thU kutsAyAM / 2 - 201re are saMbhASaNaratikalahe / 2 -202 hare kSepe ca / 2 203 o sUcanApazcAttApe / 2 -204 avvo sUcanAduHkhasaMbhASaNAparAdhavismayAnandAdara bhayakhedaviSAdapazcAttApe / 2-205 ai saMbhAvane / 2-026vaNe nizcayavikalpAnukampye ca / 2- 207 maNe vimarze / 2 -208 ammo Azcarye / 2-209 svayamo'rthe appaNI navA / 2-210 pratye For Private and Personal Use Only Page #219 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 203 ) kamaH pADikkaM pADiekkaM vaa| 2.211 uapazye 2-212 iharA itarathA vaa| 2.-213 ekkasariaM jhagiti saMprati 12--214moraullA mudhA vaa|2--215 draardhaalpe| 2-216 kiNo prshne| 2-217 ijerAH paadpuurnne|2-218 pyAdayaH niyatArthAH, pi vi| 1--169 ayau vait, ai biihemi| 2-140 bahiso baahiNbaahirau| 2-141 adhaso hehU~ / 1-65 nAtpunaryAdAirvA'taH, na unnaa|1-136 udonmRSi RtH| 1-154 uccairnIcasyaa aisaH, uccaN| 1.173 Uccope, cAdot , UjjhAo / 2-134 epiMha ettAhe idAnImaH vaa| 2--162 vaikAdaH sisiaMiyA, ekkasi / 3-65 heDAlAiA kAle kiMyattadbhayaH, tAhe taiA / 2--160 ttodo taso vA, katto ko jdo| 2-161 trapo hihatthA, jahi taha ktth|1-42 iteH svarAttazca dvirito luk , jaMti tahatti / 1-91isI to vAkyAdI ito't , ia sNthuo| 1-67 dAvyayotkhAtAdAvadAtaH, jaha ukkhayaM camara kalaya Thavia gia payaya halia narAya balayA kumara khaira / 1-38 niSpratI otparI mAlyasthovA, ummllN| 2-168 shnaisoddi||2-169 manAko navA DayaM DiyaM ca / 2-158 kRtvaso huttN| 1-60 to'ntari ataH e:,anteurN|1-41pdaadpervaa'sy luk , taMpi ||ityvyyaani|| 1-4 dIrghahasvI mitho vRttI, sattAvIsA / 2-97 samAse vA dviH zeSAdezau, silkhliaN|1-68 ghavRddhA For Private and Personal Use Only Page #220 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 204 ) St, pAro paharo / 1-- 62 namaskAraparaspare dvitIyasyAta oH, namokkAro / 1 - 134 gauNAntyasya Rta ut, piusiA 12-142 mAtRpituH svasuH siAcchau, mAucchA, nAtra DI | 1 - 165et trayodazAdau sasvaravyaJjanenAdeH svarasya / 1-219 saMkhyAgadgade raH daH, terasa / 2-43 paJcAzatpaMcadazadatte NaH saMyuktasya, paNNAsA paNNarasa diSNaM / 2- 129 gauNasyeSataH kUraH vA, kUrapikkA / 2-84 madhyAhne haH lugvA, majjhaSNaM / sajaNo tagguNA iti vA padavidhiH / 2- 144 gRhasya gharo'patau, gharasAmI / 1-156 oto'dvA'nyo'nyaprakoSThAtodyazirovedanAmanoharasaroruhe toca vaH, siraveyaNA pavaGkaM // iti samAsAH // // atha taddhitAH // 2-147 idamarthasya kera: ( taddhitasya ) / 1-246 yuSmadyarthapare to yaH, tumhakeraM / 2-148 pararAjabhyAM kkaDikkau ca, pArakaM rAyakeraM jiNarAikaM / 2- 149 yuSmadasmado'Ja eccayaH, tumheccayaM / 2--151 sarvAGgAdInasyekaH, savvaMgio / 2 -152 patho Nasyekad, pahio / 1-185 caMdrikAyAM maH kaH / 2-153 iyasyAtmano yaH, appaNayaM / 2 - 1954 tvasya DimAttaNau vA, pINimA pINattaNaM pINattaM / 2-159 AlivallollAlavantamantetteramaNA matoH, dayAlU sohillo maMsullo jaDAlo bhattivanto phamanto kavvaitto rehise - ghaNamaNo (dhaNamA) | 2-164 y For Private and Personal Use Only Page #221 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (205) svArthe kazca vA cAdillollau dditau| 1-109gurau ke vA''deruto'd , gruo|2-165llo navaikAt vsvaarthe,ndvllo|2-166 upareHsaMvyAne, uvrillN|2-170 mishraaddaaliaH|2-171 ro dIrghAt / 2-91 dI vopari pUrvaH, dIharo digyo / 2-172 svAdeH saH tvAdiH svArthe, muttyaa| 2--173 vidyutptrpiitaandhaallH|1-213 pIte vo le vA taH, pIvalaM|1-50mayaTyA , vismio| 1-81 mAtraTi vA'ta et| 2--156 yattadetado'torittia etallukca2-157idaMkimazca DetiaDettilaDedahAH atoH, cAd yattadetadaH, ettiamettaM / 3-1 vIpsyAsyAdevIpsye svare mo vA, ekkamekkaM / 2--138 malinA. bhayazuktichuptArabdhapadAtemAlAvahasippichikkADhattapAikaMvA |1-265ssttshmiishaavsudhaasptprnnessvaade chH|1-49 saptapaNe verataH dvitIyasya, chattivaNNo / 1--248 vottarIyAnIyatIyakRye jajaH, biijjo biio bIo / 2-155 anaMkoThAttailasya DellA, kaDuellaM / 2--163 DillaDullo bhave, purilN| 2-64 dhairya vA yo rs|1--155 Iddhairye, dhIraM / 2-150 vatevaH, mahuravva paasaaaa|| iti tddhitaaH|| athAkhyAtaprakaraNam. // 4-233 uvarNasyAvA vaa| 3-139 tyAdInAmAdyatrayasyAyasyececau dvayorapi padayoH, havA4-238 svarANAM svasaH; hivA hve|3-142 bahuvAvasya ntintehare, havanti havante For Private and Personal Use Only Page #222 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 206 ) , havire / 3--140 dvitIyasya sise Adyasya, havasi havase / 3- 143 madhyamasyetthAhacau bahupu, havitthA vh| 3 -141 tRtIyasya miH, havami, ilope maraM / 3 - 154 nau vAta AH, havAmi / 3--144tRtIyasya momumAH bahuSu / 3--155 icca momume vA'taH, cAdAH, havAmo havimo havA havimu havAma havima / 3- 158 varttamAnApaJcamIzatRSu vApta etu havei / 3- 145 ata evaicase / hoi honti / 4 - 237 yuvarNasya guNaH Gkityapi, nAtrAvaH / 3. 177 varttamAnAbhaviSyantyozca jja jjA vA, pratyayasya cAdvidhyAdiSu / 3 - 159 jjAjje'taH eH, havejjA havijjA havijja / 3-178 madhye ca svarAntAdvA prakRtipratyayayoH vartta - mAnAbhaviSyantyorvidhyAdiSu ca cAtpratyayasthAne'pi jja jjA, havijjai hojja hojjai / 4-60 bhuverho hubahavA : vA, huvai / 4--61 aviti hurbhuve:, huma / 4-62 pRthakspaSTe NivvaDa : karttari bhuvaH / 4--63 prabhau huppo vA, pahuppai / 4-- 238 svarANAM svarA bahulaM, hivai / 3 - 173 dusumu vidhyAdiSvekasmitrayANAM trikANAM, hou, hotu / 3--1965 jjAtsaptamyA iva, hojjai hojja havejja havejjai / 3-176 bahuSu ntuhamo trayANAM, havantu hontu / 3-174 sohirvA / 3-175 ata ijjasvijjahIjjelako vA, havijjasu havijjahi havijje hava / ho vaha havimu havAmo / 3 - 162 sIhIhIa bhUtArthasya sthAne svarAntAt, hosI havasI hohIa havahIa / 3-163 vya For Private and Personal Use Only Page #223 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 207 ) JjanAdIaH bhUtArthasya, huvIa / 3-166 bhaviSyati hirAdiH pratyayasya, hohii / 3--167 mimomumaM ssAhA navA, havissAmi hossAmi hohAmi / 3 - 168 momumAnAM hissA hitthA vA, hohissA hohitthA / 3 - 139 me : ssaM, hossaM havissaM / 3- 179 kriyAtipatteH jja jjA / 3 - 180 ntamANau tata eva, hojjA, honto homANo nAmnI / 4-1 idito vA''dezAH / 4-6 ghyAgojhagau / 4 - 240 svarAdanato vAt, jhaaai| 4--8 udo dhmo dhumA / 4-4 jugupse jhuNaduguMchadugucchAH / 4-5 bubhukSivIjyogauravavojjau / 4--10 pibeH pijjaDallapaTTghodyAH / 4- 13 AgherAigghaH / 4-15 samaH styaH khA / 4-16 sthaSThAthakkaciTThanirappAH / 4 - 17 udaSThakukkurau, uTThaha / 4--18mlervApavvAyau, vaai|4- 241 cijihuSTupUdhUgAM No hasvazcAnte, jii / 4 - 20 kSerNijjharo vA / 4--44kamerNihuvaH / 4-234 RvarNasyAraH / 4 -74smarerjhara jhara bhara bhalalaDavimharasumarapayara pamhuhAH / 4-75 vismuH pamhusavimhara vIsarAH / 4-76 vyAhRgeH kokkapokkau / 4-77 prasareH payallovellau / 4-78 mahamaho gandhe prasareH / 4-228 khAdadhAvorluk, dhAi dhAvaD dhuvai dhAvanti / 4-239 vyaJjanAdadante / 4-79 nissareNa - haranIladhADavarahAGaH / 4 84 prahRgeH sAraH / 4-85 avatarerohaorasau / 4-87 phakkasthakkaH / 4-88zlAghaH salahaH // 4-90 pace: sollapaullau / 4-98 garjerbukkaH / 4 99 vRSe For Private and Personal Use Only Page #224 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 208 ) garjeH / 4-100 rAjeragghachajjasaharIrarehAH / 4 104 tijeromukkaH / 4--107 anuvrajeH paDiaggaH / 4 -- 112 ghaTergaDhaH / 4-113 samo galaH ghaMTeH / 4--118 vivRterdaMsaH / 4 - 123 neH sado majjaH, Numajjai / 4 - 127spandezculuculaH / 4- 129 visaMvaderviahavilohaphaMsAH / 4 -130zado jhaDapakkhoDau |4 - 134 niSedherhakkaH / 4--139 upasappairalliaH / 4-140 saMtaperjhakhaH / 4-147 veperAyambAyajjhau / 4--148 vilaperjhakhavaDavaDau / 4-155 AGo rame rambhaDhavau / 4-156 upAlambherjhakhapaccAravelavAH / 4--157 averjumbho jambhA 14- 160 AkramerohAvotthAracchundAH / 4-161 gameraha aIcchANutrajjAvajjasokkusAkkusa paccaDa pacchandaNimmahaNININaNIlukapada arambhapariallabolaparialaNiriNAsaNivahAvasehAvaharAH, aIi avajasaha, padaai, Nivahaha / 4-163 AGA ahipaccuaH / 4-164 samA agbhiH / 4-165 abhyAGommatthaH, ummatthai / 4 - 166 pratyAGA palohaH / 4 - 215 gamiSyamAsAM cho'ntasya / 3-171 zrugamirudividihazimucivacichidibhidibhujAM socchaMgaccharocchaMvecchaMdacchaMmeocchvacchaMchecchaM bhecchaM bhocchaM bhaviSyanmyantAnAM / 3--172 socchAdaya ijAdiSu hilukU ca vA bhaviSyadAdiSu gacchahi gacchii gacchassaM gacchaM / 4-168 rameH saMkhuDDakheDonbhAva kilikiMcakoTTuma moTTAyaNIsara For Private and Personal Use Only - Page #225 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (209) vellaaH|4-.158 bhArAkAnte namerNisuDhaH, nvh| 4-150 kRpo'vaho NiH, avahAvai / 3-149 nnerdedaavaave| 3-153 adellukyAderata AH, Avahai / 4-170 tvarastuvarajaaDI, tuvri| 4-171 tyAdizatrosturaH, tuuri|4-173kssr khirjhrpjjhrpccddnnicclnnittuaaH|4-174 ucchala usthllH|4-175viglesthippnnittuho| 4-176 dlivlyorvisttttvmpho| 4--178 aMzeH phiDaphiTTaphuDaphuTTacukabhullAH 14.179 avAtkAzo vAsaH, ovaasi| 4-181 dRzo niacchapecchAvayacchAvayajjhavajjasavvavadevakhoakkhAkkhAvaakkhApuloapulaaniAvaAsapAsAH,pecchai niai dacchaM // 4-182 spRzaH phAsaphaMsapharisachivachihAluMkhAlihAH / 4-186 bhaSe kaH / 4-187 kRSaH kaDDasAaDDA''JcA''NacchA''yaJchA''icchAH / 4.235 vRSAdInAmariH, karisai 14-188 asAvakakhoDaH kRssH|4-191mrksseshvoppddH|4-192 kAkSarAhA'hilaMghA'hilaMkhavaccavamphamahasihavilumpAH, Ahai / 4-193 pratIkSeH saamyvihiirvirmaalaaH| 4-194takSestacchacaccharamparamphAH 4-195 vikaseH koAsavosaTTau / 4-196 haserguJjaH / 4-197 saseha~saDimbhau |4-198trseddrbojjvjjaaH |4-202ullseruuslosumbhnnillspulaaaguNjollaa''roaa, pulaAai / 4-203 bhaasrbhisH|4-204 grserghisH| 4-205 avAgAhevAhaH, For Private and Personal Use Only Page #226 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (210) ovAhai / 4-206 AruhezvaDavalaggau / 1-218 daMzadaho do ddH|4-208 daherahiulA''lukhau / 4-65 kRgeH kuNaH / 4-66kANekSita nniaarH|4-65nissttmbhaavssttmbhe NiTuhasaMdANaM / 4-68 zrame vaavmphH| 4-69 manyunauSTamAlinye nnivvol|4-70 zaithilyalambane pyllH| 4-71 niSpAtAcchoTe nniiluNchH|4-72 kSure kmmH|4-73 cATau gulala: kRgH|4-214 AH kRgo bhUtabhaviSyatozca, cAt ktvAtumtavyeSu, kAhii / 3.170 kRdo haM bhaviSyatimyAdezasya, kAhaM kaahaa| 4.219 sdptordd|4-220 kvathavardhA ddhH|4-221 veSTaH palope To ddhH| 4-222 smollH| 4-223 vodaH DhaH 14-225 vrajanRtamadAM cH| 4-226 rudnmorvH| 4-230 zakAdInAM dvitvaM jimlgmgkupnshattlutttudnudsicH|4-231 sphuTicaleH vA / 4.232 prAdermAleH, pramIllai / 4-259 dhAtavo'rthAntare'pi, baliH khAdane, kaliH saMjJAne, rigiH praveze, vampha pRcchAkhAdanayoH, thakka nyaggativiDambanayoH // 2-8 stambhaH stoH vA khH|2-9 thtthaavspnde||iti bhvaadiH|| 13-148 asthistyAdinA'steH / 3-146 sinA'steH siH / 3-148 mimomaimhimhomhA vaa||3-164tenaasteraasyhesii bhUtArthanA4-11 udvAterorummAvasuA, orummAi uvvAai |4-12nidraatrohiirocau 4-57rute ruJjaraMTauvA,ruvai rovi| 4-80 jAgrerjaggaH4-201 niHshvse_khH| 1-64svapAvucca For Private and Personal Use Only Page #227 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (211) cAdAderataH ot / 4-146 svapeH kamavasalisalohAH,kamavasai 14-14 snaatrbbhuttH| 4-105 mRjerugghusaluchapuMsapuchaphusapusaluhahularosANAH,rosANai, acchai bemi lei ||itydaadi|| 4-19 nirmoM nimmaannnimmvau| 4-53 bhiye bhAbIhI, bIhei / 4-9 zrado dho dahaH, saddadai, dei dAhaM ||iti haadiH|| itydaadiH|1-223diipau dho vaa|4.152prdiipsteavsNdumsNdhukaabbhuttaaH,teavi|4.224 svidAM jaH, bhijjai 4-54 aaliingo'lliiH| 4-55 nilIrNilIaNilu kaNirigghalukalikalhikA vaa| 4-56 viliingorviraa| 4-132 videjuurvisuurau| 4-128 niraH padevalaH, nippjji| 4-217 yudhabudhagRha krudhasidhamuhAM jjhaH / 4-135 krudhejuurH| 4-136 jano jaajmmii| 4.138 tRpsthippH| 4-150 gupyrvirnnddau|4-153 lubheH sNbhaavH|4-154 kSubheH khaurapaDDahI 14-159 vishrmennivvaa|4-161 bhrameSTiriTilladuNdullaDhaNDhacakammabhammaDabhamaDabhamADatalaaNTajhaNTajhampabhumagumaphumaphusadumadusaparIparAH, parIi parai bhamai / 4-167 zameH paDisAparisAmau / 4-178 nazerNiriNAsaNivahA'vasehapaDisAsehA'vaharAH,paDisAi nassai naasi| 4-190 zliSeH saamggaavyaaspriantaaH| 4 199 nysonnimnnumau| 4-200 paryasaH plaapllttttplhtthaaH| 4.207 muhergummgummddau| 4-236 ruSAdInAM dIrghaH, tUsai // iti For Private and Personal Use Only Page #228 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (212) divaadiH|| 4-58 zruTerhaNo vA|4-59 dhUgedhuMvo vaa|4-81 saMvRgeH sAharasAhaTTau / 4-86 zakezcayataratIrapArA:, tyjterpi| 4-141vyAperoaggaH, vaave|4-142 samApeH samANaH, samAvei // iti svAdiH // 4-81 vyAprerAaDuH, vAvArai / 4-83 AhaGe: sannAmaH, Adarai / 4-91 mucezchaDDAvaheDamellosikareava. NiluJchaghaMsADAH, reavai / 4-92 duHkhe NivvalaH / 4-97 pracchaH pucchH| 4-101 msjeraauddunniuddddbuddddkhuppaaH| 4-96 siceH sinycsimpo| 4-103 lasje hH| 4-114 hAsena sphuttermurH| 4-143 kSipergalasthADDakkhasollapellaNollachuhahulaparIghattAH, parIpattai / 4.144 utkSiperguluguJchotthavAllatthonmuttossikahakkhuvAH,utthaMghai / 4-145 AkSipeIravaH / 4-149 lipo limpH| 4-140 sNdisherppaahH| 4-183 pravize riaH, riai| 4-184 prAnmRzamuSom sH| 4-227 udvijaH vH| 4.229 sRjo raH, vosiraha // iti tudaadiH|| 4-106 bhaJjarvemayamusumUramUrasUrasUDavirapaviraJjakaraJjaniraJjAH, mUrei virai / 4-109 yujo juJja-juJja-juppAH / 4-110 bhujo bhuJjajimajemakammANhasamANacamaDhacaDDAH, kammAehai caDDai / 4-111 vopena kmmvH| 4.124 chidehaavnnicchllnnijjhoddnnivvrnnilluurluuraaH|4-125 For Private and Personal Use Only Page #229 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (213) AGA oandoddaalau| 4-216 chidibhido ndaH / 4.133 rudherutthaMghaH, utthaMghai / 4-218 rudho ndhambhau ca, jhazcAt / 4-185 piSeNivahaNiriNAsaNiriNajjaroJcacaDDAH , NiriNajjai roshci| 2.28 indhau jhA saMyuktasya, samijjhAi / 4-137 tanestaDa-taDta DDavavirallAH, tddddi| 4-7 jJau jANa-muNau / 4-52 kriyaH kiNo vestu ke ca, vikkiNai / 4-120 grantho gnntthH| 4-121 mantheghusalavirolau / 4.126 mRdo malamaDhaparihakhaDDacaDDamaDDapannADAH / 4-209 guho valageNhaharayaMganiruvArAhipaccuAH, harai niruvArai / / iti kryaadiH|| / 4-2 kathervajjarapajjaroroppAlIpasuNasaMghavollacavajampasIsasAhAH, kahai uroppAlai cavai / 4-119 kvatheraTTaH / 4-3 duHkhennivvrH| 4-89 khcerveaddH| 4-93 paJcervehava-velava-juravImacchAH , omacchai / 4-94 racerugAhA'vaha-viDaviDDAH , viDaviDDai / 4-95 samAraceruvahatthasAravasamArakelAyAH, sAravei kelAyai / 4.102 pujerArolavamAlau / 4-108 arjeviNddhvH| 4-115 maNDezciznacizcayacicillarIDaTiviDikAH, ciMcai riiddi| 4-116 tuddestoddtukhukhuddokkhuddolluknnillukklukolluuraaH| 4-169pUreragghADAgyavodhumAgumAhiremAH, aMgumai / 4-189 gaveSeDhuNdullaDhaNDhollagamesaghattAH / 1-63 vApI For Private and Personal Use Only Page #230 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (214) odataH / 4-39 arllivcccupppnnaamaaH| iti curaadiH| 3-149 NeradedAvAve, pnnaamei| 3-153 adellukyAderata AH,hAsai hAsei hAsi3-150 gurvAdaravirvA,sosa. veI / 3-151 bhramerADo vA nneH| 4.21 chadeNeNumanUmasannumaDhakaumbAlapavAlAH, ombAlai chAai / 4-22 nivR. patyorNihoDaH / 4-23 dUGo duumH| 4-24dhvlerdumH|4-25 tulerohAmaH / 4-26vireceroluNDolluNDapalhatyAH / 4-27 tdderaahoddvihoddau|4-28 mishrervisaalmelvau|4-29udhuulegunntthH / 4-30 amestAliaNtamADau, tmaaddi|4-31 nazerviuDanAsavahAravavippagAlapalAvAH / 4-32 dRsherdaavdNsdkkhvaaH| 4-33 udghaTeruggaH / 4-34 spRhaH sihaH / 4-35 sNbhaaveraasNghH| 4-36 unnamerutthacollAlagulugu choppelAH, guluguMchai / 4.37 prasthApaH paThThavapeNDavI / 4-38 vijJapeokAvukko, Avukkai / 4.40 yApejavaH / 4-41 plAvarombAlapavvAlau / 4-45 prakAzeNuvvaH / 4-46 kamperviccholaH / 4.47 AropevalaH / 4-48 dole raGakholaH, raDholaI / 4-49 raje rAvaH, rAvai / / 4-50 ghaTe privaaddH| 4-51 veSTeH pariAlaH // iti NyantAH // 1-97 occa dvidhAkRgaH, cAdut, duhAkijjai / 3-139 kyayaGoryaluka, garuAi damadamAi lohiAi lohiAai / bIjai bojjai / 4-42 vikozeH pkhoddH|4-43 romanthe For Private and Personal Use Only Page #231 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 215 ) rogAlavaggola, oggAlaha || iti nAmadhAtuprakriyA // 3-160 IaijjI kyasya, hoIai hoijjai / 3-152 lugAvIktabhAvakarmaNeH, kArijjai karAvijjai / 3 - 161 dRzivacerDIsaDuccaM kyasya / 4- 242 navA karmabhAve vvaH kyasya ca luk cijizruhustulUpUdhUgAM / 4- 243mmazranto vA, cimmai, sunvai suNijjai / 4 - 244 hanvano'ntyasya vA kyasya ca luka, khammara duhijjai dubbhai vubbhai / 8-246 daho jjhaH vA kyasya ca luk, Dajjhai | 4-247 bandho ndho jjhaH, bandhijjai / 2 - 247 samanUpAdrdhaH, saMrundhai saMrujjhai saMruhijjai / 4-250 hRkRtRjrAmIraH / 4-251 arjerviDhappaH / 4-252 jJo Navva Najjau / 4-253 vyAhRgervAhippa: / 4-254 Ara merADhappaH, ADhavIai | 4-255 sneiha - sico : sippaH / 4-256 grappaH / 4-257 spRzerichappaH, chippara chivijjai / 4-249 gamAdInAM dvitvaM, hassai, bhaNNai chuppai ruvvai lagbhai katthai bhujjai // iti bhAvakarmaNI / ityAkhyAtaprakaraNaM // ||ath kRdntaaH||2-145shiilaadyrthsyerH, jaMpiro hasiro / 1-53 caNDakhaNDite NA vA sahAta uH, khuDio / 1-268 vyAkaraNaprAkArAgate kagorvA luk / 2-10 rakte go vA ktH| 1- 224 kadarthite va daH | 2 - 22 vRttapravRttamRttikApattanakadarthite TaH saMyuktasya / 2-5 zuSkaskande SkaskayoH khaH, diDaM daDDho buDDo / 2-36saM marda vitardivicchadacchardika pardamardite rdasya DaH, For Private and Personal Use Only Page #232 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 216 ) maDDio / 2-39 stabdhe ThaDhau, ThaDDo / 3-156 kte ata it, paDhiaM kAriaM / 2-49 AzliSTe ladhau saMyuktasya, Aliddho / 2- 109 snigdhe vA'ditau nAtpUrvau / 2 127 vRkSa kSiptayo rukkhachUDhau vA / 2-136 trastasya hitthataThau vA / 4 64kte hUrbhuve: 4- 172 turo'tyAdau tvaraH, turio / 1-103UhanavihIne vA / 1-102ujjIrNe itaH / 1-120 IvadvayUDhe uutH| 1-139 idedod vRnte / 2-31vRnte NTaH saMyuktadasya, veNTaM / 1-143 Ahate DhiH duH| 1-144 arihapte RtaH raH / 2-96 hapte na dviH, dario 1- 174umo niSaNNe, NumaNNo / 1 20 rudite dinA NNaH, ruNNaM / 4-258ktenApphuNNAdayaH, ukkosaM phuDaM volINaM vosaTTho nisuTTo nipAtitaH luggo ( rugNaH ) lhiko ( naSTaH ) pamhuTTho ( pramRSTaH ) vittaM chittaM nimiaM cakkhiaM lUaM jaDhaM (sthApitaM ) jjhosiaM nicchUDhaM palhatthaM poTTaM hIsamaNaM ( heSitaM ) / 2-146 ktvastumattUNatu ANAH / 4-210 ktvAtumatavyeSu ghet grahaH, dhenUNa | 4-211 vaco vot ktvAdiSu votuM / 4-212 rudamujamucAM to'ntasya ktvAdau, rodia roANaM / 4-213 dRzastena TThaH, daTuM / 3-181 zatrAnazaH ntamANau, honto hasamANa / 1 78 ed grAhye aatH| 2-46stave vA thaH stasya, tavo 2-48 votsAhe tho hazca raH / 1-71zyAmAke maH AdataH |1-73 AcArye co'ca cAdirAtaH / 1-75 uH sAsnAstAvake, surahA / 1-82 udodvA AtaH, onaM / 1-83 odAlyAM " - For Private and Personal Use Only - Page #233 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 217 ) paGktau / 1-86 kiMzuke vA''deret / 187 mirAyAM, merA / 1-98 vA nirjhare nA ot, ojjharo / 2- 72 duHkhadakSiNatIrthe vA saMyuktasya haH / 1-104 tIrthe he Ita ut, tuu| 1 110 irmukuTau utaH, bhiuDI / 1-54 gavaye va uH / 1-61 otpadme'taH / 2- 112 padmachadmamUrkhadvAre vA saMyogAt pUrva ut, pommaM paummaM / 1-79 dvAre vA ata et, deraM duAraM dAraM vAraM / 1-76 UdvA''sAre aaderaatH|1-77 AryAyAM yaH zvazrvAM jaH, ajjU 11-80 pArApate ro vaidAtaH / 1-90 tittirau raH ito't / 1-113 Ut subhagamusale votaH / 1-192 Utve durbhagasubhage vaH gaH, sUbhavo / 1-118 adUtaH sUkSme vA antyA - pUrva sarahaM surahaM sumaM 1-119 dukUle vA lazca dvirUto't / 1- 123 idetau nUpure votaH / 1-125 sthUNA- tUNe baut / 1-130 masRNamRgAGkamRtyuzRGgadhRSTe vA Rta it / 1-132 nivRtta vRndArake vA ut / 1-138 vA bRhaspatI idutau / 2-69 vRhaspativanaspatyoH so vA saMyuktasya / 2-137 bRhaspatI baho bhayo vA / 1-146 eta idvA vedanAcapeTAdevarakesare / 1-198 capeTApATI vA laH TaH / 1-147UH stene vA / 1-149 itsaindhavazanaizvare aitaH / 1-157 UtsocchvAse otaH / 1-163 Acca gaurave cAdaraH / 1-167 vA kadale sasvaravyaJjanenait, kelaM / 1- 168 vetaH karNikAre / 2-95 For Private and Personal Use Only Page #234 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (218) karNikAre vA dviH|1-175praavrnne agavAU,paMguraNaM pAuraNaM / 1-181 kubjakaparakIle kaH kho'puSpe / 1-184 zIkare mahauvA / 1-186 nikaSasphaTikacikure haH kaH / 1-197 sphaTike laattH|1-189 zRkhale khaH kH| 1-190 punnAgabhAginyogoM mH|1-191 chAgelaH 1-193 khacitapizA cayozcaH sallI vaa| 1-194 jaTile jo jho vaa| 1-196 saTAzakaTakaiTa bheDaH ttH|1-240 kaiTa me bhovH| 1-200 aGkoThellaH tthH|1-201pitthre hovArazca DaH / 1-203 veNI No vaal|1-204 tucche taJcacchau vA 1.205 tagara-trasara. tuthare DhaH tH| 1-211 alasIsAtavAhane laH, sAlAhaNo 1-220 kadalyAmadrume do rH||1.222 kadambe vaalH|1-225 kakude hH|1-226 niSadhe dho ddhH|1-227 vauSadhe / 1-230 nibanApite laNhaM vA, limbo / 1-235 pApoM raH paH 11-238 bisinyAM bhaH vaH / 1-239 kabandhe myo| 1-241 viSame mo Dho vA / 1-242 manmathe vaH aadeH| 1-243 vA'bhimanyau vH|2-25 abhimanyau jajau yA nyH|1-247 yaSTayAM laH yaH / 1-249 chAyAyAM ho'kAnto vH| 1-251 kirimere roddH|1-253 karavIre nnH|1-256 lAhalalAGgalalAgUle vaa''dennH|1-258 zabare bomH|1-261snussaayaaN Nho navA paH / 1.263 divase saH hH| 1-266 zirAyAM For Private and Personal Use Only Page #235 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (219) vaadeshchH|1-270 durgAdebyudumbarapAdapatanapAdapIThe'ntardaH vA luk, umbaro 26 zveTakAdau khaH saMyuktasya / 2-8 stambhe sto vaa|211 zukla ko bA / 2.12 kRtticatvare cH|2-14 pratyUSe Sazca hovA, paccUho / 2-18 kSamAyAM kI chH|2-19 RkSe vA 12-20 kSaNa utsave'rthe kssshchH| 2-22 sAmaryotkhukotsave vA chaH / 2-27 dhvaje vA jhH|2-32 ThosthivisaMsthule / 2-35 gate ddH| 2-37 gardabhe vA / 2-38 kandarikAbhindipAle nnddH| 2-44 manyonto vA 2-50 cihne ndho caa| 2-54 bhISme hamaH phaH / 2.25 zleSmaNi vA, sepho silimho| 2.56 tAmAjhe skH| 2.58 vA vihvale vau vazca bhaH, cAt ho bhaH, bhimalo vimalo / 2-50 vorSe bhaH / 2.70 bAppe ho'zruNi / 2-71 kaapinne| 2-85 dazAha haluk / 2-87 zyo harizcandra luk / 2-81 dhAtryAM ro luka / 2-88 rAtrI vA / 2.94 pRSThAsne NaH na dviH| 2-100 zAGgai jhAtpUrvo't / 2-102 snehAranyorvA nAt / 2.103 prakSe lAt / 2-120 kRSNe varNa caannaadaaditii| 2-115 jyAyAnIt / 2-196 kareNUvArANasyo raNovyatyayaH / 2-117 AlAne lnoH| 2-118 acalapure caloH / 2-120 hade hadoH / 2-121 haritAle ralonavA / 2-125 stokasya thokathevarevAH / 2-228 vanitAyA For Private and Personal Use Only Page #236 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 220 ) vilayA / 2- 133 vaiDUryasya veruliaM vA / 2-139 daMSTrAyA dADhA | bhaMte ! bhayavaM ! // // samAptamidaM prAkRtaM // For Private and Personal Use Only Page #237 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir // taddhitaprakaraNam // // 6.1-1 taddhito'NAdiH // 6-1-2 pautrAdi vRddhaM // 6.-1.-3 vaMzyajyAyobhrAtrorjIvati prapautrAdyastrI yuvA // 6-1--4 sapiNhe vayaHsthAnAdhike jIvadvA prapautrAdyastrI, sapiMDatA''saptamAt , vayo yauvanAdi, sthAnaM pitRputrAdi / 6-1-5 yuvavRddhaM kutsArca vA yuvA, gargasyApatyaM kutsito yuvA gAryo gArgAyaNo vA jAlmaH, gurvAyatto'pi svataMtraH, astrIti // 6--1--6 saMjJA durvA // 6-1--7 tyadAdiH duH|| 6-1-8 vRddhiryasya svareSvAdiH sa duH||6-1-9 edodeza eSeyAdI AdiH duH||6--1--10 prAgdeze edodAdi svara IyAdau duH, zarAvatyAH pUrvottaradezavibhAgaH, dezaniyamanivRttaye deze // iti saMjJA // 6.1-11 vA''dyAt , sarvo'pi taddhito vA, AdyAdeva ca // 6.1-12 gotrottarapadAgotrAdivA'jihvAkAtyaharitakAtyAt gotramapatyaM tadantottarapadAt tadantAdiva // 6-1-13 prAgjitAdaN pAdatraye, adhikAraparibhASAvidhayaH sarvatra yathArha svakAryakRtaH // 6-1--14 dhanAdeH patyuHprAgjitIye'Na, dhana, azva, gaja, zata, gaNa, kula, gRha, pazu, dharma, dhanvan, sImA, senA, For Private and Personal Use Only Page #238 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (222) kSetra, adhi, rASTra, dhAnya, prANa, gRha iti / senA neti // 7-4-1 vRddhiH svareSvAderNiti tadvite, dhAnapataM // 6-1-15 anidamyaNapavAde ca dityAdityAdityayamapatyuttarapadAda jyA, daityH|| 6-1-16 bahiSaSTIkaNaca // 7-4-65mAyo'vyayasyAntyasvarAdilopaH, bAhIkaH , bAhyaH // 6-1-15 kalyagnereyaNa / / 6-1-18 pRthivyA aa||6-1-19utsaaderm, gaudhainavaM, utsa, udapAna, vikara, vinada, mahAnada, mahAnasa, mahAprANa, mahAprayANa, taruNa, taluna, dhenu, paMkti, jagatI, bRhatI, triSTubha , anuSTubh, janapada, bharata, uzInara, grISma, (acchaMdasi,) pIlukaNa, udasthAna, vRSad (aMze ), bhallakIya, rathantara, madhyaMdina, bRhat , mahiman , satvat , ( sAtvata) kuru, paMcAla, indrAvasAna, uNNih, kakubha, suvarNa, haMsapatha, vrdhmaan|| 6-1-20 vaSkayAdasamAse, baasskyH| 6-1-21 daivA. yaJ ca, daivaM daivyaM daivI, jye daivyeti // 6--1.-22 a: sthAmnaH, ashvtthaamH|| 6-1-23 lomno'patyeSu bahutve, uDulomAH, auDulomiH // 6-1-27 goH svare yA, gavyaM, svaraprasaMga iti gomayaM // 6-1.25 prAgvataH strIpuMsAda nasno anidamyaNapavAde, baiNaM pauMsnaM / 6-1-26 tve vA tau / 6-1-24 dvigoranapatye yasvarAdelabadviH, prAgjitIye cturnuyogH| 6-3-175 rathAtsAdezca vodge usaH idamarthe // 6-3--176 yaH, rathyaM dvirathaH,yasvarAdelapi, dvirthyH||6-3-177 patrapUrvA For Private and Personal Use Only Page #239 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (223) da, aashcrthN||6-3-178vaahnaat, hAstaH // 7-4-52 aNi annantasya naantysvraadiluk||7-4-53 saMyogAdinaH, AdyAta apatye pratyayaH, nApatyAntAt // 6-1-30 vRddhAdhuni, gargasyApatyaM gArgyastasya yuvA'patyaM gAAyaNaH // 6-1-135 na prAgjitIye svare gotrasya lupa, gargANAM chAtrAH // 2-4-92 taddhitayasvare'nAti Apatyayo luk , gaargiiyaaH||6-1-136 gargabhArgevikA // 6-1--117 yUni lup (vihitasya ) prAgjAtIye svare, pANDAlatimimatANNazca sauvIreSu, cAdAyaniJca, pANTAhRtaH tadapatye lupi pANTAhatiH // 6-1-142 pailAdeH yUnaH lup // 6.-1-68 pIlusAlvAmaMDUkAdvASNa tadapatya / / 6--1--109 dvisvarAdaNaH Ayanika tasya lup , pailaH pitA putrazca, zAlaMki, sAtyaki, sAtyaMkAmi, audanyi, audamedhi, daivasthAni, rANi / / 6--1-116 purumagadhakaliGgasUramasadvisvarAdaNa sarUpAt, dvisvarAditi tasya lupi AMgaH // 6-1--143 prAcyeJo'taulvalyAdeH, yUno lupU // 6-1-31 ata isa apatye, pAnAgAriH // 6-1-54 yatritraH vRddhAt AyanaNa, tallupi pAnAgAriH / / 6-1-138 bA''yanaNAyanimoH yUnaH prAgjitIye svare lup / 6-1-32 bAhAdibhyo gotre itrA, prathamApatyaM gotraM i||[7-4-.70 asvayaMbhuvo'v o,vAhavaH,bAhu, upavAku,caTAku,upabiMdu,kalA,cUDA, balAkA, jaMghA, chagalA, dhruvakA, mUSikA, sumitrA, arjuna, rAma, For Private and Personal Use Only Page #240 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org , Acharya Shri Kailassagarsuri Gyanmandir ( 224 ) " kRSNa, gada, satyaka, zUra, ajIgarta, madhyaMdina, anaDuDU, paMcan, aSTan, indrazarman, udaJca, sunAman ziras // 6--1--33 varmaNo'cakrAt aiMdravarmiH // 3- 2 -- 103 zIrSaH svare taddhite zirasaH, hAstizIrSiH UDulomiH / / 6-1-38 vyAsavaruTasudhAtRniSAdabiMbacaMDAlAdantyasya cAk // 7--4--5 vaH padAntAt prAgaidaut JNiti, vaiyAsakiH // 6--1--47 kuMjAdermAyanyaH, kuMja, bradhna, gaNa, loman, zaTa, zAka, zuMDA, zubhA, skaMdha, shNkh|| 6-1-48 strI bahuSvAyanaJ, kauMjAyanI kaujaaynaaH|| 6-1-53naDAdibhyaH AyanaNa, cara, baka, muMja, vyAja, prANa, nara, dvIpa, kiMkara, kAzyapa, aja, citra, kumAra, loha, staMbha, agra, tRNa, zakaTa, jana, daMDin, brAhmaNa, badara, chAga, laMka, adhvara, bAliza, daMDapa, nADAyanaH / / 6--1--55 haritAdaJaH Ayanana yUni, hAritAyanaH / / 7-4-45 daMDihastinArAyane'ntyAdilak na, dAMDAyanaH // 6-1-57 darbhakRSNAgnizarmaraNazaradvacchunakAdAgrAyaNabrAhmaNavArSagaNyavAziSTabhArgavavAtsye Ayana, dArbhAyaNaH / 6- 1 - 58 jIvantaparvatAdvA / 6-1-59 droNAdvA'patye vidAdervRddhe aba vida kazyapa, vizvAnara, zunaka, dhenu, azva, zaMkha, harita, viSNu, vRddha, pratibodha, rathantara, niSAda, zabara, maThara / / 6-1-42 gargAderyaJ vRddhe, garga, vatsa, vAja, aja, agniveza, zaMkha, anaDuhU, lohita, saMsita, vakra, babhru, maMkSu, manu, taMtu, sUnu, RkSa, kapi, zakala, " " For Private and Personal Use Only Page #241 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (225) abhayajAta, rahogaNa, mudgara, parAzara, sthUra, piMgala, ulUka, bhiSaja, yajJahu, caNaka, culuka, suvarNa, gArye sAdhu gAgyaH / 6-1-126 yatro'zyAparNAntagopavanAdeH astriyAM lupa bahutve, gargAH // 6.1-43 madhubabhrobrAhmaNakauzike yaJ // 6-1-44 kapibodhAdAMgirase // 6-1--45 vataMDAt / / 6-1-46 striyAM lup, vataNDI // 6-1-49 azvAdeH Ayanaya, azva, zaMkha, jana, grISma, vida, puTa, rohiNa, rAma, grIva, kANa, arka, vana, pada, cakra, dhUma, vastra, jaDa, aI, vizAla, giri, dhanya, sumanas , khadira // 6-1-50 zapabharadvAjAdA''treye // 6--1-51 bhargAtrigata // 6-152 AtreyAdbhAra* dvAje // 6-1-60 shivaadernn||6-167 adonadImAnuSInAmnaH, yAmunaH // 6-1--61 RSivRSNyaMdhakakurubhyaH, vAziSTaH gautmH| 6-1-66 saMkhyAsaMbhadrAnmAturmAturca / / 6.-1-51 kanyAtrivaNyAH kanInatrivaNaM ca, kAnInaH // 6-1-63 zRMgAbhyAM (puMstriyoH) bhAradvAje // 6--1-64 vikarNacchagalAdvAtsyAye // 6.-1-69 ditezcaiyaNa vA, mAMDUkeyaH daiteyaH daityaH / 6--1.70 yApatyUGaH, sauparNeyaH / 6-1-71 dvisvarAdanadyAH, dAtteyaH // 6-1-12 ito'nitraH dvisvarAt, nAbheyaH // 6-1--73 zubhrAdibhyaH, gaaNgeyH|| 7-4-21 prAdvAhanasyaiye vAtvAdeH vRddhiH|| 7-4-22 eyasya vA tvAdeH // 7-4--64 akadrUpAMDvoruvarNasyaiye luk // For Private and Personal Use Only Page #242 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 226 ) 7-4-47 eye jihmAzino'ntyAderluk // 6--1--74 zyAmalakSaNAdvAziSThe // 6-1-75 vikarNakuSItakAtkAzyape // 6-1-76 bhruvo bhuva ca / / 6-1-77 kalyANAderin cAntasya ||6-1-78 kulaTAyA vA in|| 6-1-79 caTakANNairaH striyAM tu lup / / 6-1-80 kSudrAbhya eraNU vA, kANeraH / / 6-1-81 godhAyA duSTe NAraca, gaudheraH // 6-1-82 jaNTapaNyAt // 6-1-83 catuSpAdbhaya eyaJ / 6-1-84 gRSTyAdeH / / 7-4-2 kekayamitrayupraleyasya yAderiy ca / / 7.4-30 sAravaikSvAka maitreya bhrauNahatya dhaivatyahiraNmayam // 6-1-85 vADaveyo vRSe // 6-1--86 revatyAderikaNa, ArkagrAhiNaH || 6--1--87 vRddhastriyAH kSepe Nazca, gArgaH gArgiko vA // 6-1-88 bhraaturvyH|| 6-1-89 IyaH svasuzca // 6-1-90 mAtRpitrAderDeyaNIyaNau svasuH / / 6-1-91 zvazurAdyaH // 6-1-92 jAtau rAjJaH / / 7-4-51 ano'ye ye nAdilukU / / 6-1-93 kSatrAdiyaH / 6-1--94 manoryANI SazcAntaH // 6--1--95 mANavaH kutsAyAM // 6-1-- 225 yaskAdergotre pratyayasyAstriyAM lup bahutve, yaskAH yAskyaH / / 6-1-128 bhRgvaMgaraskutsavaziSThagautamAtreH pUrvavat // 6-1--129 prAgbharate bahusvarAditraH gotre prAgvat, kSIrakalaMbhAH // 6-1-130 bopakAdeH / / 6-1-131 tikakitavAdI dvaMdve prAgvat // 6-1-127 kauDinyAgastyayoH kuMDinAgastI ca yajarNolup astriyAM For Private and Personal Use Only Page #243 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 227 ) bahutve / / [ 7-4-53 saMyogAdinaH na luka, ] mAdriNaH // 1-4-59 acarmaNo mano'patye lug, sauSAmaH // 7-4-60 hitanAmno vA'ntyAdiluk / / 7-4-56 ukSNorluk aukSaM // 7-4-57 brahmaNaH, brAhmaM // 1-4-58 jAtI anapatye, brAhmI / 2-1-110 SAdindhRtarAjJo'Ni ano'sya luka, aukSNaH dhArtarAjJaH brahmanaH / / 6-1-95 kulAdInaH / / 6-1 97 yaiyakajAvasamAse vA / / 6-1-99 mahAkulAdvA'JInaJaH // 6-1-98 duSkulAdeyaNa vA / / 6-1-103 suyAmnaH sauvIreSvAyani // 6 -- 1--105 bhaagvittitaarnnbindvaa'ksh| peyAniMdAyAmikaN vA sauvIreSu / / 6-1-106 sauyAmAyaniyAmudAyanivArSyAyaNerIyazca vA, pakSe'N // 6- 9 - 100 kuryAde. rvyaH // 7-4--25 hRdbhagasindhoH dvayorvRddhiH, sauhArdam // 6 - 1- 101 samrAjaH kSatriye JyaH // 6-1-902 senAntakArulakSmaNAdiJ ca / / 6-1-107 tikAderAyaniJ, tika, kitava, bAla, saMjJA, zikhA, saindhava, yamunda, grAmya, kuru, devara, candramas, zubha, gaMga, vareNya, yajJa, nIDa, bhIta, vasu // 6 -1-108 dagukozalakarmAracchAgavRSAyAdiH, dAgavyAyaniH / / 6-1-109 dvisvarAdaNaH, kArttAyaNiH / / 6-1-110 avRddhAddornavA, pAMcAlAyaniH pacAliH / 7-4-46 vAzina Ayanau antyAdiluk na, vAzinAyaniH // 6-1-111 putrAntAt // 6--1-112 carmivarmiMgAreTakArkaTyakAkalaMkA // For Private and Personal Use Only Page #244 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (228) vAkinAcca kazcAnto'ntyasvarAt doH putraantaat||6-1-113 adorAyaniH prAyaH // 6-1-114 rASTrakSatriyAtsarUpAdrAjApatye diraja, vaidehH|| 6-1-115 gAMdhArisAlveyAbhyAM pUrvavat aJ // 6-1-119 pAMDoiyaNa // 6-1-118 dunAdikurvitkozalAdAJ JyaH driH rASTrakSatriyAt, AMbaSThya naiSadhyaH aavntyH|| 6-1-117 sAlvAMzapratyagrathakala kUTAimakA. diza driH|| 6--1-.120 zakAdibhyo dralae // 6-1-121 kuntyavanteH striyAm // 6-1--122 kurorvA lue striyAM (dezaH ) // 6-1-123 dreraNo'pAcyabhargAdaH lupa striyAM // 6-1-34 ajAdibhyo dhenoH ina // 6.-1--35 brAhmaNAdvA dhenoriJ // 6-1-36 bhUyaHsaMbhUyo'mbho'mitaujasaH sluka ca, bhauyiH // 6--1-37 zAlyaMkyaudiSADivADvali // 6-1-39 puna putraduhitunanAnduranantare' // 6-1--40 parastriyAH parazuzvAsAvarye, paarshvH||6-1-56 krossttushlNkolkc,kossttaaynH|6-1-65 Nazca vizravaso vigluk ca vA, vaizravaNaH rAvaNaH // 6-1--132 dyAdestathA dvaMdve bahuSu lup, vRkalohadhvajakuMDIvisAH / 6-1-133 vA'nyena yAdedvaMdve tallupa, aMgavaMgadAkSayaH, AMgetyAdi / 6-1-134 yekeSu SaSThyAstatpuruSe yatrAdervA lup,gAya'sya gAryayorvA kulaM gargakulaM / 6-1-139 drImo vA yani lup , audumbariH, auduMbarAyaNaH / 6--1-140 tridArSAdaNinoH, vaidaH / 6-1-141 For Private and Personal Use Only Page #245 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (229) abrAhmaNAdvA yUno lupa, kAliMgaH // 6-1-142 pailaade| 6-1-143 prAcye'Jo'taulvalyAdeH, paanaagaariH| 7-4-25 jaMgaladhenuvalajasyottarapadastha tu vA vRddhiH, korujAMgalaH kaurujaMgalaH // 7-4-54 gAthividAthikezipaNigaNinAneno luk // 7-3-68 zrumacchamIvacchikhAvacchAlAvadUrNAvadvidabhRdAbhijito gotre'No yatra svArthe, zrImatyaM, dritvAt zrImatAH // 7 4-4 vahInarasyait AdeH vRddhiH Niti, vaihI. naraH // 7-4-9 na asvaMgAdeH prAgaidaut, vyAMgiH, vyaDasvAgatavyavahAravyAyAmAH // 6-2-1 rAgAho rakte, kausumbha // 6-2-2 lAkSArocanAdikam // 6-2-3 zakalakardamAdvA, pakSe'Na // 6.2.4 nIlapItAdakaM // 6-2-5 uditaguro yukte'nde, pauSaM varSa // 2-4-90 tiSyapuSyayorbhANi yaluk // 6-2-6 caMdrayuktAtkAle lup tvaprayukte, pauSI, adya puSyaH // 6-2-7 dvaMdvAdIyaH caMdrayuktAdbhAta, rAdhAnurAdhIyamahaH // 6-2-8 zravaNAzvatthAnAmnyaH, zravaNA raatriH||6-2.9 SaSThyAH samUhe, zaukaM // 6-2-10 bhikSAdeH, gAbhiNaM // 7.4.55 anapatye'Ni neno luk // 6-2-11 kSudrakamAlavakAt senAnAmni // 6.2.12 gotrokSavatsoSTravRddhAjorabhramanuSyarAjarAjanyarAjaputrAdakaJ // 2-4-94 na manuSyarAjamyayorake yalopaH // 6-2-13 kedaaraapnnyshc|| 6-2-14 kavacihastyacittAccekaNa // 6-2-15 dhenorananaH // 6-2-16 For Private and Personal Use Only Page #246 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (230) braahmnnmaannvkvaaddvaadyH|| 6-2-17 gaNikAyA NyaH // 6-2-18 kezAdvA, kaizyaM kaizikaM // 6-2-19 vA'zvAdIyA, pakSe aN // 6-2-20 parkhA ddrvnn||6-2-21 Ino'haH krato / 6-2-22 praSThAdyaH krtau||6-2-23 caraNAddharmavat // 6-2-24 gorathavAtAt trlkttyluulN||6-2-25paashaadeshc lyH||6-2-26 zvAdibhyo'na // 7-4-66 anInAdaTyaho'taH luka, AhUM daaNddN||7-4-11haaH ano na vRddhiH, zvAbhastra / / 6.2.27 khalAdibhyo lin, khalinI khlyaa|| 6-2-28 graamjnbndhugjshaayaattl||6-2-29 puruSAtkRtahitavadhadhikAre caiy||6-230vikaare, mArtikaH // 7-4-63 vA'zmano vikAre'ntyasvarAdilopaH, AzmaH aashmnH||7-4.64crmshunH kozasaMkoce, zauvaH 6-2.31prANyauSadhivRkSebhyo'vayave c||6-2-32taalaaddhnussi aN // 6-2.33 trapujatoH So'ntazca // 6-2-34 zamyAzca laH, zAmIlI // 6-2-35 payodroryaH // 6.2-36 uSTrAdakA / / 6-2-37 umornnaadvaa||6-2.38 eNyA eya, puMso'Na // 6.2-39 kauzeyaM vastrasUtre // 6-2-40 parazavyAd yaluka ca, pArazavaM / / 6-2-41 kaMsIyAJ jyaH yaluk, kAMsyaM / 6-2-42 hemArthAnmAne'Na / / 6-2-43 drorvayaH mAne vikAre // 6-2-44 mAnAt krItavat, zatyaM zatikaM // 6.2-45 hemaadibhyo'ny,rjtuduNbrknnddkaarpaattliishyaamaakaaH|6-2-46 abhakSyAcchAdane vAmaya ,azmamayaM Azma, vikAre'vayave ca For Private and Personal Use Only Page #247 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 231 ) tAlAderna mayaDiti // 6-2-47 zaradarbha kUdItRNasomabalvAt abhakSyAdau // 6-2-48 ekasvarAt // 6-2-49 doraprANinaH, AmramayaM // 6-2-50 goH purISe // 6-2-51 vrIheH puroDAze // 6-2-52 tilayavAdanAmni // 6-2-53 piSTAt // 6-254 nAmni kaH, piSTikA // 6-2-55 hyogo - dohAdIna hIyaMguzcAsya nAmni // 6-2-56apo yaJvA // 6-2-57 lubbahulaM pusspmuule|| 6-2-58 phale lub / 6-2-59 plkssaader||6-2-60 jambvA vA // 6-2-61 na dviradruvayagomayaphalAt pratyayaH, drauvayaM // 6-2-62 pitRmAturvyaDulaM bhrAtari // 6-2-63 pitrorDAmahad pitRmAtuH // 6-2-64 averdugdhe soDhadUsamarISaM // 6-2-65 rASTre'naMgAdibhyaH, zaivaM, kecicAMgaM // 6-2-66 rAjanyAdibhyo'kav rASTre / 6-2-67 vasA // 6-2-68 bhaurikyeSu kAryAdervidhabhaktaM, bhaurikicaikayatacaupayatakANeyavANijakasArasAyana - cAMdrAyaNa yakSAyaNasauvIrAH // 6-2-69 nivAsAdUrabhave itideze nAmni, zakalAyA nivAsaH zAkalaH, adUrabhave'pi zAkala: dezaH // 6-2-70 tadatrAsti, auduMbaro deza: / / 6-2-71 tena nirvRtte ca, kauzAmbI // 6-2-72 nadyA matuH ( nivAsAdau ) jAhnavI / / 6-2-73 madhvAdeH, madhumAn dezaH, sthANuikSuveNuzamI himaiSTakAzaruzuktisutyA veTatakSazilAH // 2-1-94 mAvarNAntopAntApaMcama vargAnmatormo vaH, zarAvatI zamIvAn // For Private and Personal Use Only Page #248 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (232) 2-1-95 nAmni matovo na, ahIvatI / 6-2-74 naDakumudavetasamahiSADDit // 6-2-75 naDazAdAbalaH // 6-2-76 zikhAyAH, shikhaavlH|| 6-2-77 zirISAdikakaNau / / 6-2-78 zarkarAyA ikaNIyANa ca, ikakaNau cAt // 6-2-79 ro'zmAdeH, yUSayUthamInagudadarbhakuTaguhAnagagahvapAman / 6-2-80 prekSAderin, phalakAdhuvakAkSipakAkUpapukadhUkaikkaTamahagartayavASA: // 6-2-81 tRNAdeH sal, nadasA, jnprnnvrnnarnnsH|| 6-2-82 kAzAderilaH // 6-2.83 arIhaNAdarakaNa, khaMDudrughaNakiraNakhadirabhagalaghipatha udNddviirnnbdhirjbbH||6-2-84 supanthyAdeyaH, saMkAzakampIlacUpaaMganAthamRSTizUranAsikAmadArasuraaMsaromanatIrthadazanalagaMDivAH // 6-2-85, sutaMgamAderiba, munivittazukrazvetaarjunabIjakAH ||6-2-86blaadeyH, pulmuulnldllkulvnaani||6-2-87ahraadibhyo'jny|| 6-2-88sakhyAdereyaNa , dtt-agni-bhll-ckr-ashok-viir-roh-kdl-srmaaH| 6-2-89 panthyAderAyanaNa, pakSa-pAka-citra-kuMbha-haMsaka-sarakaaMzuka kuMDAni // 6.2-90 karNAderAyaniJ, arkadrupada-kulizajaitrAH // 6-2-91 utkarAderIyaH, saMkara-saphara-pippala- suvarNaajira-tika-anekapalAza-bhastrA-zAlA-vRkSa-nizAnta-jinAH // 62.92 naDAdeH kIyaH, bilva-vetra-kapota-kuMcA // 2-4-93 bilvakIyAderIyaH taddhitasvare luka, bailvakAH // 6-2-93 kRzAzvAderIyaNa, kRzAzva-ariSTha-romaza-zabala-kUTa-sadRza-dhUma For Private and Personal Use Only Page #249 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (233) dhUmra-ayasa-uras-avinatAH 6-2-94RzyAdeH kaH, nygrodh-shrnivaat-nddh-uttr-baahu-ardu-ashni-aNshvH||6-2-95 varAhAdeH kaNa, nibddh-vidgdh-vibhgn-nimgnaaH||6.296 kumudAderikA, niryAsa-saMkaTa-garta-yavASa-dazA-muni-grAmAH ||6-2-97ashvtthaadettiknn, kumuda-gomaTha-dAza-pAsa kuMda-kuTa-kuMDala-zucikarNAH // 6-2-98 sA'sya paurNamAsI, pauSI paurNamAsyasya pauSaH // 6.2-99 AgrahAyaNyazvatthAdikaNa // 6.2-100 caitrIkAtikIphAlgunIzravaNAdvA, caitrikaH caitraH // 6.2-101 devatA sA'sya, AhetaH jainH|| 6-2-102 piMgAkSIputrAderIyaH // 62-103 zukrAdiyaH // 6-2-104 shtrudraattau|| 6-2-105 aponapAdapAnapAdastu cAtaH, aponatriyaM apAMnaviya 6-2-106 mahendrAdvA tau, pakSe'N // 6-2-107 kasomAyaNa, kAyaM // 6-2-108 dyAvApRthivIzunAsIrAgnI. SomamaruddhavAstoSpatigRhamedhAdIyayau // 6.2-109 vAvRtupitruSasoyaH / 6-2-110 mahArAjaproSThapadAdikaNa / 7-4-28 devatAnAmA tvAdI pUrvottaravRddhiH, AgnAvaiSNavaM // 7-4.29 Ato neMdravaruNasya, AgneMdraM // 6-2-111 kAlAd bhavavat, mAse bhavaM mAso devatA vA maasikN|| 6-2-112 AdezchandasaHpragAthe,paMktirAdicchaMdo'sya paaNktH||6-2-113 yoddhRprayojanAyuddhe,vaidyAdharaM saubhdr||6-2-114 bhAvaghajo'syAM NaH, prapAto'syAM praapaatH||6-2-115 shyainNpaataatailNpaataa| For Private and Personal Use Only Page #250 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 234) 6-2-116 praharaNAt krIDAyAM nnH|| 6.2-117 tadvetya. dhIte, nairuktH|7-4.62 kalApikuthumitatalijAjalilAMgalizikhaMDizilAlisabrahmacAripIThasarpisUkarasadmasuparvaNaH antyasvarAderluk, sauparvAH // 6-2-118 nyAyAderikaNa, nyaas-crcaa-pd-krm-vRtti-gnn-puraann-jyotiss-vsNt-prthm-aathvnnaaH||7-4-48iknnythrvnnH nAntyasvarAdiluk, aathrvnnikH|| 6.2-119 padakalpalakSaNAntakratvAkhyAnAkhyAyikAt, paurvapadikaH saulakSaNikaH mAtRkalpikaH rAjasUyikaH priyaMgukA vAsavadattikaH // 6.2-120 akalpAtsUtrAt // 6-2-121 adharmakSatrisaMsargAgAdvidyAyAH // 6-2-122 yaajnyikothiklokaayiti||6-2-123anubraahmnnaadin||6-2-124 zataSaSTeH patha iktt||6-2-125 padottarapadebhya ikH||6-2126 padakramazikSAmImAMsAsAmno'kaH // 6-2-127 sasarvapUrvAllup // 6-2-128 saMkhyAkAtsUtre, dvAdazakA AhetAH // 6-2-129 proktAt, sudharmaNA proktaM saudharma, tadvetti saudharmaH // 6-2-130 vedenbrAhmaNamatraiva, kaThAH taaNddinH|| 6-2-131 tena cchanne rathe, dvaipaH // 6-2-132 pAMDukaMbalA. dinaH // 6-2-133 dRSTe sAmni nAmni, AgneyaM sAma / 6-2-134 gotrAdaMkavat, aupagavakaM sAma // 6-2-135 vaamdevaadyH||6-2-136 DidvA'Na, auzana auzanasaM vA sAma // 6-2-137 vA jAte dviH DidaNa, zAtabhiSaH zAtabhiSajA, For Private and Personal Use Only Page #251 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (235) dviDive zAtabhaH // 6.2.138 tatrodhRte pAtrebhyaH, zArAva odanaH / / 6-2-139sthaMDilAcchete vrtii||6-2-140 saMskRte bhakSye, bhrASTrAH // 6.2-141 zUlokhAdyaH // 6-2-142 kSIrAdeyaNa // 6.2-143 dadhana ikaNa // 6-2-144 vodazvitaH // 6-2-145 kvacit , apatyAdibhyo'nyatrApyete, cAkSuSaM // 6-3-1 zeSe saMskRtabhakSyAntAdanyasmin // 6-3-2 nadyAdereyaNa, mahI-vArANasI-pura-vana-giri-pAvA-dAH // 6-33 rASTrAdiyaH // 7-4-7 nyagrodhasya kevalasya yaH prAgait, naiyagrodheyaH // 6-3-4 dUrAdetyaH 6-3-5 uttarAdAha / / 6. 3-6 pArAvArAdInaH / 6-3-7 vyastavyatyastAt, pArINaH // 6-3-8 dhuprAgapAgudakpratIco yaH digdeze ||6-3-9graamaa. dInaJ ca // 6-3-10 kanyAdezcaiyakaJ // 6.3.11 kuMDyA. dibhyo yaluka ca // 6-3.12 kulakukSigrIvAcchvA'sya. laMkAre // 6-3-13 dakSiNApazcAtpurasastyaNa // 6.3-14 vahlyUdipardikApizyASTAyanaNa / / 6-3-15raMkoHprANini vaa||6-3-16kvehaamaatrtsstyc||6-3.17nedhruve||6-3-18 niso gate, niSTayaH caMDAlaH // 6-3-19 eSamohyazvaso vA, pakSe tanaH, ikaNa tAdiH // 6-3-20 kaMthAyA ikaNa // 6-321 vAMvakam kNthaayaaH|| 6.3-22 ruupyottrpdaarnnyaannnnH|| 6-3.23 dikpUrvapadAdanAmnaH, paurvshaalH||6-3-24mdraadny // 6-3-25 udaggrAmAdyakRllomnA, yAkRllomaH // 6-3-26 For Private and Personal Use Only Page #252 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (236) goSThI-taikI-ketI-gomatI-zUrasena vAhIka-romaka-paTaucarAt // 6-3-27 zakalAdeyaMjaH,zAkalyasya chAtrAH zAkalAH // 6-3-28 vRddheJaH, dAkSedokSAH // 6-3-29 na dvisvarAt prArabharatAt // 6-3.30 bhavatorikaNIyasau, bhAvatkaH // 6-3-31 parajanarAjJo'kIyaH // 6-3-32 dorIyaH, tdiiyH|| 6-3-33 uSNAdibhyaH kAlAt // 6-3-34 vyAdibhyo NikekaNI, taatkaalikH|| 6-3.35kAzyAdeH, cedi-acyutahiraNya-karaNa-sindhumitra-dAsagrAma-gauvAzana-tAraMgi-devarAjAH // 6-3-36 vAhIkeSu grAmAt // 6-3-37 vozInareSu // 6-338vRjimadrAda dezAtkaH ||7-4-15amdrsy dizaH uttaravRddhiH // 6-3-39 uvarNAdikaNa dezAt // 7-4.71 RvoMvarNadosisusazazvadakasmAtta ikasyeto luk, naipaadkrssukH|| 6-3-40 doreva praacH|| 7-4-17 prAggrAmANAM dizA parAdervRddhiH // 7-4-2 devikAziMzapAdIrghasatrazreyasastatprAptAvAH, pUrvadAvikaH // 6.2-41 Ito'kan, kAkandakaH / / 6-3-42 ropAntyAt, pATaliputrakaH // 6-3-43 prasthapuravahAntayopAntyadhanvArthAt // 6-3-44 rASTrebhyaH do // 7.4 15 susAAdrASTrasya uttaravRddhiH, supAMcAlaka: // 6-3.45 bahuviSayebhyaH, aaNgkH||6-3 46 dhUmAdeH, arjunasthalI-rAjagRha-madrakula-tryAhAva-garbha-vajye-videha-mAThara-ghoSa-vaNiya-dvIpa-aruNa-ujjayinI-sAketAH // 6-3-47 sauvIreSu kUlAt For Private and Personal Use Only Page #253 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (237) // 6-3-48 samudrAnnAvoH // 6-3-49 nagarAtkutsAdAkSye / 6-3-50 kcchaagnivktrvtottrpdaat / 6-3-51 araNyAtpathinyAyAdhyAyebhanaravihAre // 6-3-52 gomaye vAraNyAdakaJ // 6-3-55 kuruyugaMdharAdvA // 6-3-44 sAlvAdgoyavAgvapattau // 6.3-55 kacchAdernenusthe, kacchasindhu-varNa-kaMboja-sAlva-kuru-kazmIra-anUpa-raMgu-gaMdhAra-sindhvantaH 6-3-56 kopAntyAccAN // 6-3-57 gtottrpdaadiiyH, shvaavidgiiyH|| 6-3-58- kaTapUrvAtprAcaH // 6-3-59 kkhopaantyknthaapldngrgraamhdottrpdaado||6-3-60 parvatAt // 6-3-61 anare vA // 6-3-62 parNakRkaNAdvAradvAjAt // 6-3-63 gahAdibhyaH / 6-3-64 pRthiviimdhyaanmdhymshcaasy||6-3-65nivaasaaccrnne'nn,pRthviimdhyN nivAso'sya maadhymH|| 6-3-66 veNukAdibhya IyaNa // 6-3-67 vA yuSmadasmadojInI yuSmAkAsmAko cAsyaikatve tu tavakamamakaM // 63-68 dvIpAdanusamudraM NyaH // 6-3-69 ardhAdyaH // 6-3-70 spuurvaadiknn||6-3-71dikpuurvaattii|| 6-3-71 grAmarASTrAMzAdaNikaNau // 6-3-73 parAvarAdhamottamAderyaH ardhAt / 6-3-74 amo'ntAvodhasaH, antamaH // 6-3-75 pshcaadaacNtaagraadimH||65-76 mdhyaanmH||6-3. 76 madhya utkarSApakarSayoraH // 6-3-78 adhyAtmAdibhya ikaNa // 6-3-79 samAnapUrvalokottarapadAt // 6-3-80 For Private and Personal Use Only Page #254 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (238) varSAkAlebhyaH, vArSikaH mAsikaH // 7-4-14 aMzAhatoH uttaravRddhiH, pUrvavArSikaH // 6.3-81 zaradaH zrAddha karmaNi // 6-3-82 navA rogAtape // 6-3.83 nizApradoSAt // 6-3-84 zvasastAdiH, zauvastAdikaH // 7.4.6 dvArAdeH yavaH prAgaidaut, svr-svr-shvs-shvn-sv-svaadhyaay-svgraamaaH||6-3. 85 ciraparutparArestnaH // 6-3-86 puro naH, purANaM puraatnN|| 6.3-87 pUrvANAparANAttanaT vA // 6-3-88 sAyaMciraMprANeprage'vyayAt // 6-3-89 bhartusaMdhyAderaNa, aamaavaasyH||6-3-90 saMvatsarAt phalaparvaNoH // 6-3-91 hemantAdvA taluk c||6-3.92 prAvRSa eNyaH, kvipi NatvAya / 6-3-93 sthAmAjinAntAllupa, azvathAmA // 6.3.94 tatra kRtalabdhakrItasaMbhrUte, sonaH, aNeyaNAdayaH // 6-3-95 kuzale tatra, mAthuraH // 6-3-96 patho'kaH // 6-3-97 ko'zmAdeH // 6-3-98 jAte, bAhIkaH pauMsnaH // 6-3-99 prAvRSaH ikaH // 7-4-13proSThabhadrAjjAte padasya vRddhiGgiti, prosstthpaadH|| 6-3.100 nAmni zarado'kaJ // 6-3-101 sindhvapakarAtkANau // 6-3-102 pUrvANAparAhaNAmUlapradoSAvaskarAdakaH // 6.3-103 pathaH panth ca // 6-3-104 azca vA'mAvAsyAyAH // 6-3-105 zraviSThASADhAdIyaNa ca // 6-3-106 phalgunyASTaH // 6-3-107 bahulAnurAdhApuSyArthapunarvasuhastavizAkhAsvAte p, bahu For Private and Personal Use Only Page #255 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (239) laH anurAdhaH // 6-3-108 citrArevatIrohiNyAH striyAM // 6-3-109 bahulamanyebhyaH // 6-3-110 sthAnAntagozAlakharazAlAt // 6-3-111 vatsazAlAdvA lupa, pakSe'Na nAmni // 6-3-112 sodaryasamAnodayoM jAte // 6-3-113 kAlAddeye RNe, mAsikaM // 6.3-114 kalApyazvatthayavabusomAvyAsaiSamaso'kaH ( upalakSitaH ) // 6-3-115 grISmAvarasamAdakaJ // 6-3-115 saMvatsarAgrahAyaNyA ikaNa ca RNe // 6-3-117 sAdhupuSyatpacyamAne, tatra hemante sAdhu puSyati pacyate vA haimanaM // 6-3-118 upte, zAradA yavAH / / 6-3-119 AzvayujyA ak||6-3-120griissmvsNtaadvaa|| 6-3-121 vyAharati mRge tatra kAlAt, prAdoSika: prAdoSo vA zRgAlaH6-3-122jayini ca kaalaat||6-3-123bhve,maathur: ||6-3-124digaadidehaashaadyH, dizyaH mUrdhanyaH, varga-gaNa-medhA nyaay-rhs-aadi-mukh-jghn-vNshaaH||6-3-125naamnyudkaat, udakyA rajasvalA // 6-3-126 madhyAddinaNNeyA mo'ntazca, mdhymiiyH||6-3-127 jihvaamuulaaNguleshcyH|| 6-3-128 vargAntAt // 6-3-129 Inayo cAzabde, bhrtvryH|| 6-3.130 dRtikukSikalazivastyaharayaNa // 6-3-131 AsteyaM ( asRjH)||6-3-132 grIvAto'Na ca // 6-3. 133 caturmAsAnnAmni, cAturmAsI // 6-3-134 yajJe JyaH / / 6-3-135 gNbhiirpNcjnbhirdevaat|| 7-4-65 prAyo'vya For Private and Personal Use Only Page #256 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (240) yasya apadAntyasvarAderluk, bAhyaH // 3-3-136 parimukhAderavyayIbhAvAt, parihanu-paryoSTha-pariratha-upasIra-anupada-anupatha anugaMgAH // 6-3-137 aMtaHpUrvAdikaNa, AntargehikaH // 6-3-138 paryanogrAmAt // 6-3-139 upAjjAnunIvika t prAyeNa // 6-3-140 ruuddhaavNtHpuraadikH|| 6.3-141 karNalalATAt kal // 6-3-142 tasya vyAkhyAne ca graMthAt bhave // 6-3-143 prAyo bahusvarAdikaNa bhave graMthe ca / / 6-3-144 RgRdvisvarayAgebhyaH // 6-3-145 RSeradhyAye prAyaH // 6-3-146 puroddaashpauraaddaashaadikekttau|| 6-3147 chaMdaso yaH // 6-3-148 zikSAdezvANa, chAMdasaH // 6-3-149 tata Agate, mAthuraH daityaH grAmINaH nAdeyaH / / 6-3-150 vidyAyonisaMbaMdhAdakaJ, AntevAsikaM // 6.3. 151 pituryo vA, paitRkaM // 6-3-152 Rta ikaNa, mAtRkaM // 6-3-153 AyasthAnAt, saughnaH // 6.3-154 zuDikAderaNa, udapAna-udaka-tIrtha-paNe-tRNAni ||6-3-155gotraadNkvt||6-3-156nuhetubhyo rUpyamayaTau vA, devadattamayaM pAparUpyaM // 6-3-157 prabhavati, daard| sindhuH // // 6-3-158 vaidduuryH||6-3-159 tyadAdermayaT // 6-3-160 tasyedaM, bhAnavIyaH, aNAdiH // 7-4-56 ukSNo luk, anapatye'pi, aukSaM // 7-4-57 brahmaNaH // 7-4-58jAto, brAhmI,6-3.161 halasIrAdikaNa // 6-3-162 samidha AdhAne TenyaNa // 6-3.. For Private and Personal Use Only Page #257 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (241) 163 vivAhe dvaMdvAdakal, atribharadvAjikA // 6.3-164 adevAsurAdibhyo vaire, ahinkulikaa||6-3-165 naTAnnRtte vyaH // 7-4-8 nyaMko yaH prAgait Niti // 6-3-166 chaMdogaukthikayAjJikabavacAcca dharmAmnAyasaMghe // 6-3. 167 AtharvaNikAdANikaluk ca // 6-3-168 caraNAdakaJ, kAThakAH // 6-3-169 gotrAdadaMDamANavaziSye, gArgakaM // 6-3.170 raivatikAderISaH, raivatika-gauragrIvi-kSamadhRtayaH / / 6-3-171 kaupiMjalahAstipadAdaN // 6-3-172 saMghaghoSAMkalakSaNe'JyanijaH aNa, vaidaH // 6-3-173 zAkalAdakaJ ca // 6-3-174 gRhe'gnIdho raNa dhazca // 6-3-179 vAhyapathyupakaraNe eva vAhanAtpratyayaH // 6-3-180 vasturizcAdiH, sAMvahitraM // 6.3-181 tena prokta khyAte // 6.3-182maudaadibhyH||6-3-183 kaThAdibhyo vede lup|| 6-3-184 tittirivaratantukhaDikokhAdIyaN // 6-3-285 chagalino yin // 6-3-186 zaunakAdibhyo Nin , vaajsney-skNdh-devdrsh-ktth-shaatth-hridr-pliNg-kml-bhaarunnyH|| 6-3-187 purANe kalpe, piMgIkalpaH // 6-3-188 kAzyapakozikAdvedavacca, dharmAdau // 6-3-189 zilAlipArAzayanniTabhikSusUtre // 6-3-190 kRzAzvakarmandAdin / 6-3-191 upajJAte, haimIyaM // 6-3.192 kRte, siddhasenIyaH ||6-3-193naamni mkssikaadibhyH||6-3-194kulaalaaderk, bhikSusUtre " haimIyaM / / 6.26.3.194kula For Private and Personal Use Only Page #258 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (242) varuTa-niSAda-caMDAla-senA-vadhU-bhadra-ruravaH // 6-3-195 sarvacarmaNa Inenanau // 6-3-196 uraso yANA / / 6-3-197 chaMdasyaH // 6.3-198 amo'dhikRtya graMthe, bhadrAmadhikRtya graMtho bhAdraH // 6.3-199 jyotiss|| 6-3-200 zizukrandAdibhya IyaH // 6.3-201 dvaMdvAtprAyaH, dravyaparyAyIyaM // 6-3-102 abhiniSkrAmati dvAre amaH, nadImabhiniSkAmati nAdeyaM dvAraM // 6-3-203 gacchati pathi dUte // 6-3-204 bhajati // 6-3-205 mahArAjAdikaNa / / 6-3-206 acittAdadezakAlAt // 6-3-207 vAsudevArjunAdakaH // 6-3-208 gotrakSatriyebhyo'kaJ prAyaH // 6-3-209 sarUpAd dreH sarvarASTravat , vAjyaM vAyo ghRjInvA bhajati vRjikaH // 6-3-210 Tastulyadizi, saudAminI // 6-3-213 senivAsAdasya, rASTra nivAso'sya rASTreyaH // 6-3-214 AbhijanAt (puurvbaaNdhvaanaamyN)|| 6-3-215 shnnddikaadeyaiH|| 6-3-216sindhvAderaJ ||6-3-217slaaturaadiiye // 6-3-218 tUdIvarmatyA eyaNa // 6-3-219 girerIyo'strAjIve // 6-4-1 ikaNa // 6-4-2 tena jitajayahi vytkhntsu||6-4-3 saMskRte // 6-4-4 kulatthakopAntyAdaNa, kavargopAntyadapIti // 6-4.5 saMsRSTe // 6-4-6 lavaNAdaH // 6-4-7 cUrNamudgAbhyAminaNau // 6-4-8 vyaMjanebhya upAsakte, tailikaM // 6-4-9 tarati // 6-4-10 For Private and Personal Use Only Page #259 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 243 ) naudvisvraadikH|| 6-4-11 carati // 6-4-12parpAderikaT, azva-azvattha-ratha-vyAlAH // 6-4-13 padika: / / 6-4-14 zvagaNAdvA, pakSe ikaTU / / 7-4- 10zvAderiti na prAgaurvAt, vAgaNikaH / / 6-4-15 vetanAderjIvati, dhanus-daMDa-jAla- veza-bhUti zayyAzakti-pAda-vAlAH // 6-4- 16vyastAcca krayavikrayAdikaH // 6-4 17 vasnAt // 6-4-18 AyudhAdIyA // 6-4-19 vAtAdInaJ, Jo'puMstvAya / / 6-4-20 nivRtte'kSadyUtAdeH, jaMghAprahAra- pAdasveda - gatAgata- yAta upaghAtaH / / 6-4-21 bhA vAdimaH, pAkimaM / 6-4-22 yAcitApamityAt kaN // 6-4-23 haratyutsaMgAdeH, autruSikaH / / 6-4-24 bhastrAderikaT, bharaTa bharaNa- aMgabhArA: / / 6-4-25 vivadhavIvadhAdvA, pakSe ika / / 6-4-26 kuTilikAyA aNU ||6-4-27ojHsho'mbhso vartate / / 6-4-28 taM pratyanorlo me pakUlAt, prAtilomikaH / / 6-4-29 parermukhapArzvIt // 6-4-30 rakSaduJchatoH // 6-4-31 pakSimatsyamRgArthAd ghnati // 6-4-32 paripathAttiSThati ca / / 6-4-33 paripathAt // 6-4-34 avRddhegRhNati garthe, na vRddheH // 6-4-35 kusIdAdikaT // 6-4-36 dazaikAdazAdikaca, ikada, ato'dantaH, yadvA nipaatnmbaadhkN|| 6-4-37artha-pada-padottarapada-lalAbha-pratikaMThAt, pAdikaH / na ga / / 6-4-38 paradArAdibhyo gacchati ikaNa / / 6-4-39 pratipathAdikazca / / 6-4-40 mAthotta For Private and Personal Use Only Page #260 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (244) 45zAvate // 1 dhamAdhama rapadapadavyAnaMdAddhAvati, dAMDamAthikaH ||6-4-41pshcaatynu. padAt // 6-4-42 susnAtAdibhyaH pRcchati // 6-4-43 prabhUtAdibhyo bruvati // 6-4-44 mAzabda ityAdibhyaH / 6-4-45 shaabdikdaariklaalaattikkaukkuttik||6-4-46 samUhArthAt samavete // 6-4-47 parSado NyaH // 6-4-48 senAyA vA // 6-4-49 dharmAdharmAccarati // 6-4-50 SaSTyA dharye, ApaNasya dharmya aapnnikH||6-4-51Rnnraadernn, mhissii-prjaapti-pressikaa-purohit-anucaarkaaH|| 6-4-52 vibhAjayitRvizasiturNIDluk ca, vaibhAjitraM vaizastraM // 6-4-53 avkrye|| 6-4-54 tadasya pnnyN||6-4-55kishraaderikn, tagara usIra-haridrA-guggulavaH // 6-4-56zalAluno vA / / 6-4.57 zilpaM 6-4-58 maDDukajhajharAdvA'Na // 6-4-59 zIlaM, paruSavacanazIlaH pAruSikaH // 6-4-60 aGasthAcchanAderA, AvasthaH (aG) tapaH-kamen-zikSA-bhikSAtitikSA-kRSi-satya-anRtAni // 6-4-61 tuussnniikH||6-4-62 praharaNaM, AsikaH // 6-4-63 parazvadhAdvA'N // 6-4-64 zaktiyaSTeSTIkaNa / / 6-4-65 veSTyAdibhyaH, pakSe ikaNa // 6-4-66 nAstikAstikadaiSTikaM, nAsti mtirsy||6-4-67 vRtto'papATho'nuyoge, ekamanyadapapATho vRttamasyAnuyoge (parIkSAyAM) ekAnyikaH // 6-4.68 bahusvarapUrvodikaH, ekAdazAnyikaH // 6-4-69 bhakSyaM hitmsmai|| 6-4-70 niyuktaM For Private and Personal Use Only Page #261 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 245 ) dIyate, tadasmai // 6-4-71 zrANAmAMsaudanAdiko vA // 6-4-72 bhaktaudanAdvA'Nikad // 6-4-73 navayajJAdayo'sminvartante // 6-4-74 tatra niyukte // 6-4-75 agArAntAdika: / / 6-4-76 adezakAlAdadhyAyini, zmazAne'dhyAyI zmAzAnikaH / / 6-4-77 nikaTAdiSu vasati, naikaTikaH // 6-4-78 satIrthyaH, tIrtha guruH / 6-4-79 prastArasaMsthAnatadantakaThinAntebhyo vyavaharati / / 6-4-80 saMkhyAdezcA''rhadalucaH, dvaicandrAyaNikaH caH kevalArthaH // 6-4-81 godAnAdInAM brahmacarye, godAnasya brahmacaryaM gaudAnikaH // 6-4-82 candrAyaNaM ca carati // 6-4.83 devatratAdIn Din carati // 6-4-84 DakacASTAcatvAriMzataM varSANAM, cAhin / / 6-4-85 cAturmAsyaM tau yaluk ca cAturmAsyAni carati cAturmAsI cAturmAsikaH // 6-4-86 kozayojanapUrvAcchatAyojanAcAbhigamA // 6-4-87 tadyAtyebhyaH star yAti zazatikaH / / 6-4-88 patha ikaT yAti, dvaipathikaH / samAsAnte'pi / / 6-4-89 nityaM Na paMthazca / / 6-4-90 zaMkUttarakAntArAjavArIsthalajaMgalAdestenAhRte ca, zaMkupathenAhRto yAti vA zAMkupathikaH // 6-4-91 sthalAdermadhukamarice'N pathaH // 6-4-92 turAyaNapArAyaNaM yajamAnAdhIyAne, turAyaNaM yajati taurAyaNikaH // 6-4-93 saMzayaM prApte jJeye / / 6-4-94 tasmai yogAdeH zakte // 6-4-95 yoga " For Private and Personal Use Only Page #262 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 246 ) , karmabhyAM yokau // 6-4-96 yajJAnAM dakSiNAyAM // 6-4-97 teSu deye // 6-4-98 kAle kArye ca bhavavat / / 6-4-99 vyuSTAdiSvaNa deye kArye ca nitya ( viSuvat ) tIrtha saMgrAmasaMghAta pravAsa - upavAsAH // 6-4-100 yathAkathAcANNaH // 6-4-101 tena hastAdyaH deye kArye ca / 6-4-102 zobhamAne ika // 6-4-103 karmaveSAyaH // 6-4-104 kAlAtparijayya - labhya - kArya sukare // 6-4-105 nivRtte, AhnikaM / / 6-4-106 taM bhAvibhUte, mAsaM bhAvI mAsikaH // 6-4-107 tasmai bhRtA 1 dhISTe 2 ca vetanakrItaH 1 vyApAritaH 2 mAsikaH karmakaraH // 7-4-108 saMkhyAdhikAbhyAM varSasyAbhAvini taddhita uttaravRddhiH, dvivArSikaH // 6-4-108 SaNmAsAdavayasi Nyeka bhAvibhUte bhRtAdhISTe nivRtte ca // 6-4-109 samAyA InaH pUrvavat / 6-4-110 rAjyahaH saMvatsarAcca dvigorvA dvisAMvatsarika / / 7-4-19 mAnasaMvatsarasyAzANakulijasyAnAmni saMkhyAdhikAbhyAM uttarapadavRddhiH / / 6-4-111 varSAdazca vA dvivarSa dvivArSikaH dvivarSINaH, bhAvini dvaivarSikaH / / 6-4-112 prANini bhUte, varSAt // 6-4-113 mAsAdvayasi yaH, dvimaasyH|| 6-4-114 inazca, mAsInaH maasyH|| 6-4-115 SaNmAsAdyayaNikaNa / / 6-4-116 so'sya brahmacaryatadvatoH / / 6-4-117 prayojanaM, jainamahikaM // 6-4-118 ekAgArAccAre // 6-4-119 cUDAdibhyo'Na, cauDaM zrAddhaM // 6-4-120 For Private and Personal Use Only Page #263 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (247) vizAkhASADhAnmanthadaMDe // 6.4-121 utthApanAderIyaH, anuprvcn-upsthaapn-anuvdn-anupaanaani||6-4-122vishiruhi-pdi-puuri-smaapernaat sapUrvapadAt, zrutasamApanIyam / / 6.4-123 svargasvastivAcanAdibhyo yalupI prayojanaM, yazasyaM zAntivAcanaM / / 6-4-124 smyaatpraaptH|| 6-4-125 RtvAdibhyo'Na, RtuH praapto'syaaH||6-4-126kaalaadyH|| 6-4-127 dIrghaH cetkAlaH ikaN // 6-4-128 AkAlikamikazcAyante ikaNa,samAnakAlAvAdyantAvasyAkAliko'nadhyAyaH // 6-4-129 triNshdvishterddko'sNjnyaayaamaahdrthe||6-4-130 saMkhyADatezcAzattiSTaH kaH Ahedartha krItAdau, dvikaM katika yAvatkaM bahukaM adhyardhakaM ardhapaMcamakaM // 1.1-39 Datyatu saMkhyAvata // 1-1-40 bahugaNaM bhede / / 1-1-41 ksmaase'dhyrdhH|| 1-1-42 ardhapUrvapadaH puurnnH|| 6-4-131 zatAkevalAdatasminyeko ( bhinnazcet ) zatyaM zatikaM zatakaM stotraM / 6-4-132 vA'torikaH, yAvatikaM // 6-4-133 kArSApaNAdikaTa pratizcAsya vA, pratikaM // 6-4-134 ardhAt palakaMsakarSAt ikaT // 6-4-135 kaMsArdhAt, kIsake // 6-4-136 sahastrazatamAnAdaN // 6-4-137 zUdviA'J, pakSe iknn||6-4-138 vasanAt a||6-4-139viNshtikaat a|| 6-4-140 dvigorInaH, dviviNshtiinH||6-4-141 anAmanyadviH lup dvigoH ataH, dvikaMsaM / 6-4-142 navA'Na: For Private and Personal Use Only Page #264 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (248) dvigoH plupa, dvizatamAnaH dvizAtamAnaH // 6-4143 suvarNakArSApaNAt dvigorvA plupa, pakSe ikaNa // 6-4-144 dvitribahorniSkavistAt dvigovaa|| 6-4-145 shtaadhH||6-4-146 zANAt vA yH|| 6.4-147 dvivyAdeo'Na vA zANAt , pakSe ikaNo lup||6-4-148 paNapAdamASAdyaH, dvipnnyN|| 6-4-149 khArIkAkiNIbhyaH kaca, dvikhArIkaM khArIkaM // 6-4-150 mUlyaiH krIte, prAsthikaM dvikaM zatyaM // 6-4-151 tasya vApe (kSetre ) // 64-152 vAtapittaleTamasanipAtAcchamanakopane // 6-4-153 hetau saMyogotpAte, zatasya hetuH saMyogaH zatyaM // 6-4-154 putrAdheyau // 6-4-155 dvisvarabrahmavarcasAdyo'saMkhyAparimANAzcAdeH, dhanasya hetuH utpAto dhanyaH // 6-4-156 pRthivIsarvabhUmerIzajJAtayozcAJ , saMyogotpAte'pi // 7-4-27 anuzatikAdInAmubhayavRddhiH, anuhodd-anusNvtsr-adhenu-adhidev--ihlok-prlok--srvloksrvpuruss--srvbhuumi-pryog--abhigm-prstrii-udkshuddh-cturvidyaaH|| 6-4-157 lokasarvalokAjJAte // 6-4-158 tadatrAsmai vA vRddhayAyalAbhopadA( laMcA )zuklaM deyaM, paMcakaM zataM ||6-4-159puurnnaardhaadikaa vRddhyaadau||6-4-160 bhaagaadheko| 6-4-161 taM pacati droNAdvA'J, pakSe ikaNa // 6-4-162 saMbhavadavaharatozca (antireketrdhaarnnyoH)|| 6-4-163 pAnAcitADhakAdIno vA pacatyAdau // 6-4-164 dvigorI. For Private and Personal Use Only Page #265 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 249 ) nekau vA // 6-4-165 kulijAdvA lup ca dvigo: inekaTikaNlupaH / / 6-4-166 vaMzAderbhArAddharadvahadAvahatsu // 6-4-167 dravyavasnAtkekaM // 6-4-168 so'sya bhRtivasnAMza, paMcakaH / / 6-4-169 mAnaM, droNikaH / / 6-4-170 jIvitasya san ( na lup), dve SaSTI jIvitamAnamasya dviSASTikaH SaSTikaH // 6-4-171 saMkhyAyAH saMghasUtrapAThe, paMcakaH // 6-4-172 nAmni, paMcakAH zakunayaH / / 6-4-173 viMzatyAdayaH // 6-4-174 zacAtvAriMzaM // 6-4-175 paMcavarge vA / / 6-4-176 stome DaTU, viMzaH // 6-4-177 tamarhati, vaiSikaH / / 6-4-178 daMDAderyaH // 6-4-179 yajJAdiyaH // 6-4-180 pAtrAttau // 6-4-181 dakSiNAkaDaMgarasthAlIbilAdIyayau // 6-4-182 chedAdernityaM, chaidikaH, bheda-drohanarta - krss-pryog-prekssnn-sNprshnaaH|| 6-4-183 virAgAdviraMga || 6-4-184 zIrSacchedAdyo vaa|| 6-4-185 zAlIna kaupInAvijInaM // 7-1-1 yaH // 7- 1-2 vahati rathayugaprAsaMgAt, dvigoriti lubvAraNAya / / 7-1-3 dhuro yaiyan / / 2-1-65 na ghi taddhite varnAmino dIrghaH, dhuryaH // 7-1-4 vAmAdyAderInaH, sarvadhurINaH, dhurINa ityapi // 7-1-5 akAdeH // 7-1-6 halasIrAdikaNa // 7-1-7 zakaTAdaN, netyapi / 7-1-8 vidhyatyananyena, padyAH zarkarAH / 7- 1 9 dhanagaNAllabdhari // 7- 1-10 NonnAt // 7-1-11 hRdya-padya tulya mUlya vazya For Private and Personal Use Only -- Page #266 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 250 ) pathya- vayasya- dhenuSyA-gArhapatya janya-dharmyaM yathAsvArtha // 71-12 nauviSeNa tAryavadhye // 7-1-13 nyAyArthAdanapete // 7- 1-14 matamadasya karaNe / / 7-1 15 tatra sAdhau, zaraNyaH // 7- 1-16 pathyatithivasatisvapatereyaNa / / 7-1-17 bhaktANNaH // 7-1-18 parSado NyaNA / / 7-1- 19 sarvajanApaNyenatrau / / 7-1-20 pratijanAderInaJ, vizvajana - mahAjana- idaMyugaparayuga-parakulAni // 7-1-21 kathAderikaNa, vitaMDA janavAdavRtti-saMgraha-guNa-gaNa-veNu-mAMsa-grAma-upavAsAH // 7-2-22 devatAntAttadarthe, devadevatyaM // 7-2-23 pAdAyai / / 7-2-24nnyo'titheH||7-1-25saadeshcaa''tdH adhikAraH / / 7-1-26 halasya karSe / / 7-1-27 sItayA saMgate / / 7-1-28 IyaH AtadaH / / 7-1-29 haviranna bhedApUpAderyo vA idamAdau tNddul-odn-pRthuk-kttkshktt-yuup-ruup-diipaaH|| 7-1-30 uvarNayugAderyaH, havis-aSTakAbarhisa - medhA - kUpa - akSara-asura - khara- viSa-dara- gAvaH / / 7-1-31nAbhe bhU cAdehAMzAt // 7-1-32 n codhasaH // 7-1-33 zuno vazvot zUnyaM zunyaM // 7-1-34 kaMbalAnnAmni // 7-1-35 tasmai hitaM / / 7-1-36 na rAjAcAryabrAhmaNavRSNaH // 7-1-37 prANyaMgarathakhalatilayavavRSabrahmamASAdyaH // 7-1-38 avyajAt dhyap / / 7-1-39 caraka mANavAdIna / / 7-1-40 bhogottarapadAtmabhyAmInaH, AcArya bhogInaH / / 2-3-96 kSumnAdInAM na NaH, tRpnu AcAryAnI AcArya bhogIna- sarvanAman - For Private and Personal Use Only Page #267 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 251 ) narttana- naTa--nada-nagara-- niveza- agni--anUpa-naMdana-gahana- khyAtAH / / 7- 4-48 ine'dhvAtmanoH na nAdilaka AtmanInaH // 7-1-41 paMcasarvavizvAjjanAtkarmadhAraye, sarvajananiH || 7-1-42 mahatsarvAdikaN, sArvajanikaH / / 7-1-43 sarvApaNo vA sArvaH // 7-1-44 pariNAmini tadarthe, AmikSyaM AmikSayaM dadhi / / 7-1-45 carmaNyaJ, vArddhaM // 7-1-46 RSabhopAnahAs JyaH / / 7-1-47 chadirbalereyaNa / 7-1-48 parikhA'sya syAt saMbhAvyA, pArikheyyaH iSTakAH / / 7-1-49 atra ca, pArikheyI bhuumiH|| 7-1-50 tat, prAkArIyA iSTakAH // 7-1-55 bhAve tvatala, zabdapravRttinimitte, jAtiguNAjjAtiguNe, samAsakRttaddhitAttu saMbaMdhe, pRthagbhUtasya bhAvaH pRthaktraM, saMjJAsaMjJisaMbaMdho vA / / 2 4 100 tve yApo hrasvo bahulaM, ajatvaM // 7-1-56 prAktvAdagaDulAdeH tvatalau, gaDulAdapi // 7-1-57 nastatpuruSAdabudhAdeH, catura-saMgata-lavaNa-vaDa- kata-rasa-lasayathA-tathA-kSetrajJa-saMvAdi-saMbhASin zIrSaghAtin- purastha- kApuruSAH / / aSTavatreti vikalpeneti cApare // 7-1-58 pRthvA -- deriman vA // 7-4-39 pRthumRdubhRzakRzadRDhaparivRDhasya Rto raH imani NISTheyassu ca / / 7-4-43 trantyasvarAdeH imani NISTheyassu ca luk, prathimA pRthutA pArthavaM // 7-4-44 naikasvarasya antyAdika imani NISTheyasau ca sragimA / / 7-4-41 bhUrluk caivarNasya (bhuva UtU ) bhUmA / 7-4-38 priyasthira For Private and Personal Use Only * Page #268 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (252) sphirorugurubahulatRpradIrghavRddhavRndArakasyemani ca prAsthAsphAgharagarabahanapradAghavarSavRnda, NISTheyasau ca , nemani sphiraH Nau prAdyA neti // 7--4-.42 sthUladUrayuvahasvakSiprakSudrasyAntasthAdeH ( luka ) guNazca nAminaH ipaNISThayasau, paTu-mahitanu-laghu-bahu-sAdhu-uru-khaMDa-caMDa-akiMcana-bAla-hoDa-pAka-vatsamanda-svAdu-Rju vRss-kttu-mht-annu-caaru-vkr-kaalaaH|| 7-1.59 varNadRDhAdibhyaSTayaNa ca vA, zuklimA zauklyaM, tvatalau / ckr-shukr-aamr-taamr--aml-lvnn-shiit-ussnn-tRssnnaa-jdd-bdhirmuuk-murkh-pNddit-mdhur-vishaard-sNmtyH||7-1-60ptiraajaantgunnaaNgraajaadibhyH karmaNi ca, bhAve'pi, AdhipatyaM, kvibraahmnn-caur-dhuurt--aaraadhy-anRshNs-kushl-cpl-nipunn-pishunsvsth-viphl-purohit-suutk-baal-mNdaaH||7-4-23 natraH kSetrajJezvarakuzalacapalanipuNazuceH AdebRddhiH najo vA, aashocy|| 7-1-61arhatastont ca. ArhantyaM // 7-1-62 shaayaadvaa|| 7-1-63 skhivnnigduutaadhH|| 7-1.64 stenAnnaluk ca // 7-1-65 kapijJAtereyaNa // 7-1-66 prANijAtidhayo'rthAda, AzvaM // 7-1-67 yuvAderaNa , aja-sthavira shrmnnsuhRv-anRshNs-nipunn-kssetrjny-hotR-bhrtR-sussttu-krtR--mithun-shskitvaaH|| 7-1-68 haaynaantaat||7-1-69 vRvarNAlladhvAde bhAve karmaNyaNtvatalaH, vyavadhAne, zaucaM // 7-1-70 puruSahRdayAdasamAse // 7.1-71 zrotriyAghaluka ca, zrautraM / For Private and Personal Use Only Page #269 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (253) 7-1-72yopAntyAd gurUpauttamA(yAdInAmantyaM) dasuprakhyAdakA, rAmaNIyakaM // 7-1-73 caurAdeH, tvatalAvapi, dhUte-yuvan-mano-bahula-medhAvin-kalyANa-kulaputra-vRddha-avazyAni / 7-4-60 yUno'ke antyAdiluk, yauvakaH // 7-1-74 dvandvAllit , vaitrikaa|| 7-1-75 gotracaraNAcchlAghA'tyAkAra(nyatkAra) prAptyavagame, gArgikayA zlAghate nyatkaroti gA. rgikAmadhigatavAn jJAtavAnvA // 7-1-76 hotrAbhya IyaH, ne. STrIyaM // 7-1-77 brahmaNastvaH bhAve karmaNi ca, talapi jaate||7-1-78 zAkaTazAkinI kSetre, shaakshaaktt||7-1-79 dhAnyebhyaH Ina // 7-1-80 vrIhizAlereyaNa // 8-1-81 yavayavakaSaSTikAdyaH / 7-1-82 vA'NumASAt, pakSe Ina / 7-1-83 vomAbhaMgAtilAt / / 7-1-84 alAbvAzca kaTo rjsi|| 7-1-85 ahA gamye'zvAdInan, AzvInaH mArga: // 7-1-86 kulAjjalpe // 7-1-87 pIlvAdeH kuNaH pAke, shemii-kriir-bdr-kuvl-khdiraaH||7-1-88krnnaademuule jaahH|| 7-1-89 pkssaattiH||7-1-90 himAdelaH sahe // 7-1-91 balavAtAdUlaH // 7-1-92 zItoSNatRSAdAlurasahe // 7-1-93 yathAmukhasaMmukhAdInastad dRzyate'smin, yathAmukhIna AdarzaH ( atheti nissedhe'pyvyyiibhaavH)||7-1-94 sarvAdeH pathyaMgakarmapatrapAtrazarAvaM vyaapnotti|| 7-1-95 aaprpdN,aaprpdiinH|| 7-1-96 anupadaM baddhA, anupdiinH|| For Private and Personal Use Only Page #270 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (254) 7-1-97 ayAnayaM neyaH iinH||7-1-98srvaannmtti||7-1-99 parovarINaparaMparINaputrapautrINaM // 7-1-100 yathAkAmAnukAmAtyaMtaM (an) gAmini // 7-1-101 pArAvAraM vyastavyatyastaM c||7.1-102anugvlN,alNgviinH||7-1-103adhvaa' naM yainau||7-1-104abhymitrmiiyshc alNgaamini||7-1-105 samAMsamInAdyazvInAdyaprAtInA''gavInasAptapadInaM // 71-106 aSaDakSA''zitaMgvalaMkarmAlaMpuruSAdInaH svArthe / 7-1-107 adistriyAM vA'JcA, vA'dhikAre vAgrahaNAtpUrva nityaM // 7-1-108 tasya tulye kaH saMjJApratikRtyoH / AzvikA, tulya eveti||7-1-109n vR1puujaarth2dhvjcitre4| 7-1-110 apaNye jIvane na kaH, shivH||7-1-111 devapathAdibhyaH na kaH // 7-1-112 vastereyA / / 7-1-113 zi. lAyA eyacca // 7-1-114 zAkhAdeyaH, mukha jaghana-skaMdha. shrnn-urs-shirs-agraaH|| 7-1-115 drobhevye / / 7-1-116 kushaagriiyH|| 7-1-117 kAkatAlIyAdayaH, khalAtIvalvIyaM aMdhakavatika ardhajaratIyaM ajAkRpANIyaM ghunnaakssriiy|| 7-1-118 zarkarAderaNa, kpaalikaa-gopucch-puNddriik-nkul-siktaaH||7-4. 12 padasyAniti auH,zvApadaM zauvapadaM // 7-1-119 aH sapatnyAH // 7-1-120 ekazAlAyA ikaH // 7-1-121 goNyAdezvekaza , aNgulii-mNddl-hri-muNdd-kpi-khl-trs-munikulishaaH||7-1-122krklohitaahiiknn c||7-1-123 vervi For Private and Personal Use Only Page #271 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (255 ) stRte zAlasaMkaTa / / 7-1-124 kaTaH veH // 7-1-125 saMpronneH saMkIrNaprakAzAdhikasamIpe kaTaH / / 7-1126 avAtkuTArazcAvanate / 7-1-127 nAsAnatitadvatoSTITanATanaTaM avAt / / 7-1-128 nerina 1 piTarakA 3zcika 1 ci2cika 3shvaasy|| 7-1-129 biDAbarIsau nIraMdhre ca neH cAtpUrvatra // 7-1130 klinnAlazcakSuSi cilapilacul cAsya, cilaM // 7-1-131 upatyakAdhityake / / 7-1-132 aveH saMghAtavistAre kaTapaTa // 7-1-133 pazubhyaH sthAne goSTa // 7-1-134dvitve goyugaH // 7-1-135 SaTtve SaDgavaH / / 7-1-136 tilAdibhyaH snehe, tailaH / / 7-1-137 tatra ghaTate karmaNaSThaH // 7-1-138 tadasya saMjAtaM tArakAdibhya itaH, puSpa mitra - mUtra - purISa-uccAra-vicArapracAra- kusuma-mukula stabaka-pallava- kizalaya-nidrA-vaMdrA-zraddhA-budhukSA-pipAsA - droha - sukha-duHkha- utkaMThA - taraMga-vyAdhi-kaMTaka - maMjarI-aMkura- pulaka- romAMca-harSa-utkarSa - garva-kalaMka kajjala-rAga-kSudha-tRSa-jvara-paMDA-mudrA-phala-tilakAH / / 7-1-139garbhAdaprANini, garbhito vrIhiH / / 7-1-140 pramANAnmAtra // 7-1-141 hastipuruSAdvA'N // 7-1-142 vordhvaM daghnadvayasaT // 7-1-143 mAnAdasaMzaye lup, hastaH // 7-1-144 dvigoH saMzaye ca, dvizama : ( hastaH ) // 7-1-145 mAtraT // 7-1-146 zanzadvizateH saMzaye, dazamAtrAH / / 7-1-147 Din, viMzino bhavaneMdvA / / 7-1148 idaMkimo turie kiye cAsya // 7-1-149 For Private and Personal Use Only Page #272 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (256) yattadetado DAvAdiH // 7-1-150 yattatkimaH saMkhyAyA itirvaa|| 7-1-151 avyvaattytt|| 7-1-152 dvitribhyAmayaT vaa||7-1-153 dvathAderguNAn mUlya keye mayada, dvimayA yavA udshvitH|| 7-1-154 adhikaM tatsaMkhyamasmin zata. sahasra zatizaddazAntAyA DaH, viMza yojanazataM // 7-1-15. 5 saMkhyApUraNe DaT / / 7-1-156 viMzatyAdevoM tmd||7-1. 157 zatAdimAsAdhamAsasaMvatsarAt, shttmH||7-1-158 SaSTyAderasaMkhyAdeH, SaSTitamaH, saMkhyAdestu vA // 7.1-159 nomaTa asNkhyaadeH||7-1-160pit tithaT bhugnnpuugsNghaat|| 7-1-161 atorithaT // 7-1-162 ssttktiktipyaatthtt|| 7-1-163 cturH|| 7-1-164 yeyo caluk ca // 7-1-165 dvestiiyH|| 7-1-166 trestu c|| 7-1-167 pUrvamanena sAdezcen, pUrvI kRtapUrvI vA kttN||7-1-168 iSTAdeH iSTI pUrti, upaasit-arcit-gRhiit-adhiit-shraamnaat-shrut-kRt-gnnit-ptthit-kthitaani|| 7-1-169 zrAddhamadyabhuktamikenau, shraaddhii||7-1-170 anupadyanveSTA // 7-1.171 dAMDAjinikAya:likapAcakaM // 7-1-172 kSetre'nyasminnAzya iyaH, kSetriyaH vyAdhiH jArazca / / 7-1-173 chaMdo'dhIte zrotrazca vA // 7-1-174 iMdriyaM // 7-1-175 tena vitta caMcucaNau // 7-1-176 pUraNAdU graMthasya grAhake ko luk cAsya, dvitIyena rUpeNa grAhako dvikaH // 7-1.177 grhnnaadvaa||7-1-178 sasyAd guNA For Private and Personal Use Only Page #273 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (257) sparijAte, parito jAtaH sasyakaH // 7-1-179 dhanahariNye kAme // 7-1-180 svAMgeSu sakte // 7-1-181 udare tvikaNa Adhune sakte // 7-1-182 aMzaM hArAiNa // 7-1-183 taMtrAdacirodhRte, taMtrakaH paTA7-1-184 braahmnnaannaamni|| 7-1-185 uSNAt, uSNikA aciroddhRte // 7-1-186 zItAcca kAriNi // 7-1-187 adherArUDhe svArthe // 7-1188 anoH kamitari // 7-1-189 abherIzca vA, abhikaH amiikH|| 7-1-190 so'sya mukhyaH , devdttkH|| 7-1-191 zRMkhalakaH karabhe / 7-1-192 udutsorunmanAsa / 7-1-193 kAlahetuphalAt roge, satatakaH parvatakaH uSNakaH // 7-1-194 prAyo'nnamasminnAmni , guDApUpikA paurNamAsI // 7-1-195 kulmASAdaN // 7-1.196 vaTakAdin // 7-1. 197 sAkSAd draSTA, saakssii|| 7-2-1 tadasyAstyasminniti matuH, bhUmaniMdAprazaMsAsu, nityayogatizAyane / saMsarge'stivivakSAyAM, prAyo matvAdayo mtaaH||1|| matAne samamatuH / / 1-1-23 na staM matvartha nAma pdN|| 2-196 carmaNvatyaSThIvaccakrIvatkakSIvadumaNvat / 2-1.97 udanvadagdhau ca, cAbhAmni / / 2-1-98 rAjanvAn suraajnyi|| 2-1-99 noyAdibhyaH, bhUmi-timi-kRmi-yava-QcA drAkSA-vAsA-harita-garut kakudjyotiSa-mahiSa-go-kAnti-cAru-ikSu-baMdhu-madhu-bindu--indu-dru-vasuaMsu-zru-hanu-sAnu-bhAnavaH, nabhyo matormo vaH // 7-2-2 A yAt For Private and Personal Use Only Page #274 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (258) mtuH|| 7-2-3 nAvAderikaH, kumArI-sabhA-karaNAni // 7-2-4 zikhAdibhya in , mAlA-zAlA-mekhalA-zAkhA-vINA-saMjJA. krmn-bl-utsaah-udbhaas-aayaam-aaroh-shRNg-vRNd-kul-phl-maanmniissaa-vrt-kekaa-dNssttraa-krunnaa-jraa-udymaaH|| 7-2-5 vrIhyAdibhyastau // 7-2-6 ato'nekasvarAt / / 7-2-7 aziraso'zIrSazca // 7-2-8 arthArthAntAdbhAvAt ikenau, na matuH, arthI prtyrthii|| 72-9 vrIhyarthahu~dAderilazca, udara-yava-graha-paMkAH // 7-2-10 svAMgAdvivRddhAtte // 7-2-11 vRMdAdArakaH // 7-212 shRNgaat|| 7-2-13 phlbrhaaccenH||7-2.14 malAdImasazca // 7.2-15 marutparvaNastaH // 7-2-16 valivarituM. dderbhH|| 7-2-17 UrNAhaMzubhamo yus // 7.2-18 kaMzaMbhyAM yusuutirys3tu4t5vbh6|| 72-19 blvaatdntllaattaaduulH|| 7-2-20 prANyaMgAdAto laH, jaMghAlaH // 7-2-21 sidhmAdikSudrajaMturugbhyaH, yUkAlaH mUrchAlaH, varman-gaDutuDi-pAMzu-pANI-dhamanI-maNi-mAMsa-patrala-bAta-sneha-zIta-zyAmapiMga-pakSman-pRthu mRdu-maMju-kaMDavaH, vtsaaNsaavpi||7-2-22prjnyaap odakaphenAllelau / / 7-2-23 kAlAjaTAghATAtkSape, na matuH, kADeti // 72-24 vAca AlATau // 7-2-25 gmin , vAgmI / / 7-2-26 madhvAdibhyo ra, kh-mukh-kuNj-ng-uupmussk-shussi-kNdduu-paaNddu-paaNshvH|| 7-2-27 kRSyAdibhyo valaca / / 3-2-82 balacyapitrAdeH dIrghaH, kRSIvalaH, AsutI-pariSad For Private and Personal Use Only Page #275 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (259) parSada-rajas (sAmAnye ) dnt-shikhaa-pitR-maatR-bhraatR-utsaahputr-utsNgaaH||7-2-28 lomapicchAdeH zelaM, lomn-hri-kpimuni-giri-uru-krk-urs-dhruvkaa-pkss-cuurnnaani||7-2-29no'nggaadeH aMganA-pAman-vAmana-kadru-balayaH // 7-2-30 zAkIpalAlIdadUrvA hrasvazca / / 7-2-31 viSvaco viSuzca / / 7-2-32 lakSmyA anH||7-2-33 prajJAzraddhA vRtternnH|| 7-2-34 jyotsnAdibhyo'Na, tamisra-visarga-visarpa-kutupa-kuMDala-tapAMsi( nAtra rUDhau matuH ) // 7.2-35 sikatAzarkarAt // 7-2-36 ilazca deza, saiktH|| 7-2-37dhudromH|| 7-2-38 kaannddaannddbhaaNddaadiirH|| 7-2-39 kacchvA ddurH|| 7.2-40 dNtaadunntaat||7-2.41 medhaarthaannvrH||7-2--42 kRpAhRdayAdAluH // 7.-2--43 keshaadvH|| 7--2--44 maNyAdibhyaH, hiraNya-biMba-kurara raajiigaaNddii-ajkaaH|| 7-02.-45 hiinaatsvaaNgaadeH|| 7-2-46 annAdibhyaH , arshs-urs-tund-ctur-plit-kaam-bl-ghttaaH|| 7--2.-47 astapomAyAmedhAstrajo vin // 7-2--48 AmayAbIrghazca // 7.2-49 svAn minnIze // 7.2.50 goH, pUjye iti||7-2--51 UrjA vinvalAvara cAMtaH, UrjasvI UrvAn // 7-2-52 tamisrArNavajyotsnAH // 7-2-53 guNA. dibhyo yH||7-2.54 rUpAt prazastAhatAt / / 7-2-55 pUrNamAso'N // 7-2-56 gopUrvAdata ikaNa, gauzatikaH, anato'pIti // 7-2-57 niSkAdeH zatasahasrAt // 72-58 For Private and Personal Use Only Page #276 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 260 ) ekAdeH karmadhArayAt shtaadeH|| 7-2-59 sarvAderin ataH, sarvadhanI // 7-2-60 prANisthAdasvAMgAd dvandvarugniMdyAt, kaTakavalayinI kuSTI kAkatAlukI / / 7- 2 - 61 vAtAtisArapizAcAtkazcAntaH // 7-2-62 pUraNAdvayasi, paMcamIbAlaH // 7-2-63 sukhAdeH, duHkha-tRpra-kRcchra-asra- alIka- kRpaNa-sor3hapraNaya-kakSa-zIlAni / / 7-2-64 mAlAyAH kSepe / 7-2-65 dharmaMzIlavarNAntAt, munidharmI / / 7-2--66 bAhrarvAderbalAt, bAhubalI // 7-2-67 manmAnjAdernAmni, dAminI vAminI sarojinI // 7--2-- 68 hastadantakarAjjAtau // 7-2--69 varNAd brahmacAriNi // 7-2-70 puSkararAderdeze, patra -utpala-nalabisa- mRNAla - kardama- zAlUra - karISa-- shiriiss--yv--maap-ttt-trNgaaH|| 7--2-71 sUktasAmnorIyaH, maitrAvaruNIyaM // 7-272 lub vAsdhyAyAnuvAke, drumapuSpaH // 7- 2 - 73 vimuktAderaNa, devAsura-upasada- marut dazArha vayas-iDA- ilA- urvazI - dazArNa - vRtraghnaH / / 7 -- 2 - 74 ghoSadAderakaH, aMjana- uzAna- kRzAnu- vaacsptisvaahaa-praannaaH|| 7--2- 75 prakAre jAtIyara / / 7-2--76 kosNvAdeH, sthUla mASa- iSu ikSu- vAdya tila-kAla-mUla-maNi-candrapuMDrA, pUrNo matoravadhiH / / 7-2-77 jIrNagomUtrAvadAtasurAyavakRSNAt zAlyAcchAdana surA'hivrIhitile prakAre || 7-2- 78 bhUtapUrve pacaraTU / / 7- 2 - 79 goSThAdInam, bhUtapUrvo goSThaH gauSThInaH // 7-2-80 SaSThayA rUpyapUcara, deva For Private and Personal Use Only Page #277 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (261) dattasya bhUtapUrvaH devadattarUpyaH // 7-2--152 saMkhyAdeH pAdAdibhyo dAnadaMDe cAkala luk ca, dvipadiko daMDitaH, cAdvIpsAyAM // 7-2-153 tIyAhIkaNa na vidyA cet svArthe // 7-2154 niSphale tilAspiJjapejjau // 7-2-155 prAyo'toIyasamAtraT / / 7.2-156 varNAvyayAtsvarUpe kAraH / / hukAraM krotiityaadiyogaayaa|7-2-157raadephH||7-2-158naamruupbhaagaaddhyH / / 7.2-159 mattodibhyo yH|| 7-2-160 navAdInatananaM ca nUzvAsya // 7-2-161 prAtpurANe nazca, praNaM pratnaM // 7-2-162 devAttala // 7.2-163 hotrAyA iiyH|| 72-164 bheSajAdibhyaSTyaNa , anaMta-Avasathaitiha-caturveda-caturvidya-trividya-trilokAH / / 7-2-165 prajJAdibhyo'Na vaNija-pratyakSa-vidvas-manasa-sarva-dazAha-vayasa-rakSas-coradevatA-bandhavaH // 7-2-166 zrotrauSadhikRSNAccharIrabheSajamRge // 7-2-167 karmaNaH saMdiSTe nityamaNa // 7-2-168 vAca ikaNa // 7-2-169 vinayAdibhyaH, samaya-samAya-kathaMcita-akasmAta-upacAra-vyahAra-saMpradAya-saMgati- sNgraam-smuuh-vishessaaH|| 7-2-170 upaayaaddhrsvshc||7-2.171 mRdstikH|| 7-2-172 sasnI prazaste, mRtsA, svarUpe'pi // 2-4-103 goNyA meye istro, gonniH|| 7-3.1 prakRte mayaT (prAcurya prAdhAnyaM vA) yavAgUmayaM , svArthikA apynyliNgvcnaaH|| 7-3-2 asmin, apUpamayaM parva // 7-3-3 tayoH samUhavacca For Private and Personal Use Only Page #278 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (262) bahuSu, azvIyA azvamayI // 7-3-4 niMdhe pAzap , zabdapravRttinimittakutsAyAm // 7-3-5 prakRSTe tamap , guNakriyayoH, tadvivakSayA jAtidravyayorapi, zuklatamaH gotamaH zreSThatamaH sUkSmavastratamaH susUkSmatamavastraH / / 7.4-31 vA'ntamAMtitamAMtitos. tiyotiSa,antamaHaMtitamaH antitaHautaya tissd||2-3-34 hasvAnnAmnasti saH SaH , vapuSTamaM // 7-3-6 dvayorSibhajye tarap prakRSTe, daMtoSTasya daMtAH snigdhtraaH|| 7-3-7 kvacitsvA. rthe'pi, uccaistarAm // 7-3-8 kityAce'vyayAdasattve tayorantasyAm // 7-3-9 guNAMgAdveSTheyasU tamaptarapoH, ayameSAmatizayena paTuH paTiSTaH paTutamaH, anayoH paTIyAn paTutaraH, guNAM. gAt gotamaH zuklataraM // 7-4-32 vinmatoNISTheyasI lupa, tvaciSThaH tvacIyAn // 7-4-33 alpayUnoH kanvA, kaniSThaH // 7-4-34 prazasyasya zraH, naiksvre'vnnevrnnlopH,shreyaan||7-435 vRddhasya ca jyA, jyAyAn // 7-4-36 jyAyAn ( erA iysoH)||7-4-37 bADhAntikayoH sAdhanedI, nedIyAn // 7-4-40 bahoNISThe bhUyaH, bhUyiSThaH bhUyAn / / 7-3-10 tyAve. zva prazaste rUpae, cAt guNAMgAt, pacatirUpaM vaiyAkaraNarUpaH / / 7-3-11 atamavAderISadasamApte kalpapadezyapdezIyara, pacatikalpaM , guDakalpA drAkSA // 7-3.12 nAmnaH prAga bahuvA, bahuguDo drAkSA, prakRtiliMgaH / 7-3.13 na tamavAdiH kapo'cchinnAdibhyaH, eSAmanayorvA prakRSTaH paTuH paTukaH, kutsA For Private and Personal Use Only Page #279 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (263) dau tu syAt padutamakA, chinktmH|| 73-14 anantyaMte kapo na tamavAdiH, prakRSTaM chinnakaM // 7-3-15 yAvAdibhyaH kA svArthe,mANa-avi-asthi-pAtra-jJAta-nitya puNya vayasa cNdr-jaanu-bhikssvH||7-3-16 kumArIkrIDaneyasoH kaMdukaH shreyskH|| 7-317 lohitAnmaNau, lohitikA, nAmApi // 7-3-18 raktAnityavarNayoH lohinikA paTI, lohitakAlAkSi // 7-3-19 kAlAn, kAlakaH paTaH kAlakaM mukhaM, kAlaH // 7-3-20 shiitossnnaahtii||7.3.21 lUnAdhigAtAt pazo!7-3.22snAtAdvedasamAptau // 7-3-23 tanuputrANuvRhatIzUnyAt sUtrakRtrimanipuNAcchAdanarikte // 7-3.24 bhAge'STamAnaH // 7-3 25 sssstthaat|| 7-3.26 mAne kazca bhAge, paasstthH|| 7-327 ekAdAkin cAsahAye // 7-3-28 prAgnityAta kapa kutsitAlpAjJAte, azvakaH // 7-3-29 tyAdisaryAdeH svareSvanyAtpUrvo'ka , pacataki sarvake takayA // 7.3-30 yuSmadasmado'sobhAdisyAdeH, mayakA, bhavataketyapi, vibhakteranu / / 7-3-31 avyayasya ko dU ca, uccakaiH pRthakad // 7-3-32 tUSNIkAm // 7-3.33 kutsitAplpAjJAte , yAcitakaM // 7-3-34 anukaMpAtadhuktanItyoH , putraka ehaki utsaMgake upaviza // 7-3-35 ajAtenunAmno bahusvarAdiyekelaM vA, anukaMpito devadattaH deviyaH // 7-3-41 dvitIyAtsvarAvaM luka anukaMpAyAM svare pratyaye // 7-3-36 vopAderaDAko ca, For Private and Personal Use Only Page #280 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (264) upaDaH upilaH upendrdttkH|| 7-3-37RvarNovarNAt svarAderAderlak prakRtyA c,maatyH||7-3.38lukyuttrpdsy kapn devI (te lugvA) zccApuMsatItvaM na, naradevakA // 7-3-39 luka cAjinAntAt, vyAghrAjinA anukaMpitA vyAghakA narAH // 7-3.40 SaDvajaikasvarapUrvapadasya svare luga , vAgIzo'nu. kaMpito vAciyaH, SaDilaH // 7.2-42 sandhyakSarAttena dvitI. yAt saha, kubilaH // 7-3-43 zevalAdyAdestRtIyAt, zeva. liyaH, akRtasaMdheluka, supri-vishaal-vrunn-arymaannH||7-3-44 kacitturyAttu, bRhsptikH|| 7-3-45 pUrvapadasya vA, dattiyaH devilH|| 7-3-43 hasve, hasvo vaMzaH vNshkH|| 7-3.47 kuttiishuNddaadrH|| 7-3-48 zamyA rurau // 7 3.49 kutvA DupaH // 7.3-50 kAsUgoNIbhyAMtara, kAstara ityapi // 7-3.51 vatsokSAdharSabhAd dhrAse pit tara // 7-3.52 vaikAda dvayo. nirdhArya ddtrH|| 7-3.53 ytttkimnyaat||7-3-54 bahanA prazne utamazca vA, yatamaH yo vA bhavatAM paTuH tataraH sa vA AyAtu // 7.-3.-55 vaikAt bahunA ekasminirdhArye, pakSe'ka, ekatamaH // 7-3--56 ktAttamadhAdezvAnatyaMte kA, anatyaMtaM. bhinna bhinna bhinnatamakaM // 7-3-57 na sAmivacane tAttamabAdezva kapa, ardhemanatyaMtaM bhuktaM // 7-3-58 nityaM ajino'Na, byAvalekhI sAmArjinaM / mahAvibhASA nivRttA // 7.3.59 visAriNo matsye // 7--3--60 pUgAda (arthakAmapradhAnaraH) mukhya For Private and Personal Use Only Page #281 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 265 ) bAda - Jau dviH, zaivyaH, dvitvAcchivayaH, devadattakaH mukhyArthe / / 7-3-61 vAtAdastriyAM, ( zarIrAyAsAjIvAH ) kApotapAkyaH, driH // 7-3 - 63 vAhIkeSvabrAhmaNarAjanyebhyaH, kSaudrakyaH // 7-3-64 vRkAdveNyaN // 7-3-65 yaudhe yAderana, yudhAkumArANAM saMghaH yaudheyaH / / 7-3-66 parzvAderaNa, pArzvaH pazavaH, striyAM parzaH, drerluka / / 7 3-63 dAmanyAderIyaH, dAmanIyaH // 7-4-72 asakRtsaMbhrame padaM vAkyaM vA dviH, hastyAgacchati 2 // 7-4-74 nAnAvadhAraNe, kArSApaNAnmApaM mApaM dehi, aniyattAyAM mApaM // 7475 AdhikyAnupUrye, mAM mahyaM rocate 2 mUle 2 sthUlAH // 7-4-76 DataraDatamI samAnAM strIbhAvaprazne, sarve AyA ime katarA katarA katamA katamA vA''vyatA // 74-77 pUrvaprathamAvanyato'tizaye, pUrva 2 pacati, anyebhya iti // 7-4-48 propotsaM pAdapUraNe, // saMsaMzrayata taM jinaM // 7-4-79 sAmIpye'dho'dhyupari, adhyaghi grAmaM // 7-4-80 vIpsAyAM gRhe gRhe'zvAH, jAtyekazeSataretarakramAbhidhAneSu na // 7-4-89 plup cAdAvekasya sthAde vIpsAyAM ekaikaH ekaikA eka ekA, virAmatvAnna saMdhiH // 7-4-82 dvaMdvaM vA, dvau dvau vA tisstthtH|| 7-4-83 rahasyamaryAdoktivyutkrAntiyajJapAtraprayoge, dvaMdvaM maMtrayaMte mithunAyate pazavaH vyutkrAntA yajJapAtrANi prayunakti / / 7-4-84 lokajJAte'tyaMtasAhacarye, dvaMdvaM rAmalakSmaNau / / 7-4-85 AbAdhe dviH plup ca " For Private and Personal Use Only Page #282 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 266 ) syAde, naSTanaSTaH // 7-4-86 navA guNaH sadRzaM rit dviH plup ca, zuklaM zuklaM rUpaM, pakSe zukkajAtIyaH / / 7-4-87 priyasukhaM cAkRcchre, sukhasukhena sukhena vA'dhIte / / 7-4-88 vAkyasya parivarjane, pariparitrigartebhyaH paritrigartebhyo vA vRSTo devaH // iti taddhitaprakaraNaM // | " pulliMge kizta ghagha, bhAve khoDakartRko'lU ceman / na da: kirnossamAhAre dvandvo'zvavaDavAviti // 1 // dAraprANAsavo bhUmni striyAmekaravaraM kRti / IdUtyAyavAcIccApAtrAdyatu samAhRtau // 2 // dvigurvAnnAp napuMzeSaH, strayuktA linminyaniSyaNi / viMzatyAdyAzatAt dvaMdve, hasve'lpe kap kvacicca tikU // 1 // varSA atikA bhUmni, vAsaraH sikatAH samAH / nalastutacasaMyuktarasyAntaM napuMsakam // 4 // akartR dvisvaraM ca man // same'dhaM sudinaike'haH pathaH saMkhyAvyayottaraH / bhUmo'saMkhyAta ekArthe, saMkhyAsdantA zatAdikA || 5 || dvandvaikatvAvyayIbhAvau, kriyAvyayavizeSaNe / kRtyAH ktAnAH khala bin bhAve, AtvAt tvAdiH samUhajaH || 6 || gAyatryAdyaN svArthe'vyaktamathAnakarmadhArayaH / tatpuruSo bahUnAM cecchAyA zAlAM vinA sabhA // 7 // rAjavarjitarAjArtha rAkSasAdeH parA'pica / AdAvupakramopajJe, gRhAtsthUNA gaNazca bhAt ||8|| senAzAlA surAchAyA nizA vorNA zazAtparA / strIpuMse taddhito'pacye, lAjavatradazA hau / / 9 / / puMnapuMsakaliMge tu rAtra ekAt samAhRtau / strIklIvayorardhanAvaM vyaNakartranaTau For Private and Personal Use Only 3: Page #283 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (267) kvacit // 10 // caurAdyamanojJAdyaka, guNodhyattayaTau punH|| paraliMgo dvandvo'zI De'rtho vaacyvdptymitiniytaaH| astryAropAbhAve guNavRtterAzrayAdvacanAlaMge // 11 / / ( guNadravyakriyopAdhikasarvAditadantasaMkhyAdibahubrIhipUrvapadatatpuruSataddhitArthadviguraktAcaNAdyantA guNavRttayaH ) prakRterliMgavacane , bAdhante svArthikAH kvacit / nantA saMkhyA utiyuSmadasmacca syuraliMgakAH // 12 // iti liNgvivekH|| // unnaadyH|| 1kR-vA-pA-ji-svadi-sAdhyazI-dR-snA-sani-jani vahINabhya uNa, kAruH zilpandrizca, vAyuH, pAyuspAnaM bhagazca, jAyurauSadhaM pittaM vA, svAduH, sAdhuH, Azu zIghra, dAru kASThaM, snAyuH, sAnuH zRMgaM, jAnuH rAhu, AyakA purupazakaTauSadhajIvanendraputrAH, saMpradAnApAdAnAbhyAmanyatra kArakai bhAve coNAdyAH, bahulam / 2 a, zaraH karaH stavaH / 3 mlecchIDehasvazca vA 4 namaH kamigamizamikhanyAkamibhyo Dita, nago vRkSaH parvatazca, nAkA svrgH| 5 tudAdiviSiguhibhyaH kit, guhA skando, guhA darI, tudAdirna gaNoM / 6 vinde luk ca, vidH| 7 kRgo dve ca, cakraM / 8 kAnigadimaneH sarUpe, manmanaH / 6 RtaSTita a sarUpe, dardaraH parvatavizeSaH, marmarazchadmavAn, marmarI zrIH, bAhulyAnmamarA / 10 kicca, murmuraH, purpuraH phenaH, For Private and Personal Use Only Page #284 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (268) titira saMkramA, bhurbhuraH saMcayaH, ziziraH puMjaH / 11 pRpalibhyAM Tipicca pUrvasya, pippalI / 12 RmimathibhyAM cammanau ca, mnmthH| 13 gamejamca vA, jaMgamaH gNgmshcplaa| 14 adupAntyaRdyAmazcAnte, vada daH sarasaraH / 15 maSimasevA, masamasa: msmsH| 16 hasphalikaSerA ca, harAharA yogyAcAryasAraMgAraNyakamayaH / 17 idudupAMtyAbhyAM kididu. toca, kilikila: curucuraa| 18 jajalatitalakAkolIsarIsRpAdayaH / 19 bahulaM guNavaddhI caadeH,helihilaahailihil| 20 Nelup, vajradharaH, puNyakRto devAH / 21 bhINazalivali. kalyatimArcamRjikutustudAdhArAtrAkApAnihAnAzubhyaH kA, bAhulyAtpratyayAMtare'pi, bheko maMDuke kAtare meghe, ekaH, zalkA trANe ghane'rdhe karaNe valka: dazane tvaci vAsasi, kalko daMbhakaSAyayoH, atko jIve vidhau vAyau, marko vAyumano daityaH, arkaH sUryaH, mArkaH vAyuH, tokamapatyaM, stokamalpaM, dAko yajJaH, dhAkA staMbha jaLe gavi, rAko'rthe'rke ca dAtari, trAko dharmaH, kAko dvikA, pAko bAle'sure sAnau, nihAko premNi nirmoke, nihAkA godhaa| 22 vicipuSimuSizuSyavimRvRzusubhUdhUmUnIvibhyaH kita, vikka: kalamA, puSka induH, muSkaH cauraH, zuSkaH, UkA,suko vAyau bake bANe, bhRgAle niraye'pi ca, vRkaH sUrye khale pazau, zukA kIraH RSizva, sukaH kalpA, bhUka: kAlAgchadraM ca, dhUko vAyuvyoMvizva, dhUkA patAkA, mUko, nIkA khago jJAtAnIkA jJAtiH, vIko: For Private and Personal Use Only Page #285 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 269 ) vAyurvyAdhinAzau vasante'rthe manasyapi, vIkA netramalaM // 23 kRgo vA, karko'zve'gnau mRge darbhe, kRkaH zirogrIvaM // 24 ghuyuhipituzo dIrghazca, pIkatUkau upasthe, zUkaH kiMzAruH zAkazca, kalka kiMjalkolkAvRkkaccheka ke kAyaskAdayaH uliH sautraH ulkA, vRko muSkaH // 25 hiyo razca lo vA, heko nakulo, heko liMgI // 26 niSkaturuSkodarkA larkazulkaca, alarka unmattazvA, // 27 dRkRRnRsRgRdhRvRmRstukukSulaMghicaricaTikaTikaMTicaNicaSiphalivamitamyavidevibaMdhika nijanimazikSArikUrivRtivallisallyalibhyo'kaH, darako bhIruH, karakaH kamaMDalu, stavako gucchaH, phalakaH kheTakaM, vamakaH karmakaraH, tamako vyAdhiH krodhazca, avakaH zaivalaM, devikA nadI, mallakaH zarAvaH, sallaH sautraH, alakaH kezaH, alakA purI / / 28koH ruruMTiraMdibhyaH, kuravako vRkSaH, kuraMTako varNagucche, raMTi prANaharaNe // 29 dhrudhUMdirucitilipulikulikSipikSapikSubhilikhibhyaH kit pulako romAMcaH, kulakaM saMyuktaM, kSipako vAyuH, kSupaH sautraH gulmaH, likhakazcitrakRt // 30 chidibhidipiTervA, bhidakaM jalaM pizunazca, bhedakaM vajraM, peTakaM saMghAtaM // 31 kRSerguNavRddhI ca vA // 32 naJaH puMseH // / 33 kIcakapecakamecakamenakAkadhamakavadhakalaghakaja hakaira kaiDakAima kalamakakSullakavaTbakADhakAdayaH, kIcako vaMzaH, menakA apsarAH, arbhako bAlaH, dhamakaH kITaH, te dhatiH, vadhakaM padmavIjaM, laghako'samIkSyakArI, jahakau " For Private and Personal Use Only Page #286 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 270 ) kAlakSudra, erako dakatRNajAtiH, azmakA janapadaH, vavakastRNapuMjaH // 34zalibalipativRtinabhipaTitaTita DiMga DibhaMdivaMdimaMdina mikudupUmanikhaMjibaMdhibhyaH AkaH, varttAkA zakuniH, nabhAkaH tamaH kAkazca gaDAkaH zAkaH, maMdAkaM zAsanaM, vaMdAkIvara bhikSuH, maMdAkauSadhiH, namAko mlecchaH, pavAkA vAtyA, manAkA hastinI, khaJjAka Akaro maMthA daya khe, baMdhakI tanau || 35 zubhigRhividipuligubhyaH kit, pakSidhAtvarthabhUtagrAmAsvinnadhAnya pUgaphaleSu zubhAkAdyAH || 36 pibeH pinpiNyau ca, zUle tilAdikhale || 37 mavAkazyAmAkavAtakavRMtAkajyontAkagUvAkabhadrAkAdayaH, mavAko reNuH, jyotAkaM svedasama || 38 krIkalyalidalisphaTidUSibhya ikaH, kalikorbhyAM ca korake, alikaM lalArTa, dalikaM dAru, dUSikA netramalaM // 39 AGaH paNipanipadipatibhyaH, ApaNiko vaNik, ApanikaH stAvakaH, Apadiko mayUraH kAlaH zyeno vA // 40 nasivasikasibhyo Nit, rAsi kauTilye, nAsikA, kAsikA vnsptiH|| 41 pApulikRSikuzivAzcibhyaH kit, puliko maNiH, kRSikaH pAmaraH, kuzikaH kroSTuka ulukazca // / 42 prAGaH paNipanikaSibhyaH, prApanIkaH pAMthaH, prAkaSikaH khale vAyau nartake mAlyakAriNi / / 43 muSerdIrghazca mUSika AkhuH ||44 syameH sIm ca, sImikaM valmIkaM / 45 kuzikahRdikamakSiketikapipIlikAdayaH, kuzikaketiko munibhedau, hRdiko yAdavaH, For Private and Personal Use Only Page #287 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 271 ) zuzra, makSikA pipIlikAH kSudrajIvAH || 46 syamikaSidRSyanimanimalivalyalipAlikaNibhya IkaH, syamIko vRkSo, valmakiM kRmijAtiH kaSIkA kuddAlikA, anIkaM senA saMgrAmazca, manIkaH sUkSmaH, malIkaM aMjanamarica, alIkaM asatyaM, vyalIkA lajjA, pAlIkaM tejaH, kaNIkaH paTavAsaH || 47 japRdRgRvRmRbhyo dveravAdI, jarjarIkA zatapatrI, parparIko'gniH sUryaH kuraro bhakSyaM ca, dardariko dADima indrazva, zarzarIko duSTAzvaH zi varvarIka uraNaH patatrI, varvarIkA sarasvatI, marmarIko'gniH sUryaH zyenazca // 48 RcyRjihRSISidRzimuDizilinilIbhyaH kit, RjIkaM balaM vajraM sthAnaM ca, dRzIkaM manojJaM, dRSIkA rajasvalA, mRDIkaM sukhaM, nilIkaM vRttaM // 49 mRdervo'ntaca vA, mRdvIkA mRdIkA || 50 sRNIkAstIkapratIkapUtIkasamIkavAhIka vAlhIkavalmIkakalmalIkatiMtiDIka kaMkaNIkakiMkiNIkapuMDarIka caMcarIka pharpharI kajharjharI kaghargharIkAda-yaH, sRNIkA vAyvagnisvarumattA, patIko vAyuravayavaH sukhaM ca, samIkaH saMgrAmaH, puMDarIkaM padma chatraM vyAghraztha, pharpharIkaM pallava pAdukA ca / / 51 mivamivaTibhalliku herukaH, mayuka AtapaH, vamuko jaladaH, bhalluka RkSaH, kuhukamAcarye / / 52 saMvibhyAM kase:, saMkasukaH sukumAraH parApavAdI zrAddhAgnica, saMkasukaM vyaktAvyaktaM saMkIrNa ca, vikasuko guNavAdI parizrAMtazca / / 52 krameH kRm ca vA, kRmuko baMdhaH, kramukaH pUgataruH // 53 For Private and Personal Use Only Page #288 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (272) kamitimerdo'ntazca // 54 maDemaD ca // 55 kaNyarNit, kANuko hiMsraH kAkazva, kANukamANuka ca netramalaM // 56 kaMcukAMzukanaMzukapAkukahibukacicukajaMbukaculukacUcukolmukabhAvukapRthukamadhukAdaya, kaMcukaM kUposaH, naMzukazcaraNareNucaMdraH prAvaraNaM ca, hibukaM pAtAlaM, culue ucchede sautraH, cUcukaH stanAgraM, bhAvuko bhaginIpatiH, pRthukaH zizuH, madhukaM yssttimdhu|| 58 mRmanyaM jijalibalitalimalimallibhAlimaMDibaMdhibhyaH UkA, marUko mRgakekinoH, aMjUko hiMsraH, balUko matsyaH, talUko tvakkRmiH, malUkA sarojazakuniH // 59 zalya. lerNit , balavAnakSimalaM ca // 60 kaNi bhallerdIrghazca vA, kaNUko dhAnyacayaH, kANukaH pakSI, kANukaM tamokSimalaM vA // 62 zaMbUkazAMbUkavRdhUkamadhUkolUkorubUkavarUkAdayaH, vRdhUkaM jalaM, urucUka eraMDaH // 63 kiro'ko ro lazca vA, karaMka: samudgaH, kalaMka lAMchanaM // 64 rAlApAkAbhyaH kit, kaMkaH pakSI // 64 kuliciribhyArmikak, kulikA caTakA, cirika jalayaMtraM // 65 kaleraviMkaH, gRhacaTakaH // 66 kramerelakA, uSTraH // 67 jIverAtako jaiva ca, aayussmdvaidyendumeghaamraaH||68 hRbhUlAbhya ANakaH, bhavANako gRhapatiH, lANako hastI // 69 priyaH kit, putraH // 70 dhAlUziMghibhyaH, chidrapidhAnaM kAlo nAsikAmalaM ca // 71 zIbhIrAjezcAnakaH, zayAnakogajaraH zailazva, bhayAnakA rAhubhImavyAghravarAhAH, ziMdhAnaka For Private and Personal Use Only Page #289 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 1 Acharya Shri Kailassagarsuri Gyanmandir (273 ) AyuH purISaM ca // 72 aNerDit, paTahaH // 73 kanerInakaH, akSitArA // 74 guGa Idhukadhukau, nagaraM tRNaM ca // 75 vRtestikaH // 76 kRtiputilatibhidibhyaH kit, puti - latI sautrau, lattikA gaugadhA ca, gorgRhagolikA, bhittikA kuDayaM cUrNa zarAvatI ca // 77 iSyazimasibhyastakak // 78 bhiyo dve ca // 79 ruhipiDibhya ItakaH, pathyAdubhedakarahATAH || 80 kuSeH kit // 81 balibilizalidamibhya AhakaH, balAhako meghavAtau, vajravAyuziSyAH zeSAH // 82 caMDibhallibhyAmAtakaH, caMDAtakaM nartakyAdivAsaH ||83zleSmAtakAmrAtakAmilAtakapiSTAtakAdayaH // 84 zamimanibhyAM khaH, zaMkhaH kaMburnidhizva, maMkhau kRpaNamAgadhau, maMkhA maMgalaM // 85 iyatericca vA, zikhA cUDA jvAlA ca, vizikhA ApaNaH, vizikho bANaH vizAkhA nakSatraM, vizAkhaH skaMdaH // 86 pumuhoH punmurau ca puMkhaH mUrkhaH // 87 azerDit, khaM AkAzamiMdriyaM ca, suHkhaM dukhaM / / 88uSeH killuk ca, ukhA sthaalii||89 maheruccAsya vA, mukhaM, makho yajJa Izvarazca // 90 nyuMkhAdayaH / / 91 mayedhibhyAmUkhekhau, mayUkho razmiH, edhikha varAhaH || 92 gamyamiramyajigadyadigaDikhaDigRbhRvRsvRbhyo gaH, vegastvarA retazca, advau vahnisamudrau, bhaga sUryarudrau / / 93mudibhyAM kit, pUga saMghakramukau // 94 bhRvRbhyAM no'ntazca vibhramabhramarasvarNA bhRMgAH, vRMgaH upapatiH pakSI For Private and Personal Use Only Page #290 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (274 ) 66. ca // 95dramo NidvA, drAMgaM zIghraM drAgaH pAMzuH, draMgaM nagaraM, dUMgA zulkazAlA // 96 zRMgazAGgadaya // 97 taDerAgaH // 98 patitamitRpRkRgRlvAderaMgaH, pataMgaH zalabhe'rke vau, tamaMgo harmyaniryUhaH, paraMgaH khagavegayeoH // 99 sRvRnRbhyo Nit, sAraMgau mRgacAtakau, vAraMgaH khagakAMDayoH // 100 manermatmAtau ca // 109 viDivilikurimRdipizibhyaH kit, viDaMgo gRhAvayavaH, pizaMgo varNaH // 102 sphulika lipAbhAdAdhAlAzobhya iMga, diMgo'dhyakSaH, viMgaH zreSThI, ziMgaH kizoraH // 103 bhaleridutau cAtaH, bhuliMga RSipakSiNoH / / 104 aderNit // 105 ucciliMgAdayaH, dADimI // 106 mAGastuleruMgak // 107 kamitamizamibhyo Dit, tuMgo mahAvarmA, zuMgAH kaMdalyaH // 108 sarteH surar ca, gUDhAdhvA // 109 sthArtijanibhyo ghaH // 110 maghAghaMghA'ghadIrghAdayaH // 111 sartteraghaH, madhumakSikA // 112 kUpUsamiNubhyazcad dIrghava, kUco hastI, kUcI pramadA citrabhAMDaM vikArazca samIca Rtvika, samIcaM mithunayogaH, samIcI bhUH // 113 kUrcacUrcAdayaH, zmazru AsanaM ca, cUrcaH balavAn // 14 kalyavimadimaNikukaNikuTikRbhyo'caH, gaNakoccataramattapakSivarmakuNapadrubhedadhAnyAvapanAni // 15 RkacAdayaH // 16 pizerA cak // 17 mRtrapibhyAmicaH, trapicA kuthA // 18 mriyaterIcaNa / / 19 laSerucaH kazca laH, kucaH // 20 guDerUcaT // 21 siverDit, For Private and Personal Use Only Page #291 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (275) sUcaH pizunaH || 22 cimeDacaDacau, mocA kaMdalI, coco duH // 23 kuTikulikalyudibhya iMca, kuTiMcaH kSudrakarkaTaH, kuliMco rAziH uda AghAte sautraH, urdicaH koNaH parapuSTazca // 24 tudimadipadyadigugamikacibhyazchak, pacchaH zilA, kacchaH kUrmapAdaH kukSizca // / 25 pIpUGo hasvazva || 26 guluJchApalipiMchaidhicchAdayaH, stabakarakSonagAH // 27 viyo jak, vIjaM // 28 puvaH punca / / 29 kuvaH kubkunau ca kubjo guccha:, kuMjo hanuH, nikuMjo gahanaM // 30 kuTerajaH || 31 bhiSebhiSabhiSNau ca vA, bhiSiH sautraH, auSadhaM vaidyazca // 32 murvermur ca // 33 baleva'ntazca vA // 34 uTajAdayaH / 35 kulerijak, mAnaM // 36 kRgo'jaH // 37 jharjhaH // 38 luSeSTaH || 39 namita nivanijanisano luk ca // 40 janipaNikijubhyo dIrghazva, kijU sautraH, jUTaH mauliH // 41 ghaTAghATAghaTAdayaH ghATA svAMgaM // 42 divyavizrukukarvizakikaM ki kRpicapicamikamyedhikarkimarkika kkhisRmRvRbhyo'ya, avaTau kUpaprapAtau zravaTazchatraM, kavaTa ucchiSTaM, kaMkaTaH sannAhaH, kaMkaTaM sImA, karpaTaM vAsaH, capaTo rasaH, camaTo ghasmaraH, kamaTo vAmanaH, eghaTo valmIkaH, karki marki gatyarthI sautrau, karkaTaH kapilaH kulIratha, kakkhaTaH karkazaH, taraTaH pInaH, karau kAkakalabhau, bharau bhRtyakulAlau, varaTaH prahAraH || 43 kulivilibhyAM kit ||44 kapaTakIkaTAdayaH, , , For Private and Personal Use Only Page #292 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (276 ) " kIkaTaH kRpaNaH // 45 ani pRvRlalibhya AdaH, anATaH zizuH zarATaH zakuniH, parATa AyuktaH, varATaH sevakaH // 46 sRpeH kit, srATaH purassaraH, sRpATo'lpaH sRpATI upAnat kupyaM alpapustakazca // 47 kiro lava vA, kirATau mlecchavaNijau, kilATo bhakSyaM / 48 kapATavirATazRMgArapupunnATAdayaH, kavATaH, virATo rAjA, zrRMgATo vipaNimArgaH // 49 cireriTo bhU ca, cirmiTI || 50 TiSTacarca vA, ciriNTI prathamavayAH strI // 51 kukRpikaM pikRSibhyaH kITaH, tirITa: mukuTaM veSTanaM ca, kirITaM mukuTaM hiraNyaM ca kRpITaM hiraNyaM jalaM ca, kRSITaM jalaM // 52 khaMjerarITa:, khaMjanaH || 53 kRRdayabhya uTa uDatha, daruTo biDAla, varuTo meSaH, bharuTospi // 54 makermamukau ca // 55 narkuTakurkuTotkuruTamuruTa puruDAdayaH // 56 duro draH kUTazca durca, durdurUTo durmukhaH // 57 baMdheH, vadhUTI // 58 capereTa: / / 59 gro Nit // 60 kRzakUzAkheroTaH, karoTo bhRtyaH ziraH kapAlaM ca, zakoTo bAhuH // 61kapoTabakoTAkSoTakakaTAdayaH, kapoTau varNakitavau, bakoTo bakaH, karkoTo naagH|| 62 vanikaNikAiyuSibhyaSThaH kASThA digavasthA ca / / 63 pIvizikuNipRSibhyaH kit, kuMThastIkSNaH, pRSTo'kuzaH // 64 kuServA // 65zamerluk ca vA, zaMTho napuMsakaM // 66paSThaidhiThAdayaH, parvato vanaM ca // 67mRjugRkamyamiramirapibhyo'ThaH, maraThaH prANakaNThayoH, jaraThaH kaThoraH, zaraThaH zastraM pApaM ca, kamaThAH For Private and Personal Use Only Page #293 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (277) mayUrakUrmavAmanAH, ramaTho mleccho dezo devazcilAtAnA, rapaThau vijJada1rau // 68 paMcamAiH, SaMDo vanaM vRSabhazca, paNDaH zaNDaH, gaMDaH pauruSayuktaH, maMDo'aMrazmiranaMca, vaMDo'lpazepho nizcarmAgaziznazca // 69 kaNyaNikhanibhyo NidvA, kAMDaH zare parvaNi, kAMDa parvaNi bhUSaNe / / 70 kuguhunIkuNituNipuNimuNizunyAdibhyaH kit, kuDau ghaTahale, guDA sannAhaH, huDau mUrkhameghau, kuMDo jArajAto'pavidriyazca, zuMDA surA karikarazca / / 71 amRta vyAliDavicamivAmiyamicurikuheraDaH, araDastaruH, sastI nAgapAdapo, vyADA duHzIlahiMsrapazubhujaMgAH, yamaDo vanaspatiyugmaM ca, coraDazcaura, kuhaDa unmattaH // 72 vihaDakahoDakurahakeraDakroDAdayaH,vihaDau mugdhapakSiNI,kuraDo mArjAraH, koDo'ka: kirizca // 73 jukRtRmabhRvRbhyo'NDaH, taraMDau vAyuplavI, zaraMDau hiMsrazastre, saraMDA bhUtavrAtAnileSIkAH, varaMDaH kuDyaM // 74pUgo gAdiH,vikalAMgo yuvA ca pogaMDaH // 75vanasta ca // 76 picNdderNddkhrNddaadyH|| 77lageruDaH // 78 kuzeraMDaka, vapuSmAn // 79zamiSaNibhyAM DhaH, ssnnddhH|| 80kuNeH kit, kuNDhaH dhUrtaH ||81ntrH saheHSA ca,aSADhA meM ||82innurvishaavennipukvRtRmRpipnnibhyo NaH, eNaH, urNA, zANaH parimANaM, veNNA, parNa patraM zirazca, joH karkenduvidrumAH, darNaH parNa, paNNaM vyavahAraH // 83 ghRvIhAzuSyuSitRSikRSyatibhyaH kit, zuSNo nidAghaH kRSNo viSNupego varNaH, RNaM jaladurga keraDA cAraDacaura, sAlahiMsapI zaraMDI kitaNAkuraDo mAhAkura For Private and Personal Use Only Page #294 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (278) bhUmiH // 84 drorvA, druNA jyA,droNaH pAThAcAryaH, droNI nauH / 85 sthAkSutorUcca, kSuNaM mantuH // 86 bhrUNatRNaguNakArNatIkSNalakSaNAbhIkSNAdayaH, kArNaH zilpI, zlakSNamakarkaze sUkSme // 87 tRgRkRpRbhRvRzrururuhilakSivicakSicuki bukitaMgyaMgimaMkikaMkicarisamIreraNaH,taraNaM gRhaM,varaNaM setubaMdhege, zravaNau karNabhikSuko, ravaNo drau khage bhuMge, karamadvagnyAnileSu ca, bukkaNau zvA vAvadUkaH // 88 kRgapapivRSibhyaH kit, giraNA AcAryagrAmavAridAH / / 89 dhRSivahericopAntyasya, dhiSaNA, vihaNaH pATha RSizca // 90 cikkaNakukkaNakRkaNakuMkaNavaNolvaNoraNalavaNavaMkSaNAdayaH, vaMkSaNa urumUlasaMdhiH // 91 kRSivRSiviSidhRSimRSiyuSidrahigraherANaka, viSANaM zRMgaM karidaMtazca, yuSiH secane sautraH, drahANo mukharaH / / 92 paSoNita // 93 kalyANaparyANAdayaH // 94 druhabRhidakSibhya iNaH / / 95 RdruheH kit, iriNaM kuMjoSaroSAdurgeSu, druhiNo brahmA / 96 RkRvRdhRdAribhya uNaH, karuNaM dainyaM, dharuNa Ayukto lokazca // 97 kSaH kit, kSuNo vyAdhiH, kSAma kunmattau // 98 bhikSuNI // 99 gAdAbhyAmeSNak, geSNaM sAma mukhaM ca, sugeSNA kinnarI, deSNo bAhurvadAnyazca // 200 damyamitami. mAvApUdhUgRhasivasyasivitasimasINabhyastaH,aMto dharmaH, taMtaH khinnA, mAtaM praviSTamaMtazca, poto'gnau nAvi bAlake, dhautAH zaThadhUmavAyavaH, jartaH prajanane nRpe, mastaM mUrdhA, eto'nile For Private and Personal Use Only Page #295 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (279 ) mRge pAMthe / 201 zIrI bhUdUmUghRpAdhAgacityartyajipusimusibusivisira midhurvipUrvibhyaH kit, rItaM suvarNaM, pItaM hitaM RtaM satyaM, aktaH prete mite vyakte, bustaH prahasanaM, vistaM suvarNamAnaM, pUrtaH puNyaM // 2 lUmro vA, loto bASpaM lavanaM vastazca, marttaH RSiH nA // 3 susitanituserdIrghazca vA, sutaH sArathiH, sItA halAdhvA jAnakI sasyaM, tustA jaTA pradIpanaM ca // 4 puttapittanimittotazuktatiktaliptasUratamuhUtadayaH, sUrato dAMtaH // 5go yaGaH, cekrIyitaH // 6 ivarNAdilupi, carkaritaM // 7 dRpRbhRmRzIyajikhalivali parbipacyaminamitamidRziharmikaM kibhyo'taH, darata AdaraH, parataH kAla:, maratA mRtyUvagnijaMtavaH, zayato mayau vidhau svame, pacataH pAlake'rke'nau, roge jIve'ntake'mataH, namatau naTanirjarau, tamataH nirvedI dhUma AkAMkSI, haryato'zve vare razmau // 8 pRSi - raMji sikikAlAvRbhyaH kit mRgruupyvaalukaagotrkRdrttiniymaaH||9kRvRklyliciliviliililaanaathibhy Atak, kirAtaH vrAtaH saMghaH, kalAto brahmA, vilAtaH zavAcchAdanavastraM, ilAto nagaH, nAthAta AhAraH prajApatizca // 17 hRzyAruhizoNipalibhya itaH zyetaH zyene mRge matsye // 11 natra ApeH, nApitaH // 12 kuzipizipRSikuSikusyucibhyaH kit, kuzitaM kuSitaM ca pApe, pRSitaM vAribiMdu pApaM ca kusitaM zliSTaM, ucitaM svabhAvo yogyaM cirarUDhaM / / 13 hRga itaN, , " For Private and Personal Use Only Page #296 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 280 ) hArIta RSiH pakSI ca // 14 ado bhuvo DutaH, adbhutaM // 15 kulimayibhyAmRta, mayUtA vasatiH // 16jIvermazca, jImUtaH parvate meghe / / 17 kaverotaH puca // 18 AsphAyorDit // 19 jUvizibhyAmantaH, jarantau vRddhamahiSau, vezantaH palvale vallabhe divi || 20 ruhinaMdijIviprANibhyaSTidAziSi, naMdatau harSasuhRdau, prANaMtI strI / 21 tRjibhUvidivahivasibhAsyadisAdhimadigaDigaMDinaMdirervibhyaH, taranto dardure sUrye, dhvaje rathANau jayantaH, bhavaMtaH kAlaH, vahanto rathANurvAyudha, sAdhayanto bhikSuH, gaDato meghaH, gaMDayanto meSaH, naMdayantaH nRpe svarNe // 22 sImantahemanta bhadaMta duSyaMtAdayaH // 23 zake - rutaH // 24 kaSerDit // 25 kaminugArttibhyasthaH, prothaH priyo yuvA ghoNA // 26 avAdgo'cca vA, avagAtho 'kSasaMghAtedhvani sAmni prage save // / 27 nInUramitRtudivaciricisicizvihani pAgopAdhodgAbhyaH kit, nIthaM jalaM, sunItho dharmiSTho viprazca, nUthaM tIrtha, ukthaM zAstraM, hatho'dhvA kAlava, pIthaM jalaM prakSaNaM ca, pathistu makare khau // 28 nyudbhyAM zIGaH, ucchIthaH praznaH TiTTibhava || 29 avabhRnirRsamiNamyaH, nirRtho nikAyaH, nirRthaM sthAnaM, samithaH saMgamaH, samithaM samUhaH // 30 sarterNit // 31 pathayUthagUthatithanithasUrathAdayaH, kuthaH kAlaH prAvRd ca, sUratho dAMtaH || 32 bhRzIzapizamigamiramivadivacijIviprANibhyo'thaH, bharatho'gni For Private and Personal Use Only Page #297 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (281) lokapAlaca, zayathA matsyavarAhapradoSAH, zapathaH pratyayakaraNe Akroze ca, gamathaH paMthAH pAthazca, ramathaH praharSaH, ibhye vAyau jale kUrma, dhArmike'nne ca jIvathaH, prANatho balavAnIzaH // 33 upasargAdvasaH // 34 vidibhidirudidruhimyaH kit, vidatho yajJe vijJa raNe'dhvayauM // 35 rorvA, rUvathaH pakSI, ravatha AkrandaH // 36 jRvRbhyAmUthaH, kAyAgnyagrAdhvapApeSu aruthA, varutho varma senAMgaM ca // 37 zAzapimanikanibhyo daH, zAdo baMdhe mRdau svarNe // 38 Apo'paca // 39 goH kit // 40 vRtukusubhyo no'ntazca, sundo daanvH|| 41 kuseridedI, RNavRddhijIvike // 42 iMgyarbibhyAmudaH // 43 kakarNidvA, kAkuMdaM tAlu, kakudaM skandhaH // 44 kumudabudabudAdayaH // 45 kakimaribhyAmaMdaH // 46 kalyalipurikulikuNimaNibhya iMdaka, alindo bhAjane sthAne, kuNindo mlecchazabdayoH // 47 kupe ca vA ||48plibhyaaN Nit // 49ymeruNdH|| 50 muceDukuMdakukundau // 51 skaMdyamibhyAM dhA, skaMdho'se kakude bhAge, aMdhaH // 52 ne syateradhaka, niSadhaH // 53 maMgernaluk ca / / 54 AragervadhaH // 55 parAt zrI Dit , parazvadhaH // 56 iSerudhaka, yAzcA ||57korNdhH ||58pyaadhaapnynisvpisv divasyajyatisivibhyo naH, pyAnau candrasamudrau, panaM sanaM jihvA ca,svamaM manovikArazca, vasnaM vAso mUlyaM meNdra Agamazca,venaH prajApatiH dhyAnI rAjA vAyuryajJaHprAjJo mUrkhazca, For Private and Personal Use Only Page #298 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 282 ) anna AtmA vAyurmeghaH prajApatizca, syonaM mukhaM samudraH sUryo razmizca // 59 SaserNit // 60 raservA, rAsnA dhenuH, rasnA jihvA, rasnasturago daMDazca / / 61 jINzIdIbudhyavimIbhyaH kita, inAH svAmyarkarAjegAH, budhnaM mUlaM rudrazva // 62 servA, sinaH kAyaH // 63 sorU ca, sUnA ghAtasthAnaM duhitA putraH prakRtizca // 64ramesta ca // 65 kuzervRddhizca, kauznaH zvApadaH // 66 sunibhyo mAGo Dit, sumnaM sukhaM // 67 zIGaH sanvat. zikSaM ||68 dina nagnaphenacihnabraghna dhenastenacyauknAdayaH, braghno brahmA raviH svargaH, dhenA mAtA sarasvatI, dheno'bdhiH, cyaukno'kSasthAnaM kSINapuNyo'nujazca // 69 yvasirasirucijimasjidevi syadicaMdimaMdimaMDidahivahyAderanaH, rocanacaMdra, virocano'surAgnyarkenduSu jayanaM UrNApaTaH, mandanaM stotraM, madano duH kAmo madhUcchiSTaM ca // 70 azI ravAdI || 71 undernaluka ca // 72 hanerghatajaghau ca, ghatanaM pApakarmA nirlajjazca // 73 tudAdivRjiraMjinidhAbhyaH kit tudanaH kSipaNaH suraNo budhanaH, vRjanamaMtarikSaM nivAraNaM muMDanaM ca nidhanamaMtaH // 74 sudhUbhUsjibhyo vA, suvano'kure'rke prAduSi, dhuvano dhUme vAyyagnyoH, dhuvanaM edhaH // 75 vidanagaganagahanAdayaH // 76 saMstu spRzimaMtherAnaH, saMstavAna H somo hotA vAgmI ca saMsparzAno mano'gnizca // 77yuyujiyudhibudhimRzidRzIzibhyaH kit, dRzAno lokapAlaH // 78 mumucAnayuyudhAna zizvidAnajuhu * For Private and Personal Use Only Page #299 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (283) rANajihiyANAH, meghasAhasikadurAcArakuTileSu // 79 RjiraMjimaMdisadyahibhyo'sAnaH, RjasAnaH meghaH zmazAnaM ca, raMjasAnaH dharmoM meghazca, maMdasAnaH svapne jIve ravau haMse, sahasAno dRDho mayUrazca, arhasAnazcaMdro hayazca / / 80ruhiyujeH kita, viTapo dharmazca // 81 vRdhervA, garbhe girau mRtyau puMsi // 82 zyAkaThikhalinalyavikuMDibhya inaH, avinaM jalaM mRgo nAzo vahnirguptirvidhinRpaH // 83 vRjituhipulipuTibhyaH kit, tuhinaM hima tamazca, vRjinaM pApa kuTilaM ca // 84 vipinAjinAdayaH / / 85 maherNidvA, mahinaM rAjyaM zayanaM ca // 86khalihiMsibhyAmInaH // 87 paTharNit // 88 yamyajizakyarjizIyajitabhya unaH, vayunaM vijJAnamaMga ca, arjunaH kakubhe vRkSe // 89laSeH z ca / / 90 pizimithikSudhibhyaH kit ||91phleo'ntshc ||92viiptipttibhystnH ||93pRpuubhyaaN kit ||94kRtyshobhyaaN snaka , akSNaM netraM vyAdhirakhaMDaM rajjuzca ||95atH zasAnaH, paMthA iSuragnizca // 96 bhApAcaNicamiviSisapatRzItalyalizamiramivapibhyaH paH, bhApaH sUryaH, veSpaH paramAtmA svarga AkAzaM ca, kUpe neH, parpaH plavo'straM zaMkho bdhiH, zepaH pucchaM, talpaM zayyAMgaM dArA yuddhaM ca, zaMpA vidyut kAMcI ca, vApaH pitA // 97 yusukurutucyustvAderUcca, cyUpaH sUryo vAyuyuddhaM ca / / 98kRzasabhya UcAntasya, zUrpa // 99zadivAdhikhanihane caM, khappo balAtkAro durmedhAzca / / 300 paMpAzilpA For Private and Personal Use Only Page #300 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 284 ) dayaH // 1 kSucupupUbhyaH kit, cupo gacchaH, cupaM maMdagamanaM // raniyo vA, nIpo naye purohite drume, nepaM jale yAne / / 3 ubhyaveluk // 4 dalivalita likha jidhvajikacibhyo'paH, valapaH karNikA, khajapo maMthAH // 5 bhujikutikuTiviTikuNikuSyuSibhyaH kit, kutiH sautraH, kuSapo vindhyaH || 6 zaMseH za iccAtaH // 7 viSTapolapavAtapAdayaH, ulapaM padmaM jalaM ca // 8 kalerApaH // 9 vizeripak, tRNaM vezmAsanaM padmaM // 10 dalerIpo dila ca // 11 uDerupakU / / 12 aza UpaH pazca / / 13 sataiH SapaH // 14 rIzISyAM phaH, rephaH kutsitaH // 15 kaligalerasyocca // 16 zaphakaphaziphAdayaH / / 17 balinitAnabhyAM baH || 18zamya merNidvA, zaMbo vajraM totramaritraM ca, AMbospahnavaH // 19 zalyaleruccAtaH, ulvaM rUpyaM, zulvaM babhrustarakSuca // 20 tuMbastaMbAdayaH // 21 kRkaDikaTivaTeraMba :, karTabaH zailaH, vaTaMbastRNapuMjaH // 22 kaderNidvA // 23 zilavilAdeH kit || 24 hiMDibileH kiMSo nalukca // 25DInIbandhigRdhicalibhyo DiMbaH / / 26 kuTyaMdicurituripurimurikuribhyaH kuMba, uduMbaH samudraH, curUMca turuMcau gahane, kurUMbo'kuraH, ne rAzau // 27 gRharamihanijanyatidalibhyo bhaH, hambhA dhenunAda', jaMbho daitye dazane ca, dalbho valkalaM // 28iNaH kit || 29 kRzRgRzAlikalikADigardizasira mivADavallera bhaH, ramabho harSe, vaDa sautraH AgrahaNe, valabhI || 30 sanerDit // 31 For Private and Personal Use Only Page #301 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (285) RSivaSilusiSyaH kit, hiMse vane ca mattebhe lusamA, lusi sautraH ||32sittikibhyaamibhH saiTTiI ca // 33 kakerubhaH, arjunH||34kukeH ko'tazca // 35damo dui ca / / 36 kRkaleraMbhaH / / 37 kAkusibhyAM kuMbhaH ||38atauristumuhuumRdhR. zakSiyakSibhAvAvyAdhApAyAvalipadinIbhyo maH, armo'virogo grAmaH sthalaM ca, ima vraNaH, sarmo nadaH kAlazca, dhAma nilayastejazva, vyAmo vakSaH, valmo graMthiH // 39 prasihAgbhyAM grAjihau ca // 40 vilibhilisidhIndhidhUsUjhyAdhyArusivizuSimuSISisuhiyudhidasibhyaHkit, vilma prakAzaM,bhili: sautraH bhAsvaraM, sUmo raviH,samaM namaH,syUmo razmiIrghazca, syUmaMjalaM, ISmaH vAte bANe vasaMte ca, muSma AkhuH, yudhmaH zarada zUraH zatruH saMgrAmaca, dasmo vahnau makhe hiine|| 41 kSuhibhyAM vA, kSumA atasI, hemaM svarNa // 42 avehasvazca vA, umA gaurI kIrtizca, UmaM nabha UnaM puraM ca // 43serIca vaa||44bhiyH So'ntazca vaa|| 45 tijiyujerga ca, tigmaM tIkSNaM dIptaM tejazca // 46 rukmagrISmakUrma suurmjaalmgulmghrompristomsuukssmaadyH|| 47 sapRprathicarikaDikaderamaH, saramA zunI // 48 avedha ca vA // 49 kuTiveSTipUripaSisicigaNyarpivRmahibhya imH|| 50 vayimakhacimAdayaH // 51 udvaTikulyalikuthikurikuTikuDikusibhyaH kumaH, udbaTumaH parikSepaH, kulumaH utsavaH alumaM prasAdhanaM nApito'gnizva, kuthumaM mRgAjinam, kusumaH For Private and Personal Use Only Page #302 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (286) kAru: bhAjanaM ca, kuDumA bhUmiH // 52 kuMdumaliMdumakuMkumavidrumapaTumAdayaH // 53 kuthigudherUmaH // 54 vihA 1vizArapaci'bhidyA4''deH kelimA, svargaH 1 candrasva! 2 arkognyazvAH 3 taskaraH 4 // 55 do DimaH, daaddimH|| 56 DimeH kit, sautrH||57sthaachaamaasaasuumnyniknisssipliklishlishkiissyishibndhimyoH yaH, sthAyaH sthAnaM, savyo vAmo dakSiNazca, manyA dhmniH|| 58 naJo halipateH // 59saMjedhca // 60mRzIpasivasyanibhyastAdiH, zetyo'nde'jagare khage, pasi nivAse, pastyaM gRhaM, vastyo guruH // 61 RzIjanipuNikRtibhyaH kit , janya saMgrAmo, jAyA patnI, kRtyA durgA // 62 kule' ca vA // 63 agapulAbhyAM stambhaDit / / 64 zikyA''syA''TyamadhyaviMdhyadhiSNyAnyaharyasatyanityAdayaH, dhiSNyaM gRhamAsanaM ca, dhiSNyolkA, aghnyo dharmo gopatizca // 65kuguvalimalikaNitanyAmyakSerayaH, Amayo roge // 66 cAyaH kekaca // 67 lAdibhyaH kit // 68 kaseralAdiricAsya // 69 vRGa: zaSau cAntau, bRzayaM nabha zrAsanaM zayanaM ca, vRSaya aashyH|| 70 gayahRdayAdayaH // 71 mucerghayaghuyau, mukuyaH / / 72 kulilulikalikaSibhyaH kAyaH // 73zrudakSigRhispRhimaherAyyaH, dakSAyyo'gnidhro garutmAMzca, mhaayaayyo'shvmedhH|| 74 dadhiSAyyadIdhISAyyo, mRSAvAdinau // 75 kauteriyA, For Private and Personal Use Only Page #303 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (287) kaviyaH khalInaH || 76 krugaH kit, kriyo meSaH // 77 mRjerNAlIyaH, mArjAlIyaM // 78 vetestAdiH, vaitAlIyaM // 79 dhAgrAjigRramiyAjyarteranyaH jayanyaM ramaNyaM, araNyaM vanaM // 80 hiraNyaparjanyAdayaH // 81 vadisahibhyAmAnyaH, vadAnyo guNavAndAtA cArubhASI ca, sahAnyaH zailaH // 82 vRGa eNyaH / / 83 madeH syaH || 84 rucibhujibhyAM kiSyaH, ruciSya svarNavallabhau, bhujiSya AcAryoM mRdurdAsa odanaca, bhujiSyaM vanaM // 85 vacyarthibhyAmuSyaH || 86 vaco'thya ut ca, utathyaH // 87 bhIvRdhirudhivajyagiramivamivapijapizakisphAyivandIndipadimadimaMdi caMdidasighasina siha-syasivAsidahisahibhyo raH, bhero bhede zare uSTre, duMdubhau bhekakAtare, vadha caMdrameghau, japau dvijabhekau, caMdrA baMdI ketuH kAmazra, caMdraM samUhaH, maMdraM gabhIraM, dasraH ziziraM caMdro jyeSThazva, asrama, vAso nA zarabho rAsabhaH pakSI ca, vAsrA dhenuH, dahAH sUryAgnibAlakAH, sahaH zailaH // 88 RjyajitazcivaMci ripisRpitRpipicupikSipikSupikSudi mudirudicchidibhi dikhidyudidabhizubhyuMbhidaM zicisivahivisiva sizuci sidhigRdhivadhizvitivRtinIzIsusabhyaH kit, RjA indrArthanAyakAH, vIraH, vakro'nRjau harau kuje, ripraM kutsitaM, sRmacaMdraH, tupramAjyaM kASThaM pApaM duHkhaM ca dRprA buddhiH, cupro vAyuH, kSupiH sAdane sphoTane ca, kSupraM tuhinaM, khidraM vinaM, khidracaMdro For Private and Personal Use Only -- Page #304 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (288) dIno viSANazca, dabhro'lpe kuzale sUrye, ubhro medhe ca pelave, dabhro bhujaMgame dante, uho vRSabhaH, usro razmiH, usrA gauH, sidhau sAdhuvRkSau, vIthro'gnau nirmale vAyau pUrNedo khe ca maMDale, vRtraM pApaM, zIrojagaraH, sUraH sUryo razmiH / / 89 iNdhArabhyAM vA, erA eDakA, irA medinI, dhIro, dhArA // 9. cuMbikuMvituMbernaluk ca // 61 bhaMdervA // 92 cijizuSimitamyamyarde ghaMzca, jIro vAte'nale saptau, jIramannaM, mIro'rNave, jalaM mIraM // 93 cakiramivikaseracAsya, cukra Amlarase'sure, rumro rambe dvije nAze, vikusro vAridhau candre // 94 zaderUcca / 95 kRteH RkRcchau ca // 96 khurakSuradUragauraviprakuprazvabhrAbhradhUmrAMdhraraMdhraziliMdhroNDrapuMDratIvanIvazIghrogratugrabhugranidrAtaMdrAsAMdraguMdrAribhrAdayaH, tugraM zRMgaM, bhugraM razmisamUhaH, rijo nAyakaH // 97 RcchicaTivaTikuTikaThivaThimaTya DizIkRzIbhRkadivadikaMdimaMdisudimaMthimAMjapaMjipiMjikamisamicamiva-- mibhramyamidavivAsikAsyartijIvivarbikuzudoraraH,RccharA kulaTA tvarA'gulizca, kaTharo duHsthaH, maTharo'jJAnI gotramalasazca, kaMdaro girigartaH sudi zobhAyAM,maMtharo maMdakharvayoH,kamaraH kArmuke'. jJe vare caure, vamaro durmedhAH, vAsarojnau dine kAme, araraM budhe gRhe hRtau bhNge||98averdh ca vaa||99mRdyudipitthikurikuhibhyH kit, cUrNe'tikAye mRdrH|| 400zAkheridetI caatH||401 zapeH ph c||rdmnnidvaa dazca DaH, DAmaro bhayAnakaH / 3jaThara For Private and Personal Use Only Page #305 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 289) karamakarazaMkarakaparakUparatomarapAmaraprAmarapAdmarasagaranagaratagarodarAdarazRdarahadarakRdarakukuMdaragorAMbaramukharakharaDaharakuMjarAjagarAdayaH, prAmaro narapazuH, urdaro durbalaH, raNe'ge vakSasyadaraM, viSe bhaye ca dRdaraM, vRkSe kusUle kudaraH, gobaraM karIpaH // 4 mudigaribhyAM TigajI cAMtI, gurjaraH sauraassttraahiH|| 5 agyaMgimadimaMdikaDikasikAsimRjikaMjikalimalikacibhya AraH, madArau kroDahastinau, kaMjAro vyaMjane yUpe, kalAse viSamarUpaH, malAro'lasaH // 6 traH kAdiH / / 7 kRgo mAdizca // 8 tuSikuThibhyAM kit // 9 kamerata ucca // 10 kaneH kovidakarbudakAMcanAca, vRkSAH // 11 dvArazRMgAra gArakAntArakedArakhAraDAdayaH, khaarii|| 12 madimaMdicaMdipadikhadisahikusRbhyaH, maMdiraM nagare gRhe, caMdiro vAraNe caMdre, padiro mArgaH, sarIraM jalaM // 13 shvshshericaatH||14 aMtheH zith ca // 15 azerNit, Aziro mAdhave sUrye // 16 zuSISivandhIrudhirucicimucimuhimihitimimudikhidichidibhidisthAbhyaH kit sevye'nAvaMdhasISiraH, muciro'bhradharmabhAnuSu, mihiraH sUryameghayoH mudirazca, midiro bhedavajrayoH // 17 sthavirapiThirasphirAjirAdayaH, ajiraM gaaNgnnaamraalye||18kRshRnggpuugmNjikuttikttipttikNddigNddishauddihiNsibhyH IraH, parIraM bale halAye, pavIraM phalapUtayoH, kaTIraM jale, paTIraH kAmaH, zauMDIro garvite tIkSNe // 19 For Private and Personal Use Only Page #306 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 290 ) ghasivazipuTikurikulikAbhyaH kit, varSAyAM payasi kSIraM, uzIraM, puTIraH kUrmaH, kurIraH kaMvalaH, kulIraH karkaTaH, kIraH zuke kAzmIrake // / 20 kazermo'ntazca // 21 vanivapibhyAM Nit // 20 jaMbIrAbhIragabhIragaMbhIra kuMbhIra bhaDIra bhaMDIraDiMDIra kirmIrAdayaH, kirmIraM karburaM / 23 vAzyasivAsimasimathyuMdi maMdicaMdicaticaMkyaM kikarvica kibaMdhibhya uraH, vAzurau kharapakSiNau, vAzurA rAtriH, masuraM carmAsanaM dhAnyaM ca, masurA paNyastrI, caMkurau rathacaMcalau, cakuro dazane // 24 maMkenaluk voccAsya / / 25 vidheH kit || 26 zvazurakukuM daradarduranicurapracura cikura kukura kukkura kurkura zarkura nUpura niSThuravithura maduravAgurAdayaH / 27 mImasipazikhATakhADikharjikarjisarjikRpivalli maMDibhya UraH, pazUro grAmaH // 28 mahikaNicaNyaNipalyalitalimalizalibhyo Nit, zailanAgardai tyagrAmapuravizeSaviTajalAvarttadAnavadardurAH || 29 sthAviDe: kit, sthUrau baTharoccau sthUrA jaMghApradezaH // 30 siMdUrakaccUrapattUradhuttUrAdayaH // 31 kugupatikathikudhikaThikuThikuTiMga DiguDimudi mUlidaMzibhyaH, guveraM yuddhaM, katheraH kuhake khage, kuThero'rjakaH, kuTera : zaThaH, mudero mUrkhaH, dazeraH sarpaH zvA dezazva || 32 zaterAdayaH, vAyustuSArazca / / 33 kaThicakisahibhya oraH, sahArau viSNuparvatau // 34 kora corakizoraghorahorAdorAdayaH // 35kizRvRbhyaH kara / / 36 supuSibhyAM For Private and Personal Use Only - Page #307 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (291) kit||37 anikAbhyAM taraH, aMtaraM chidramadhyavirahavizeSeSu // 38 iNpUbhyAM kit // 39 mIjyajimAmadyazIvasikibhyaH saraH, vezaro'zvataraH, mAsara AyAmaH, varNe zive'mbare'kSaraM, vatsaraH // 40 kRdhUtanyaSibhyaH kit, tasaraH kauzeyasUtraM, RkSaraH kaMTaka Rtvik ca, RkSarA toyadhArA / / 41 kRgRzRdR. vRgacatikhaTikaTiniSadibhyo varaTa, karvarI bhUH zivA ca, kabaro vyAghro viSkiro'jalizca, garvarau madamahiSau, zarkarA rudrasAyAhnahiMsakAH, dhvAnte dhAnye ca zAvaraM, darvaraM vajra, barvaraH caMdane lubdhake kAme, kadvaro vyAlAzvaH, niSadvaraH paMka indre smare dAse, striyAM-rAtrau zacyAM pUpAstriyoH // 42 aznoterIccAde // 43 nImIkutucerdIrghazca, puruSakAre nIvAro, hiMsra jaladhau ca mIvaraH, kUvaro rathAvayavaH, tUvaro maMdazmazruH, cIvaro nissAraM kanthA ca // 44 tIvaradhIvarapIvarachitvarachatvaragahvaropahvarasaMyadvaroduMbarAdayaH, tIvaro vyaMjane'mbuni, chitvaraH jarjare piTake zave, chatvaraH nirbhasake nikuMje ca, gahvaraM gahane bhaye, saMdhau rahasyupaharaM, saMyadvaro raNe yatau // 45 kaDerevarAMgarau // 46 braT // 47 jibhasabhrasjinamigaminazyazihaniviSevRddhizca, jaitraM dyUta, sAtramAlayaH, nAM ziraH zAkhA vaicitryaM ca, citte loke tanau gAMtraM, ASTra nabho ruk ca, hAMtraM rakSo vadho yuddhaM, svarge gRhe vaiSTaM // 48 divedyau~ ca, vimAne tridive mAne dyautraM jyotiSi totrake // 41 sUmukhanyuSibhyaH kit, khAtraM For Private and Personal Use Only Page #308 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (292) kurdAlo mRt taDAkaM ca // 50 strI ||51huyaamaashruvsimsi guvIpacivacidhRyamyAmimanitanisadichAdikSikSadilupipa tidhUbhyastraH, mAtrA stoke gaNanAyAM ca, bhastrodaramAvapanaM, dhoM ravinabho dhatraM, kuTuMbe saMcaye taMtraM, kSetraM strI khaM tanuH kRSiH, dhotraM rajjuH // 52 zvitervazva mo vA // 53 gamerA ca // 54 cimidizaMsibhyaH kit, zastraM stotrAstrayoH // 55 putrAdayaH // 56 vRgnakSipacivacyaminamivamivapibadhiyajipatikaDibhyo'traH, vadhatraM zastre vastre viSe zUre, patatraM vaha vyoma ca vAhanaM, kalatraM bhagadAreSu // 57 sorvidaH kit , suvidatraM kuTuMbaM maMgalaM dhanaM // 58 kRteH kRt ca // 59 baMdhivahikaTyazyAdibhya itraH, baMdhitraM maMthAH, azitraM razmAvanau haviSyane // 60 bhUgRvadicaribhyo Nit, bhAvitraM nidhau bhadre trilokyAM ca, AcArye khe ca gAritraM // 61 tanitRlApAtrAdibhya utraH, tanutraM kavacaM, tarutraM plavo ghAsasya hArI ca, halaskarAsye potrN,trotrmbhye|| 62zAmAzyAzakyambyamibhyolA, zaktaH zakte vare duSTe // 63 zukazImUbhyaH kit , zIlaM dharme vrate rItau // 64 bhillaacchbhllsauvidllaalyH||65 mRdikaMdikuMDimaMDimaMgipaTipATizakikevRdevRkamiyamizalikalipaligudhvaMcicaMcicapivahidihikuhitamRpizitusi kusynidrmerlH|| 66 nahilaMgerdIrghazca / / 67 Rjanergo'ntazca // 68 tRpivapikupikuzikuTivRSimusibhyaH For Private and Personal Use Only Page #309 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (293) kit, kupalaH pravAla. // 69 kovA, kuvalaM badaraM // 70 zameSa ca vA, zabalaH kalmASaH, zamalaM purISe durite // 71 cho DaggAdirvA, chAgala RSiH, chalaM / / 71 mRjikhanyAhanibhyo Dita , Ahalo nakhare zRMge // 73 stho vA / / 74 muraloralaviralakeralakapiMjalakajjalejjalakomalabhRmalasiMhalakAhalazUkalapAkalayugalabhagalavidalakuntalotpalAdayaH // 75 prakRmavRtanitamicaSicapikapikIlipalibalipaMcimaMgigaMDimaMDicaMDitaMDipiDinaMdinadizakibhyaH AlA, arAlaM vakraM, marAlo mahAn, varAlo vadAnyaH, tanAlaM jalAzayA, tamAlo vRkSavyAlayoH, balAlo vAyuH, gaMDAlo mattahastI, zakAlau mUkhadhaninau // 76 kUlipilivizibiDimRNikuNipIprIbhyaH kit , pilAlaM zliSTaM, kuNAlaM kaThine draMge // 77 bhajeH kagauca, kapAle // 78 satargo'ntazca // 79 patikRlUbhyo Nit, rasAtalalepoddantepu ||80caatvaalkNkaalhiNtaalvetaaljNbaal shbdaalmmaaptaalaadyH|| 81 kalyanimahidramijaTibhaTikuTicaMDizaMDituMDipiMDibhUkukibhya ilaH, kalilaM gahanaM pApaM, bhaTilA sevakaH zvA ca, cIDalo nApite kuddhe, tuMDilo vAgjAlI,piMDilo hiMsra hime gaNe meghe,mavilA sAdhAvAvasathe gRhe // 82 bhaMDenalukca vA, ripau pizAce bhaDilaH / / 83 gupimithidhrubhyaH kit ||84sthNddilkpilvicaaklaadyH|| 85 hRSivRticaTipaTizakizaMkitaDimaMgyutkaMThibhya ulA, For Private and Personal Use Only Page #310 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 294 ) mRge kAmini harSulaH paTulo vAgmI, zakulo matsyaH || 86 sthAkihibiMdibhyaH kidU nalukca, bidulo vetasaH / / 87 kumulatumula niculavaMjula maMjula pRthulavi saMsthalAMgulamukulazaSkulAdayaH, kumulaM kusume svarNe, kumulaH zizukAntayoH, tumulaM mizre yuddhe ca saMkule || 88 piMjimaMjikaMDigaM DibalibadhirvAcibhya Ula:, maMjiH sautraH piMjUlo hastipAze rAzau kulapatau ca balUlo meghamAsayoH // 89 tamervo'nto dIrghastu vA // 90 kulipulikuzibhyaH kit // 91 dukUlakukUlababbUlalAMgUlazArdUlAdayaH, kukUlaM kArISo'gniH // 92 maherelaH || 93 kaTipaTikaMDiMgaMDizakika picahibhya olaH, cahola upadravaH || 94 grAyaH kit // 95 piMcholakallolakakolamakkolAdayaH / / 96 valipuSeH kalaka, puSkalaM dhAnye svarNe vare yuddhe / / 97 migaH khalacaicca, mekhalA razanA, mekalo'drivizeSaH / / 98zro no'nto hrasvazca zRMkhalA / / 99 zamikamipalibhyo balaH || 500 tulvalelvalAdayaH // 501 zIGastalakpAlavAlaNvalaNvalAH, zepAlaM japA || 2 rucikuTikuSikazizAlidubhyo malakU, rukmalaM hema, kuSmalaM mukulaM bilaM, drumalaM vipinaM jalaM / / 3 kuzikalibhyAM kulakumau ca kulmalaM chedanaM, kummalaM patraM // 4 pateH salaH, prahArAhAragomatsu / / 5 laTikhaTikhalina likaNyazausRgRkRgRdRpRzapizyAzAlA padihasINUbhyo vaH, lavA kSudracaTakA, khalba 5 For Private and Personal Use Only Page #311 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 295 ) , , nimnakhalInayoH, khalvA dRtiH, kaNvaM pApaM zarvaH sarvazva zaMbho, karva AkhusamudrayoH, darvo hiMsraH, parvo girizakAMDayoH, paTTo vAyau rathe loke, evaH kevalaH || 6 zIGApo hrasvazca vA, zivA harItakI, zevaM dhanaM, zevA pracalA medrazca, appA devAstraM, ApvA vAyuH // 7urdergha ca UrdhvaM // 8 gaMdherara cAMtaH // 9 laSerliScavA, laSvo'patyaM, libvau kAMtalaMpaTau / / 10 salerNidvA, salvAH sAlvAH kSatriyAH // 11 nighRSISyRSizrupuSikaNivizivilyavipRbhyaH kit, nighRSvaH popale kSure vAyau, iSva AcAryaH, RSva ripuhiMsrau, ava avyayaM, pUrvaH dezAdau / 12 naJo bhuvo Dit, abhvamadbhutaM // 13 liherjih ca // 14 prahnA''havAyahAsvacchevAgrIvA''mIvAnvAdayaH, chevA chittiH, amIvA bubhukSA, AmIvA vyAdhiH, mIvA mano jalaM ca / / 15 vaDivaTipelacaNipaNipalliballezvaH // 16maNiva serNit // 17maleva | 18 kitikuDikuramuristhAbhyaH kit, sthava ajAvRSaH // 19 kairava bhairavagutavakAraMDavAdInavAdayaH || 20 zRNAterAvaH // 21 pratheriva pRth ca // 22 palisa cerivaH // 23 spRzeH zvaH pAr ca // 24 kuDituDyaDerUvaH, aDudaH plavaH // 25 nIhriNudhyaipyApAdAmIbhyastvaH, netvaM caMdraH, hovaM samudraH, dhyAtvaM vipraH, pyAtvaM netradvijAbdhiSu, dAtva aayuktyjnyyoH||26 kRjanyedhipAbhya itvaH, janitvaM kulaM, agnyandhizailA edhitvAH, petvaM sukhe mAne'mRte netre || 27pAdAvamyamibhyaH For Private and Personal Use Only Page #312 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (296) zaH, dAzaH kaivrtH||28kRbhRvRvnibhyH kit, vRzaM mUlakaM lazunaM // 29 korvA, kozaH sAre ca kuDmale // 3 klizaH ke c||31 urerazak // 32 kaleSTit ||33pleraashH||34kneriishcaatH, kInAzaH kRpaNaH karSaH kRtaghno mAMsabhuga yamaH ||35kulikni. kaNipalivaDibhyaH kizaH, kuNizaM vastraM // 36 balerNidvA / / 37 tinizetizAdayaH // 38 masjyaMkibhyAmuzaH, maguzo nakulaH // 39 artINabhyAM pizatazo, etazaH azve''gnau RSau vaayau||40vRkRtRmiimaabhyH SaH, varSo bhartA, varSa harSe plave ca // 41 yoruca vA, yUSA chAyA, yoSA strii|| 42 snupUsUmyarkalUbhyaH kit, sUSo balaM, arkalUSa RSiH ||43shlisseH ze ca // 44 korssH|| 45yujalerASaH / / 46 ariSaH, arpipamAmAMsaM // 47 mahyavibhyAM Tit, mahiSo bhUpaH, samudre'drau nRpe'viSaH, gaMgA dyaurbhUmiraviSI // 48 ruhevRddhizca, rohiSI dUrvA vAtyA mRgI // 49 amimRbhyAM Nit , mAriSo hiNsrH|| 50 tavervA, tAviSaH svargaH, tAviSaM tejo balaM ca, tAviSI vAtyA devakanyA ca // 51 kale: kilbU ca, kilviSI vezyA rAtriH pizAcI ca // 52 novyatheH, sUrye jIve vahnau // 53kRtRbhyAmISaH, stNbhshktyoH|| 54 RjizRpabhyaHkit , RjIrSa dhanaM, RjISo vaskaraH, purISaM viT // 55 amebraadiH|| 56uSeo'ntazca // 57 RpUnahihanikalicalicapivapikRpihayibhya uSaH, aruSaH haye varNe ravI roSe, hanuSau krodharAvasau, caluSo 51 kale. va tejo balASA hiMsA piza For Private and Personal Use Only Page #313 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 297 ) bAtaH, capuSaH pakSI, vapuSo varNaH || 58 vidipRbhyAM kit // 59 apuSadhanuSAdayaH, agnisarogAvapuSau dhanuSaH zailaH // 60 khaliphalivRpRkRjulaM bimaMjipIvihanyaMgi maMgigaMDyartibhya USaH, phalUSo vIrut, jarUpaH sUryaH, pIyUSamamRte ghRte, ibhe vargezare'grUpaH, arUpo raviH // 61 kAre dUSATarUSakArUSa zailUSa piMjUSAdayaH || 63kalermaSaH || 63kulezca mASak || 64 mAvAvadyamikamihanimAnikaSyazipacimucivyajivRtRbhyaH saH, pakSaH sahAye mAsArdhe varge sAdhye ca picchake, akSa iMdriye pAzake cakre ||65vyavAbhyAM tanerIcca veH, vItaMsaH zakunyavarodhe // 66 pluSeH plaS ca, plakSaM nakSatre'drau // 67 RjiriSikRSikRtivRzcayaMdinRbhyaH kit kRtso'ke vakrU odane, abdhau jale'mbare cAtsaH, utsaM zrotaH zIrSaM // 68gudhigRdhesta ca // 69 tapyaNipanyalyaviradhinabhinamyamicamitamicavyatipaterasaH, tapasaH dharme dharme pazau sUrye, aNasaH pakSI, bhAnU rAjAdhvasaH, cApe pAtheye'vasam, raMdhasaH, nabhaso'bdhau, namasa Rtau vyomni, tamaso'dhakAraH, ataso'nila Atmani, patasaH pataMgaH // 70 sRvayibhyAM Nit // 71 vahiyubhyAM vA // 72 divAdirabhilabhyuribhyaH kita, sivasaH sicaye zloke, rabhasaH sahasoddharSasaMraMbhe, uriH sautraH // 73 panasatAmarasAdayaH // 74 yubalibhyAmAsaH, balAsaH zleSmA || 75 kileH kit // 76 talikasibhyAmIsaNU || 77 serDit // 78 traperusaH // 79 paTivIbhyAM TisADesau, , For Private and Personal Use Only Page #314 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 298 ) bisam ||80tasaH, paTTasaH vetasaH // 81 iNaH, etaso'dhvaryuH || 82 pIGo nasakU~ || 83kukuribhyAM pAsaH // 84 kalikulibhyAM mAsa || 85 aleraMbusaH || 86 lUgo haH // 87 kito ge ca, gehaM // 88 hiMseH sim ca / / 89 kRpRkaTipaTimaTilaTilalipalikalyaniragila gerahaH, karahaH dhAnyAvapanaM, parahaH zaMkaraH, kaTahaH parjanyaH, maTa sAde, maTahaH hrasvaH, laTaho vilAsavAn, palaha AvApe, anaho rAge, ragaho naTaH, lagaho maMDaH // 90 pule: kit, prajApatiH // 91 kaTizamibhya AhaH, zamAha AzramaH / / 92 bileH kit, bilAho rahaH / / 93 nira iNaH UhazU // 94 dastyUhaH || 95 ane kahaH // 96valerakSaH || 97lAkSAdrAkSA''mikSAdayaH // 98 samiNanikaSAbhyAmAH samayA nikaSA / / 99 divipurivRSimRSibhyaH kit, vRSA prabalaH // 600 veH sAhAbhyAM visAcaMdro buddhizva, vihAH svargaH pakSI ca / / 601 vRmidhidizibhyasthAyaTyAzrAMtAH diSTyA // 602 mucisvaderdha ca // 3 sorbraga Aha ca // 4 sanikSamiduSeH // 5 Dit mA A sA vArA prA bhA hA || 6 svarebhya it, jayiH, hayiH kAmaH, pavirvAyau svarau pUte, bhavizcaMdra vidhau sati, harizcaMdanazakrAzvamarkaTAdau, bharirbhuvi, sarirmeghe, pariH kSmAyAM varirviSNau, tariH plave // 7 padipaThipacistha lihalika libalibalivallipallikaTicaTivaTivadhi-mAdhyarcivaMdinaMdyavivazivAzikAzi charditaMtrimaMtrikhaMDa 1 For Private and Personal Use Only * Page #315 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (299) maMDicaMDiyatyaMjimasyasivanidhvanisanigamitImagraMthibhaMthijanimaNyAdibhyaH, padiH rAzizva mokSAdhvA, Thala sthAne, gAdhirvizvAmitrapitA, vaMdigrahaNiH, naMdirbhariH, vAziH vanau razmau dhvanau kAntI, aMjiH saJja gatau bale, vaniH yAMcA pakSI munirvahniH, sanirdAnAdhvamleccheSu, gamirAcAryaH, tamiralasaH, janiH vadhvAM bhaginyAmudbhave, ita iti gaurAditvAdvA DI ||8kilipilipishicittitruttishutthituNddikuNddimNddihuNddihiNddipiNddicullibudhimithidiviruhikiiaadibhyH, rohiH zasyaM janma ca, devirbhUH // 9 nAmyupAntyakRgaprapUGbhyaH kit , likhiH zilpaM, zuciH pUte budhe dharme, bhujivahnau nRpe vaktre, mudirvAla:, kiriH sUkara Akhuzca, giriradrau ca kaMduke, ziriH hiMsre'sAvupale zoke, puvirvAtaH // 10 vidivR. tervA // 11 tRbhramyadyApihabhibhyastittirabhRmA'dhA'padebhAzca, debhiH shraasnN|12mnerudetau cAsya vaa||13krmit. mistaMbherica namestu vAstabhiH sautrH||14aNbhikuNtthikNpyNhibhyo naluk ca, kuThiH kuThAre gehe'dhe, vapre vRtre bhujaMge'hiH // 15 ubhedvaitrI ca // 16 nIvIprahRbhyo Dit , ahiH kUpodapAnayoH // 17vau riceH svarAnno'ntazca // 18kamivamijamighasizaliphalitalitaDivajivajivajirAjipaNivaNivadisadihadihanisahivAhitapivapibhaTikaMcisaMpatibhyo Nit , vAmiH strI, ghAsirgarne raNe badanau, vAjirazve zarAnte ca, For Private and Personal Use Only Page #316 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (300) dhvAji_je'zve, rAjiH paMktilekhA ca, hAdilUtA, kAMcirmekhalA purI ca, saMpAtiH pakSirAjaH // 16 kRkuTigrahikhanyaNika-- vyali palicarivasigaDibhyo vA, karihastI viSNuzca, kaTi: gRhaM svAMga ca, cArirviSaye vAyau pazau, vasiH zayyA'gnirgRhaM rAtrizca // 20 pAdAccAtyajibhyAM // 21 naherbha ca // 22 azo razcAdiH, raashiH||23kaayH kiricca vA, kikiH pakSI jJazca, kAkiH svaradoSaH // 24 vrddhrkiH|| 25 sanerDakhiH / / 26 korDikhiH // 27 mRzcikaNyaNidadhyavibhya iciH, kaNIcayaH prANyanonetravallIzaMkhAH // 28 vRgo Dit / / 29 vaNeNit // 30 kRpizakibhyAmaTiH // 31 zrerhiH // 32 cameruccAtaH, cuDhiH kSudravApI // 33 muSeruNa cAMtaH // 34 kAvAvIkrIzrizrukSujvaritUricUripUribhyo NiH,vANiyutiH, jUrNiH yatne jvare vAyau sUrye'gnau brahmadehayoH // 35 RghRskuvRSibhyaH kit , sRNiveje'kuze vAyau kRzAnau ca divAkare // 36 pRSihRSibhyAM vRddhizca // 37 harNidhUrNibhUrNidhU yAdayaH // 38 RhRmRmRdhRbhRkRtRgraheraNiH, saraNiH panthA ravizva, maraNI rAtriH, taraNiH saMkrame sUrya, haraNimRtI, vyAdhimedAnteSu grahaNiH // 39kaMkarizvAsya vA / / 40 kakerNit // 41 kRSezca cAdiH, caNiH cambAmagnau matau vaSe / 42 kSipeH kit // 43 AGaH kRzuSeH sanaH, vyavasAyazrIkRzAnuSu / / 44 vArisAderAiNika, siNiH // adestrINiH // 46 // For Private and Personal Use Only Page #317 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (301) plujnyaayjisspipdivsivitsibhystiH|| 47 prathelukca vA / / 48koryaSAdiH // 49gro gRS ca // 50sorasteH zita // 51 hamuSikRSiriSiviSizozucyasipUyINaprabhRbhyaH kit , zitI kRza kRSNau, iti hetvAdau, prabhRtiH // 52 kucyonau'ntazca, kuntiH raajaa|| 53khlymirmivhivsytertiH, amatiH cAtakeje gatau vyAdhau, ramatiH svaH kAmaH sabhA krIDA, govAyvamAtye vahatiH, krodhe'dhvanyanile rtiH|| 54 haMteraha ca, vyAdhau mArge rathe kAle ||655vRgo vrat c||656 aJceH ka ca vA, aMkatiH pavane'nale, acatiragniH // 57 vAterNidvA, vAyatiH / / 58 yoH kit ||59paatevaa, patiH // 60 agivilipulikSiperastik // 61 gRdhergabh ca // 62 vasyartibhyAmAtiH // 63 abheomAbhyAm // 64 yajo ya ca // 65vadyavicchadibhUbhyo'ntiH, bhavaMtiH kAlo lokasthitizca // 66 zakerutiH // 67 nabo dAgo dditiH||68 dengH|| 69 vIsaMjyasibhyasthika // 70 sArerathiH // 71 niSaMjedhit, niSaMgathiH rudro dhanurdharazca // 72udarNidvA, udArathirviSNuH, udarathiH gavyabdhIMdhanavipreSu // 73 artarithiH, atithiH pAtraM tamazca // 74 tanerDit / / 75uSeradhiH // 76vido radhik // 77vIyusuvAgibhyo niH, vahniauragnizca // 78 dhUzAzIDo hasvaca, shiniryaadvtrnnyoH|| 79 lUdhUpracchibhyaH kit , dhUnirvAyuH, pRzniH kRze varNe mayUkhe ca // 80sadivatyamidhamya For Private and Personal Use Only Page #318 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (302) zyaTikaTyaveraniH, amaniragniH, attnishcaapkottiH|| 81 raMjeH kit // 82 attaratniH, zamo bAhumadhyaM ca // 83 edheiinaH // 84zakeruniH // 85adermaniH, jayebhAzvagnitAluni aniH // 86dumerdubhirdum ca ||87niisaavRyugRvlidlibhyo miH, yomiH zakuniH, zarmimRgaH, valmI indrasamudrau, dalmiH zake viSemadhyastre / / 88 azo razvAdiH // 86 sarterUccAtaH // 90 kRbhUbhyAM kit // 91 kvaNrDathiH / 92 taMkivaMkyaM kimakyahizadyadisadyazovapivazibhyo riH, taMkriyuvA, vaMkriH vakre'hni kArathe zalye, aMkrizcihna, maMkrimaMDanaM, zadrivajre girau sAdhau cArau hastini bhasmani, sadrimaSe girAvibhe // 93 bhUsUkazivizizubhibhyaH kit ,bhUriH svarNa,vizriAcaMyame yame, zubhiH satye yatau vipre|| 94 jaSorazca vaH,jIviH zarIraM / / 95 kuSTrikudrayAdayaH // 96 raashdishkikdydibhystriH|| 97 ptertriH||98 nadivalyartikRterariH, nadariH paTahaH // 99 masyasighasijasyaMgisahibhya uriH, masurimarIciH, asuriH saMgrAmaH, ghamuriragniH, jasuriH kudhi saMpUrtI, sahuriH mA raNaH sUryaH tamo'krodhanagoSu ca / / 700 muhe kit, muhuriH sUryo gauzca // 701 dhUmUbhyAM lilinnau|| 2 pATyaMjibhyAmaliH | 3 mAzAlibhyAmaukulimalI, maukuliH kAkaH, zAlmaliH / 4 dRpravRbhyo viH, parviH kaMko hiMsrazca, varviH dhAtryanaHzyenakAkeSu / / 5 jRzRstRjAgRkRnIgha. For Private and Personal Use Only Page #319 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 303 ) Sibhyo Git, jIrviH kaMTake zakaTe madgau vRddhe gulme pazau tanau, zIvisei kRmau nyaMkoM, stIrviH kAye'khe'je bhage gurau, jAgRvI rAD budho vahniH, kRvirnRpo rudrava, ghRSviH kole'nale'nile // 6 chavicchivisphavisphivisthavisthividavidIvikikivi-dIdivikikIdivikikidIvizivyaTavyAdayaH, sthiviH phalaM sImA, davirdharmiSTho dAtA sthAnaM ca dIviH kitavo dyutimAn kAlazca dIdiviH svargaH, zivI rAjA // 7 praSipluSizuSikuSya sibhyaH sik, prakSiH agniH, plukSirjaTharaM, zukSistejo'nilo grISmaH || 8 gopAderanerasiH vitrAna sirjalacaraH, vArANasIH ||9 dhRdhRvasAbhyo nasiH, varNasistaruH, dharNasi: jananyAmudake zaile, parNasirjalade zAke, sAnasiH sakhinityarNanakha snehasuvarNayoH || 10 briyo hi // 11 staMdritaMtri avibhya I:, tararvAyau plave vahUnau, starIghUmo nadI zayyA, alIH sUrye pazau bhUpe vanitAyAM dyutau bhuvi // 12 naDerNit // 13 vAtAt pramaH kit // 14yApAbhyAM dve ca yayIH sUryo'zvo mokSazca, papIrarkebharazmiSu // 15 lakSemanta // 16 mRnRtsaritanidhanyanimanimasjizIvaTikaTipaTigaDicaMcya- sivasitrapigRsvasnihi klidikaMdIdiviMdyaMdhibaMdhyaNiloSTikuMdhibhya u:, bharurmatadadhivarNiH, vaMcakaH sarikA tsaruH, svapna'rke'jagare zayuH svarurvajrapratApayoH, snehuH pitte vidhau vyAdhau, kleduH kSetre bhage candre || 17 spaMdisRjibhyAM siMgha For Private and Personal Use Only Page #320 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (304 ) , rajjau ca // 18 paMserdIrghazca / / 19 azerAnotaca, aMzuH, prAMzurdIrghaH || 20namena ca // 21 manijanibhyAM dhatau ca // 22 arjerRj ca // 23 kRtestark ca // 24ne raceH, nyaMkurmRgaH // 25 kimaH zroNit, kiMzAruhiMsravANayoH / / 26 mivahicaricadibhyo vA mAyurmAne rakhe pitte, mayuH prakSepAkUta kinnare // 27 RtRzRmRbhrAdibhyo ro lava bhAluriMdraH / / 28kRkasthUrAdvacaH kU ca, kRkavAkU kukkuTakhaMjarITau // 29 pRkAhRSighRSISikuhibhidividimRdivyadhigRdhyAdibhyaH kiMt, loke'bdhau puruSe puruH, tuSTe'lIke rakhau hRSuH, vidhucaMdrAgnivAyuSu / / 30 rabhaprathibhyAmRcca raH, Rbhavo devAH || 31 spazibhrasjeH salukca / / 32duHsvapavanibhyaH sthaH, avaSTu vAmaM, vaniSThuH azvASpAnasaMbhakte || 33 haniyAkRbhRtro dve ca jaghnuriMdro vegI ca, yayurave divo'dhvani, vaikuMThe karmaThe cakruH, babhruH nakule bhUpatau varNe, papururloke vidhvandhyoH, titiruH pataMgaH tatrunaH // 34 kRgra Rta urca, guruH || 35 pacericcAtaH || 36 artterUrca // 37mahatyurca ||38uD ca // 39zliSeH kU ca, rAjye jyotiSe sevake ca || 40raghilaMghiliMgernalukU ca, ligurdA se RSau mUrkhe || 41pImRgamitradevakumAra lokadharmavizva sumnAimAvebhyo yaH, pIyurAdityaghRkayoH, devayurdhArmikaH, vizvayurvAyuH, azmayumUrkhaH, avayuH kAvyaM // 42 parAbhyAM khAnibhyAM Dit // 43 43 zubheH m ca vA, zuH suH || 44dyubhyAM dustaruH zAkhA For Private and Personal Use Only " Page #321 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (305) ca // 45 haripItamitazatavikukadabhyo druvA, haridruH parvate RSau, mitadruH sAgare'zve mitaMgame // 46 kevayubhUraNyvadhvadhvarvAdayaH, RSyagniRtvitu // 47 zaH sanvacca // 48 taneuH, titauH // 49 kaizIzamiramibhyaH kuH, zaMkuH iSuzUlAstrakIlake / / 50 hiyaH kidro lazca vA, hrIkurlajjAvAn mArjArazca // 51 kiraHSa ca / / 52caTikaThipardibhya AkuH, bajhako'liH pardAkuH / / 53 sivikuTikuThikukuSikRSibhya: kit, kuTAkurviTapaH, kuThAkuH zvanaH , kuvAkuH , kRSAkavaH agnyAkhuparopatApinaH / / 54 upasargAccerDit, nicAkunipuNe RSau // 55 zaleraMkuH / / 56 mRpRbhyAM dAkuk, sRdAku: vyAghro vAyU ravirvahniH, pRdAkuH sarpaH // 573SeH svAkuk // 58 phalivalyameNuH / / 59 dameluMkca / 60 hehic|| 61 prIpainIleraMguk, nIlaMguH kRmijAtiH zRgAlazca // 62 avyartigRbhyo'Tu!, garaTuH pkssinnyjgre|| 63zalerATuH / / 64 aMjyavariSThuH, bhAnvagnyoH, azvahotroH / / 65 tanimaNikaNibhyo DuH // 66 panerdIrghazca / / 67 palimRbhyAmAMDukaMDuko / 68 ajisthAvRrIbhyo NuH, veNuH // 69viSeH kit / / 70 kSiperaNuk, vAte vidyuti ca // 71 aMjeriSNuH, ghRtaM / / 72 kRhabhUjIvigamyAdibhya eNuH / / 73 kRsikamyamigamitanimanijanyasimasisacyavibhAdhAgAglAmlAhanihAyAhikuzipUbhyastun , cittaM kAmI manaH kaMtuH, maMturmAne priyaM For Private and Personal Use Only Page #322 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (306 ) " vade, otuH, haMtuH zastraM himazra, hAturmRtyurmArgava, yAtu pApmA jano rakSaH||74 vaserNidvA // 755H pIpyau cvA, pItuH kAlaH sUryo vidhustI, pituH pAtuzca brahmaNi // 76 Apo'p ca, kAle yAjake ca / / 77 aMjyateH kit, aktU rAtrirviSNuriMdraH // 78 cAyaH ke ca / / 79 vahimahigRhyedhibhyo'tuH, vahatuH gavi kAle vivAhe'gnau, gUhaturbhUH, edhatuH gmAya puruSa vaddanau // 80 kUlAbhyAM kit, latuH pAzaH // 81 taneryatuH, vistAre'rke'nile sAnau // / 82 jIverAtuH jIvitaM dravyamauSadhaM // 83 yamek, yaduH // 84 zIGo dhuk // 85 dhUgo dhuM ca // 86 dAbhAbhyAM nuH, dAnurgatA ravirvAyuH || 87 dheH zit // 88 suvaH kit // 89 ho jaha ca // 90 vaceH kagau ca // 91 kuhanestuknukau // 92 gameH sanvacca, jigantuH vipre mArge dine prANe, jigannuH mIne vAyau zare citte || 93 dAbhUkSaNyaMdinadivadipatyAderanuG, danuH vadanuH // 94 kRzerAnuk // ||95 jIveradAnuk // 96vaceraknuH, vAgmI sUriRSirvipraH // 97 hRSipuSidhuSigadimadinaMdi gaMDimaMDija nistanibhyo NeritnuH, gadayitnuH meghe bhRMge vAvadUke, madayitnuH zIdhau svarNa // 98 kasyartibhyAmipuk, ripuH / / 99 kamyamibhyAM buH || 800 abhreramuH // 1 yajizuMdhidahida sijanimanibhyo yuH, janyurapatye janake vAyau jantau prajApatau // 2 bhujeH kita, bhujyurarke khageze'gnau // 3sarterayvanyU // 4 bhUkSipicare For Private and Personal Use Only Page #323 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (307) ranyuka, kSipaNyuH kAle vAyo vasante'rthe // 5 mustyuk / / 6 cinIpImyazibhyo ruH, peruH sUryo girizca // 7 rupUbhyAM kit // 8 khano lukca, darpa kUre jaDe gIte / / 9 janihanizadyatasta ca, jatrurmeghe // 103manaH zIDo ddit|| 11zinagerunameAdayaH // 12kaTikuTyatararuH, zakaTe, nagamarkaTavardhakiSu, maNDale'sura Ayudhe // 13 kRkerAruH // 14 urAderUdeto ca, evArucirbhaTI // 15 kRpikSudhipIkuNibhyaH kit / / 16 zyA zIta ca // 17 tuMberuruH // 18 kaMdeH kuMda ca // 19 cameruruH // 20 zIGo luH // 21 pIGa: kit // 22 lasjizalerAluH // 23 Apo'ca // 24 gRhaluguggulukamaM. DalayaH // 25 praH shuH||26 masjISyazibhyaH kit,akSuH samudro vaprazca // 27 tRphlimlerkssuH|| 28 ule: kit / / 29kRSicamitanidhanyaMdisarjikharjibharjilasjIrSibhya UH, sajUroM vaNik kSAraH // 30 phaleH phelc|| 31 kaSeNDacchau ca SaH // 32 vahe ca // 33mRjerguNazca ||34aje|'ntshv, ajjUjananI / / 35kasipadyAdibhyo nnit|| 36aNe. dd?'ntshc||37addo l ca vA, AlU bhaMgAre karake, ADUrdayAM ca TiTTibhe // 38 namo laMbernalukca / / 39 kaphAdIrele c|| 40 Rto rat ca, ratUH satyavAk dUtazca / / 41 habhicapeH svarAnno'ntazca // 42 dhRSerdidhiSadidhISau ca // 43 bhramigamitanibhyo Dit, bhrUH agragUH kutaH // 44 nRtigR. For Private and Personal Use Only Page #324 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (308) dhiruSikuhibhyaH kit, nRtUH prakRtau nartake plave // 45 tRkhaDibhyAM DUH, vaje vRSa dyutau svarge, dhenviSvilAdRgvAgbhUSu / / 46 tRdRbhyAM duH|| 47 kamijanibhyAM bUH // 48 shkerNdhuuH|| 49 kRgaH kAdiH / / 50yorAgaH // 51 kAt zIDo DeruH // 52 diva RH // 53 sorseH|| 54 niyo Dit / / 55 savyAt sthaH, savyeSThA sArathiH / / 56 yatinanaMdibhyAM dIrghA // 57 zasizaMsinIrukSuhRbhRdhRmanyAdibhyastaH, rotA meghaH // 58 pAterica // 59 maanibhraajenuNkc||60 jAyA migH|| 61 Apo'paca // 62 nameH pa ca / / 63 hupUggonnIprastupratihapratiprasthAbhyaH Rtviji // 64 niyaH SAdiH / / 65 tvaSTakSatrUduhinAdayaH. kSattA sArathau muzale rudre // 66 raatehai:|| 67 ghugamibhyAM DoH, dyauH svargo nabhazca, gauH // 68 glAnudibhyAM DauH // 69 to ki, tuka apatyaM / / 70 drAgAdayaH // 71srozcika,nuk72taneIvaca, tvak ||73paarerj, svarNa ratnaM ca pArajau ||74RdhipRthibhissibhyH kit // 75 bhRpaNibhyAmija bhuravaNI ca, bhurika vAyau rave bAhau / 76 vazeH kit / / 77laMgharaT nalukca ||78srtt, meghe // 79 iDeraviD, vizravAH // 80 kvipi mlecchazca vA, iT svAmikSamayoH // 81tRpeH kidat, candrAbdhyoH // 82sNshvtvehtsaakssaadaadyH|| 83 paTatchapadAdayo'nukaraNAH // 84 duhivRhimahipRSibhyaH kataH, druhan grISmaH / / 85game For Private and Personal Use Only Page #325 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 309) Dit dve ca // 86 bhaateddvtuH|| 87 hRmRruhiyuSitaDibhya it, haridazve rakhau varNe // 88 udakAt zverDit / / 89 bra ut, marut zRMge deve girau vAyau // 90 gro mAdirvA, garmut takSiNa tRNe svau svarNa, garut bahiNyajagare vege ||91shk Rt|| 92yajeH ka ca // 93 pAteH kRz / / 94 zRdRbhaserada, bhasad AsyaM jaghanaM ca ||99yussysibhyaaN kmad // 900 ukSitakSyakSIzirAjidhanvipaMcipUSiklidisnihinumasjeran, akSA dRSTinipAtaH, dhanvirgatau, dhanvA mrudhnushc|| 1 lUpUyuvRSihazidhudivipratidivibhyaH kit, ghRSA vRSabha indrazca, yuvA ravI rAjA, pratidivA dinamaparAhnazca // 2 zvanmAtarizvanmUdhanplIhanaryamanvizvapsanaparijvanmahannahanamaghavannarthavaniti, vizvapsA kAle gaMdhAvahe iMdre, parivAgnau khau vAyau / / 3 SapyazobhyAM tan // 4 snAmadipadyartipRzakibhyo van, madvA dRpte pAne rucau zIrSe, madvarI madirA, padvA pAde gatau vatse, munau vajrAsane'zve'vA, parva saMdhau prapUraNe, samarthe vardhakau zakvA, zakarI surabhiryuvatinaMdI // 5 graherA ca, grAvA // 6 RzIkuziruhijikSihRmRdhRbhyaH kvanie, zIvA'jagaraH, kuzvA zRgAlaH, jitvA dharmendrayoddhRSu, mRtyuvAyuhariH kSitvA, vAyau matsye bhave hatvA, sRtvA vAyau kAle'nale sa, dhRtvA viSNuH smudro'driH|| 7srajeH strajmako ca, sajvA mAlAkAro rajjuzca, AsyopAntau ca sRkvaNI // 8 dhyApyo For Private and Personal Use Only Page #326 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 310 ) " dhapIca, dhIvA vyAdhau matau matsye // 9 ardha ca // 10 prAtsadirIriNastotazca prasatvA mUDhavAtayoH pretva vAyusamudrayoH, pretvarI nagarI // 11 man, varma varma bhasma karma dharma janma zarmA, bharma svarNa zleSmA, narma vaSrma vezma hema sadya chadma dAma dhAma sthAma azmA lakSma, aymA saMgrAmaH, takmA dIpe ratau tape, dharma puNyaM // 12 kuSyuSitRpibhyaH kit, kuSma zalyaM, supmA sarpa zizau yatau // 13 bRMherno'ca brahma mokSaH paraMteja AtmA'dhyayane vidhau pumAn // 14 vyega edotau ca vA, vyema vastraM, vyomA saMsAraH, vyoma nabhaH, vyAma // 15 syaterI ca vA, sImA''ghATaH, sAmA // 16 sAtmannAtmanve manomanklomanalalAmannAmanpApmanpakSmanyakSmanniti / 17 hajanimyAmiman // 18 sRhRbhRdhRstRsUbhyaH Iman, kAlavAyu kuTumba - dharmaprAvAraprasavAH // 19 gamerin, gamiSyatIti gamI // 20 AGazca Nit // 21 suvaH, AsAvI || 22 bhuvo vA // 23 pramateryAbudhibhyAM pragAyI // / 24 prAtsthaH // 25 paramAtki t, parameSThI // 26 pathimaMthibhyAM kSubdhe vajre'nile maMthAH // 27 hormin || 28 artterbhukSin // 29 adekhin // 30 pateratrin / 31 ApaH kvip hasvazca / / 32 kakkupUtriSTupanusTubhaH || 33 avermaH, om brahma praNavazca // 34 soreteram, svayaM // 35 nazinbhyAM naktanUnau ca / / 36 syaterNita, sAyaM / 37 gamijamikSamikamizamisamibhyo Dit // 38 For Private and Personal Use Only Page #327 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 311 ) iNo damak || 39 korDim // 40 tUSerIm No'tazca // 41 Ikamizamisamibhyo Dit // 42 kramigamikSamestumAbAtaH, gAMtum pAMthaH, kSAMtum bhUH // 43 gRpRdurvidhurvibhyaH kvip, gIH pUH duH dhUH // 44 vAradvArau // / 45 prAdaterara // 46 sorate lukUca, svaH // 47 pUsanyamibhyaH punasanutAMtAzca, aMtaH // 48 caterur // 49 diverDiva || 50 vizivipAzibhyAM kip // 51 saheH SaS ca // 52 asU, tapaH namaH tamaH ayaH vapaH varcaH rakSaH rahaH sahaH cetaH rodaH namaH rodhaH anaH taraH rayaH mayaH arcaH saMdaH jaH // 53 pAhAbhyAM payUhyau ca // 54 chadivahibhyAM chaMdodhau ca // 55 zveH zatrUca vA, zvayaH zavaH || 56 vizvAd vidibhujibhyAM vizvavedA agniH, vizvabhojA lokapAlaH || 57 cAyerno hasvazca vA, caNaH cANaH // 58 azeryazvAdiH, yazaH savaM pratApaH zrIH // 59 uSerja ca ojaH zukre bale dIptau / / 60 skaMderdha ca / 61 avervA // 62 amerbhahI cAMtI, aho dine'parAdhe'ghe ||62 aderaMgha ca vA // 64 ApopAptApsarAbjAzca / / 65 uvyaMceH ka ca, okaH aMkaH // 663 aMjyajiyuji bharjerga ca, agaH kSemaM yogo mano yugaM ca bhargo rudro havistejaH || 67 arterurAzau ca, arthaH // 68yedhibhyAM yAdaidhau ca // 69 cakSaH zidvA, AcakSAH AkhyAH // 70 vastyagibhyAM Nit / / 71 mithiraMjyupitRpRgRbhUvaSTibhyaH kit, upAH saMdhyA'ruNo rAtriH, uccA " uraH For Private and Personal Use Only Page #328 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (312) rAtriH // 72vidhevA // 73 nuvodhathAdiH, nUthAH sUte ca mA. gadhe||74vayaHpayaHpuroretobhyo dhaagH||75ntr Iherehedhau ca, indukAleMdreSvanehAH, anedhA agnivAnayoH // 76 vihAyassumanaspurudaMzaspururavo'girasaH / / 77 pAtejasthasau, balaM jalaM / 78 surIbhyAMtas / / 79artINabhyAM nas // 80 ricekaca, rekNo draviNapApayoH // 81 rIvRbhyAM pas, repaH pApaM, varpaH rUpaM / / 82zIGaH pham ca, zepaH zephazca medraM // 83 pacivacibhyAM sas, cakredhanayoH pakSaH, uraHzarIrayorvakSaH // 84 iNastazam, etazasaH indredvarkAgnivAyavaH // 85 vaSTaH kanas // 86 caMdo ramam // 87damerunasUnasau // 88 iNa As , ayAH kAlaH sUryazca // 89 rucyarcizucihumRpichAdidibhya is // 90 bahivaMhernelukca / / 91 dyuterAdezva jaH, jyotiH tejaH sUryA'gnitArakAH // 92 saMherdhaca, saMdhiH sattve sahe yoge balIvarde'nale bhuvi // 93 pastho'ntazca, pathiH svaHsUryapAneSu / / 94niyo Dit // 95averNit // 96 nubhUstubhyaH kit, nuvirbhAnau sarityabdhau // 97 rudyartijanitanidhanimanigraMthipUtapitrapivapiyajiprAdivepibhya us , aruH prANe ravau siMdhau, paruH parvaNi dharme'ndhau, tapuH, trapuH zakro ravirvahniH, vapurlAvaNyatejasoH ||98inno Nit // 99 duverddit|| 1000muhimithyAdeH kit||1001ckssuH zidvA / 1002 paateddumsuH||1003nyubhyaamNceH kakAkaisaSTAvaca, nIcaM For Private and Personal Use Only Page #329 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 313 ) uccaM // 1004 zamo niyo Dais malukU ca / 1005 yamidamibhyAM Dos ||1006anso vaheH kvip saJca DaH, anaDvAn vRSabhaH / zamastu | iti zrIhemacandrAcAryadRbdhAnAmuNAdInAM saMkSepaH iti zrIsiddhaprabhAvyAkaraNaM // saMpUrNam // For Private and Personal Use Only Page #330 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra saprAkRtasiddhaprabhAsUtrANAmakArAdikramaH sUtraM a aM aH a0 aMaHka0 aiu0 airdai * ai saM0 auH aMzaM aMzAtoH aH sapatnyA 0 194 aH sRji aH sthA0 www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir akakhA0 akaT akadU0 akame * pRSThaM sUtraM akalpAt 1 akAle 1 akena 196 akkIbe 181 aklIve sau akSNo'0 72 agArA0 170 agilA0 5 agni0 145 agnezceH 154 agrahA0 142 aghaJ 64 aghoSe pra0 78 aghoSe zi0 172 aGaprati0 42 aMDe pRSThaM sUtraM 179 aGkoThe 44 aGgAni 0 48 aGkasthA0 60 ac 149 acaH 58 acarma 0 187 acala0 61 aci 120 acittA0 126 acitte 31 acc 68 ajAteH pa0 7 ajAteH puM0 65 ajAteH zI0 95 ajAtairna * 90 ajAdi0 For Private and Personal Use Only pRSThaM 166 109 186 121 20 173 168 121 185 123 20 126 150 126 201 174 Page #331 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ajAdeH ajJAne aJcaH aco0 aJjanA 0 aJvargA0 aJvarga0 aTyarti 0 aDU aNa0 aNaje 0 aNi aNika0 aNigi ataH ataH A ataH kR0 ataH pra0 ataH zi0 ataH sa0 ataH sarvA 0 ataH se0 www.kobatirth.org ( 2 ) 31 ataH sya0 41 ata i0 32 ata iJa 20 ata e0 54 atama0 5 atasI 3 ati0 106 ato Do0 62 ato'ti 154 ato'neka0 34 ato maH 170 ato ri0 113 atoritha0 113 ato'ha0 70 atthi 10 atra 9 adazvAT 62 adaso Acharya Shri Kailassagarsuri Gyanmandir 17 adUre 157 adRzyA0 171 adetaH 157 adellu 0 159-163 200 adevA0 166 adeza0 46 adona0 147 ado mumI 8 adorAya0 196 adorna 130 adyatanI 146 adyatanI bhU0 195 adyatanyAM0 46 adyarthA 0 994 adharma0 174 172 62 62 85 119 160 advyaJJanAt 49 191 ad vyaJjane 19 82 adhaNa 26 21 adharApa0 28 179 78 adiktri0 142 adIrghA 0 149 aduru0 148 adUtaH sU0 141-166 adhAtuvibha0 2 adhazcatu0 64 aso 28 56 11 For Private and Personal Use Only 184 187 125 70 154 10 Page #332 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra adhAtU0 adhikaM adhyA0 adhvA0 195 anadyatane rhiH adhikena 43 anadyatane va0 adhISTau 118 ananoH adheH pra0 adheH zI0 adherA0 adho ana: anak anaMkoThA 0 www.kobatirth.org ( 3 ) 32 anadyatane bhU0 62 anunAsike anato lup anato lup anatyaM 0 78 anantaH0 38 anapatye 196 anare 145 anavarNA 181 anADU0 193 anAcchA0 45 anAto0 19 anAde0 156 anAdau anajirA0 54 anAmnya0 anaJaH ktvo 46-30 anAmsvare anaJo 0 32 anArSe 137 anida0 anad anaDuhaH 18 aniyoge anato'nto0 73 anInA0 Acharya Shri Kailassagarsuri Gyanmandir 44 anukaM 16 anugvalaM 200 anutsA0 92 193 27 anupadaM 63 anupadya 0 112 anupasargAH 127 195 179 158 189 12 196 112 173 126 58 2 anubrAhma0 175 anuvrajeH 181 anuza0 1 aneka0 8 anoH kami0 35 anoH karma0 67 anosTye 67 anorja 0 141 anordeze 189 ano vA 16 ano'sya 36 antaHpUrvA0 169 antarddhiH 3 antarbahi0 175 anto 201 antya 0 193 anya0 145 anyatya0 For Private and Personal Use Only 32 12 183 135 56 21-83 145 139 21 Page #333 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir M - anyasya 110 abhakSyA0 176 ammo anyo 1 abhi0 184 amhaa0 153 anvA0 111 abhiniH0 129 amhama0 153 an svare 46 abhimanyau 167 amhe 153 apA 22 abhivyA0 135 amhehi 153 apacitaH 128 abherIzca 196 ayajJe 134 apaJca0 1 abhya0 193 ayadizra0 117 apaNye 194 abhyam 23 ayadismR0 / apaskiraH 92 abhyADo 159 ayamiyaM 18 apAccatu0 92 abhrA0 197 ayAnayaM 193 apAccAyaH 135 ambA0 21 amira: apAye 41 amadra0 180 ayo 154 apIlvA0 54 amavya0 44 araNyA0 181 apo'd 22 amA 24 aridRpse apona0 178 amAvya0 108 arI apo yacA 176 amRdha0 53 aruma0 apo yayo0 53 ameNaM 151 aroH apratyA0 42 amo'ka0 104 aau~ aprayogI0 2 amo'dhi0 184 arje0 aprANi 51 amo'ntA0 181 arjervi0 aprANipa0 59 amo'sya 148 atirI0 103 abrAhma0 175 amau maH 23 artha SEELPEPREFE"575 m . .. E For Private and Personal Use Only Page #334 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra a c arho'c alAbva0 www.kobatirth.org 196 avarNAda0 arthArthA0 ardhapUrvapada 0 58-188 avarNe ya0 adhIt palakaM 189 avarNevarNa0 ardhAdyaH 181 avahasA0 arperali 0 163 avAccA0 arhata0 arham ( 5 ) avaya0 avarNa0 192 avAt 1 avAtkA0 121 avAtku0 123 avAt gi0 146 avAt gR alAbvA0 193 avAda gAhe 154 avApote alAhi alupi vA alpayUnoH 200 aditi vA0 53 aviti alpe 50 avitparo0 83 avidUre0 avaH avakraye 186 avivakSi0 avatare 158 avizeSaNe 195 avRddhA0 3 avRddhe 0 varNabho0 8 aveH avarNasyA0 12 avernR0 Acharya Shri Kailassagarsuri Gyanmandir 22 abedu 0 142 avau 27-44 avya0 122 avyaktA0 95 avyayaM 134 avyayaM e0 159 avyayaM pra0 194 avyayasya 31 112 avyayasya ko 0 201 138 avyApya0 105 154 70 84 196 32 108 182 190 117 178 160 avvo 145 azavi 157 azitya0 81 azira0 88 azizoH 128 azva lo0 115 azva vA0 23 akAdeH 174 azraddhA0 186 azvatthA0 194 azvavaDa0 158 azvAdeH 176 63 191 29 153 54 46 For Private and Personal Use Only 59 172 Page #335 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir aSaDakSA0 193 aspaSTA08 AkhyAta. 41 aSaSThI048 asmado 153 AguNA0 106 aSTa 19 asmin 199 Agra0 178 asaMyogA0 90 asya 32 Ale0 158 asakRtsaM0 202 asyA0 66 AGaH 125 asatkAMDa0 32 asyAya0 33 AGaH krI0 131 asattvArA0 43 asvayaMbhu0 44 AGaH zIH 123 asattve 47 asvastha0 48 AGalpe 46 asadi0 25 ahanpa0 107 AGA 41 asamAna0 76 aharAdi 177 AGA a0 159 asaMbha0 32 ahIya0 27 AGA o0 162 asarUpo 119 ahnaH 50 AGo 158 asaha0 34 ahnaH pa0 9 AGo jyo0 112 asAvaka 159 ahnA 193 AGo'ndhU0 128 asuko 21 A AGo yama0 112 asUryo 124 A am 15 AGo yi0 107 asoGa0 78 AH kRgo 160 AGo yuddhe0 134 asta. 198 AH khani 107 AGo ru. 134 asti 85 A arA 150 A ca hau 86 asteH 85 AkAli0 188 AcArye 165 astrI. 5 Akrame0 159 Acca asthUlA0 56 AkSipe0 162 A jasya0 151 For Private and Personal Use Only Page #336 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir At 15 AdyAdi0 26 AmayA0 198 Ata ai 114 AdyAMza0 76 Amo 16 AtAmAte 73 A dvandve 59 Amo De 149 Atumo0 118 AderaH 14 AyasthA0 183 Ato Do0 123 AdhArAcco0108 AyAt 196 Ato Nava0 64 AdhArAt 125 AyudhA0 185 Ato neMdra0 178 AdhArAva 140 AyudhAdi0 123 AtkAzmI0 147 AdhikyA0 202 Ayura0 152 AtkRzA0 143 Ananta0 154 AraH 150 AtmanaH 53 AnAyo 138 ArabherA0 164 AtmanaSTo0 151 Anulo0 141 Arambhe AtreyA0 172 Apatya0 108 ArAt AtsaMdhya0 66 Apo 15 A rAyo AtharvaNi 184 AprapadaM 193 Aruhe. 160 AditaH 127 AvAdhe 202 Arope 164 AhaH 162 Abhi0 185 Arya 36 Ahate 165 Ama a0 153 AryAyAM 166 AdeH 142 Ama A0 23 ArSa 178 AmaH kRgaH 70 AlAne Aderyo 146 AmantA0 76 AlIDo 161 1 Amanvye 10 Aliva0 156 AyAt 170 Amantrye pra0 37 AziSi tu0 62 citu TTLITEITITILIITT 141 Ade0 Adya0 For Private and Personal Use Only Page #337 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 155 (8) AziSi nA0 75 ikaNya0 178 iNo'bhreSe 135 AziSi hanaH 123 ikizti0 138 ita edvA 141 AziSINaH 83 iko vA 82 itAvato 29 AziSya. 122 iGitaH 61 iteH AziSyA0 62 iDito 131 iMto'ktya0 34 AzIH 63 iDo'pA0 133 ito'taH 27 AzIrA048 ic / 44 ito'niJaH 172 Azcarya 146 icca 157 itau AzliSTe 165 iccApuM0 32 it 142 Azvayu0 182 icchArthe ka0 118 ittve 144 3 icchArtha sa0 117 itsa0 166 AsannA0 55 icya0 44 idaM 156 AsInaH 130 ica yuddhe 44 idaMkimI0 58 Asuyuva0 120 ijerAH 154 idaMkimo0 195 Asau 150 inaH 175 idamaH AsteyaM 183 iJaH 36 idama0 AsyaTi0 136 iTa iti 65 idamada0 19 AhAvo 134 iT sija0 90 idamartha AhitA0 57 iDetpusi 64 idameta0 151 AhI 28 iNaH 83 idito 158 iNa. 151 iduto dI0 149 ikaNa 185 iNikorgA 83 iduto'sle0 13 For Private and Personal Use Only Page #338 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra idutau idetau idad inaH inDI 0 indriyaM indre indhau indhya0 inhan0 irammadaH irjasya idaridraH i0 ivRddhi 0 ilaca varNA 0 izvA ivRdha0 izca iSo'ni0 iSTAde: www.kobatirth.org 145 isAsaH 166 imuso 165 iharA 195 ( 9 ) 55 19 I: poma0 I aha0 4 I kSute 162 igitaH 64 IGa 19 I ca gaNaH 124 I ca striyAM 151 ItaH 83 Ito 165 IdUto 60 IdUded 197 idbhirabhya0 2 IdabhyaH 5 idaye 104 Ina 74 Inayau 136 Ine'dhvA0 195 Ino Acharya Shri Kailassagarsuri Gyanmandir 84 IyaH A 28 IyaH sva0 154 IyakA0 IyasoH 60 IyasyA 164 IrjihvA0 142 IrvyaJja0 61 IvadavyU0 13 IzIDa: 100 IzccA0 152 ISad 150 Cha styA0 180 u 150 uH padAnte 156 uccAhe0 188 uccai0 For Private and Personal Use Only 18 5 uH sAsnA0 165 151 ua 154 152 ukSNo lukU 173-183 183 ucchala 0 199 ujjIrNe 175 uNAdayaH 191 173 48 57 156 146 106 165 85 28 47 144 149 154 159 165 203 Page #339 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir uta au0 83 udare uti 128 udazvaraH uto'naDu0 18 udaSTha0 utoprA0 36 uditaH uto mu0 143 uditagu0 utkarA0 177 udutso0 utkRSTa 39 udo0 utkSipe 162 udRtvA0 / uttarA0 179 udo utthA0 188 udodvA0 utpAte 40 udo'nU0 utsAde 169 udghaTe0 utsaunda0 147 uddhRle0 utsvarA0 111 udyamo0 udaH pa0 130 udvAte udaH zreH 134 udvijaH udaHsthA0 6 unnameru0 udaka060 upajJAte udaggrAmA0 180 upatya0 udako0 138 upapIDa0 udaca0 20 upamAna0 udanva0 196 upamAnaM0 196 upameyaM 51 111 upareH 156 158 upasargasyAni0 3 67 upasargasyAyau 76 175 upasargAt 56 196 upasargAtkhala 138 154 upasargAt su0 86 142 upasargAda0 54 158 upasargAdasyo0 77 165 upasargAdAtaH 136 112 upasargAdAto 122 162 upasargAho 77 163 upasagAdaH 135 133 upasargAdiva0 38 160 upasargAdevR0 131 162 upasa 158 163 upAje 184 upAjjA0 183 194 upAta 112 140 upAkiro 140 36 upAt bhU0 78 51 upAtstu0 107 For Private and Personal Use Only Page #340 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir upe (11) upAtsthaH 112 uSTra0 55 UrNA0 197 upAntya0 76 uSTrA0 176 UrdhvAtpU: 140 upAntye 104 uSNAt 196 UdhvAdibhyaH 125 upAnva0 38 uSNAdi0 180 UrdhvAdi0 28 upAyAd 199 U UryAdya0 31 upAlambhe 158 UHstene 166 UhIna0 165 42 U gardA0 154 R upte 182 UGaH 55 Rlati 4 ubhayAd 27 Uccope 154 RH zudapraH 95 umo0 165 U~cob 5 RtaH050 umorNA0 176 UTA 3 RkSevA 167 uraso'gre 50 UDhAyAM 35 RksA0 uraso yANau 184 Ut 166 RgRd 183 uddhRha0 144 Utve 145 RcaH 60 ullase0 160 Utve du. 166 Rci 32 uvarNa0 156 Utsoccha0 166 RNavRSa0 143 uvarNayu0 191 Udito 127 RNAdetoH 41 uvarNAt 126 Ud duSo 103 RNe pra0 3 uvarNAdA0 119 UdvA0 166 RtaH 66 uvarNAdi0 180 UnaH 32 RtaH svarevA 84 uznoH 73 UnArtha0 47 Rta ikaNa 183 upAso 60 UoM0 198 RtA 150 EEEEEET For Private and Personal Use Only Page #341 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra RtAM vi0 Rte 0 Rte dvitIyA RterDIyaH Rto Dar Rto't Rto't Rto'dvA Rto ra Rto raH svare Rto rIH Rto vA www.kobatirth.org ( 12 ) Rduzana 0 RvarNasya RddhanadI0 53 Rdha I RttRSa0 RtyAru0 3 RvRvye'da0 RtvAdibhyo 188 RzyAdeH Acharya Shri Kailassagarsuri Gyanmandir 3 RbharAde0 43 Rnnitya0 70 RphiDA0 15 RmatAM rIH 66 Rra lalaM 79 142 RvarNazo0 66 lataH 126 ladit 150 RvarNavyaJja0 119 lRtyA0 2 RvarNayu0 16 RvarNasyAraH 158 106 RvarNAt 74 hRta 3 RvarNo 0 180 hRdantAH 138 RvarNovarNA0 201 e Rtvij0 RduditaH 21 RSinAmnoH Rdudittaratama 0 55 RSivRSNyaM 0 RdupAntyAda0 121 RSeradhyAye 13 RSau vizva0 105 R 186 RtAM GitIr 66 68 55 Rdicchvi0 RRlavAdere0 106 RstayoH la 66 e: 178 eaioo 20 RSabhopA0 191 ekadvitri 0 lu 132 ekadviba0 172 ekadhAtau 183 ekazAlA0 For Private and Personal Use Only 97 RsmipU0 44 RhIghrAdhA0 127 ekasvare 119 3 3 70 145 1 19 1 1 62 54 ekasvarAt 176 104 ekasvarAdanu0 64 149 114 194 Page #342 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ekAgArA0 ekAt ekAdaza ekAdA kina ekAdeH ekArtha ekka0 ecca eccha0 ejeH eNyA0 ehi etaH eta0 etadazva etAH et et na etpIyUSA 0 www.kobatirth.org ekopasarga0 137 ed 154 edrahu0 etyaka: etyaste0 ( 13 ) 188 edApaH 27 edaito 53 edotaH 200 edotoH 198 edod0 54 edoddeza 144 eyasya 147 eye'gnAyI 124 eye jimhA 176 eSAmI0 154 eSyatya0 146 eNyahaNenaH 166 ai 9 aikArthya 62 aita 155 aidauta 149 aiSamaH 143 aiSamo0 57 82 occa o Acharya Shri Kailassagarsuri Gyanmandir 15 ojaH 185 2 ojoM'jaH0 53 4 ojo'psa0 109 87 15 155 143 165 141 146 otaH 13 ota au: 169 oto 165 ot 11 otpad0 172 otsaMyoge 55 odantaH 5 172 odAlyAM 165 83 odauto 2 116 omaH 3 42 omAGi ojanta0 102 43 oSTyA0 87 145 o sUcanA0 154 au 3 27 autaH 180 autA audantAH 164 aurIH For Private and Personal Use Only 145 15 1 16 Page #343 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ka (14) katriH 50 karaNakri0 115 kaMzaMbhyAM 197 kanyA0 179 karaNaM kaMsArdhAt 189 kathamitthaM0 27 karaNA0 126 kaMsIyA 176 kathami sa0 117 karaNAdhAre 137 kakudasyA0 57 kathAderi0 190 karaNebhyaH 140 kakude 167 karvajja0 163 karavIre 167 kakubho 152 kadambe 167 kareNU0 168 kakho0 181 kadarthite 164 karkalo0 194 kagacatra0 141 kadalyAma0 167 karNa0 183 kagaTa. 145 kadAko0 116 karNAderA0 177 kageva0 104 kaMthAyA 180 karNAdema0 193 kaDazca0 65 kandari0 167 karNikAre 166 kacchAgni0 181 kanyA0 172 katteri 41 kacchAde0 181 kapijJA0 192 kartari kRta 118 kacchvA0 197 kapibo0 172 kartarya0 62 kaTaH 194 kapergotre 53 kartuH kie 108 kaTapUrvA0 181 kabandhe 167 kartuH khara 124 kaThAdibhyaH 184 kabara0 35 kartuMrjIva0 140 kaDArA0 50 kamarNiG 76 kartugin 126 kaNe 31 kameNihu0 158 kattuLa0 37 kaNDvAde0 111 kampe 164 kartRsthA0 111 katara0 51 kaMbalA. 191 karmajA 48 For Private and Personal Use Only Page #344 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (15) karmaNaH 199 kAkAyaH 49 kAlAd bhava0 178 karmaNi 38 kAkSa0 50 kAlAdyaH 188 kaNi kR0 41 kA 160 kAlAdhva0 39 karmaNo 122 kANekSite 160 kAlAdhvabhA0 38 karmaNo 133 kANDA0 197 kAle kA0 187 karmaNya0 126 kANDAtpra0 33 kAlena 141 karmaveSA0 187 kAdi0 1 kAle bhA0 39 karmA0 40 kAmoktA0 117 kAlo 49 kalApi0 178 kArakaM 47 kAzAde0 177 kalApya0 182 kAraNaM 137 kAzmIre 147 kalya0 169 kArikA 31 kAzyapa0 184 kalyANyA0 172 kArSA0 189 kAzyAdeH 180 kava0 175 kArSApaNe 167 kAsU0 201 kavagai0 17 kAlaH 47 kiMyattatsa0 27 kaSaH 128 kAlavelA0 118 kiMyattado0 152 kaSo'niTaH 132 kAlasyAna0 116 kiMyattadvahoraH 123 kaSTakakSa0 109 kAlahetu0 196 kiMyattadbhayo0 151 kasamAse 188 kAlAjaTA0 197 kiMvRtte li0 116 kasamAse'dhya0 58 kAlAt 200 kiMvRtte sa0 117 kaso0 178 kAlAtana0 53 kiMkilA0 117 kAkatAlI0 194 kAlAtpari0 187 kiM kSepe kAkavI 50 kAlAd 182 kiNo 154 For Private and Personal Use Only Page #345 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (16) kitaH 69 kutUhale 144 kuli. 190 kiMtayA 151 kutvA0 201 kulmA0 196 kiMtyA0 200 kutsitA0 201 kuzalA0 42 kiMtyAye0 29 kuntya0 174 kuzale 182 kimaH ka0 18 kupyaM 120 kuzAgrIyaH 194 kimaH katra. 152 kubjA 166 kuSiraMje0 78 kimaH kiM 152 kumAraH 52 kusI0 186 kimayA0 27 kumAra 123 kUlAdu0 124 kimo 152 kumArI 200 kUlAbhraka0 124 kirAte 144 kumudA0 178 kUSmANDyAM 1 kiribhare 167 kumbha. 56 kugA kha0 124 kirerahira0 154 kurucchuraH 78 kRgaH pra0 38 kiro dhA0 135 kuruyu0 181 kRgaH za0 136 kirola0 91 kurovA 174 kRgaH su0 126 kiza0 186 kuLade0 173 kRgeH kisalaya0 142 kula 179 kRgo na0 31 kukSyA0 123 kulaTAyA0 172 kRgo yi kuMjAde0 171 kulattha0 185 kRgo'vya0 141 kuTAde0 93 kulAkhyA0 36 kRgya kuTili. 185 kulAjja0 193 kRgatanA0 kuTI0 201 kulAdInaH 173 kRta0 87 kuMDyA0 179 kulAlA0 184 kRtAyaiH 140 78 For Private and Personal Use Only Page #346 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra kRtAsmara0 kRti kRte kRtti0 www.kobatirth.org kRtyatu0 kRtyasya kRtye'va0 61-119 koH kat kRtvaso 155 koTarami0 kRbhva0 kRvRSi0 kRzAzva0 kRzAzvA0 kRSeH kRSNe kRSyA 0 kRtaH ( 17 ) 115 kekaya0 173 ktAH 48 kedArA0 175 ktAcca 184 kevalamA0 167 kevalasa0 52 kezAdvA 42 kaiTabhe kRt sa0 kRdo kRdya0 kRpaH kRpA0 197 kauMDinyA0 kRpo'vaho 159 kaupiMjala0 28 kauravya0 47 kAMDaNvAdeH 160 kopAntyA0 49 kozamAdeH 80 kaukSeyake 121 kauzeyaM 184 kiGati Acharya Shri Kailassagarsuri Gyanmandir 177 ktaktavatU 159 ktaM natrA 167 ktayoH 197 ktayoranu0 97 ktayorasa0 34 kta tama0 13 ktAdalpe 175 ktAdezo 166 kte ata 50 keTo 54 ktena 198 tenApphu0 181 tenAsa0 982 tesniTa0 142 ke hUrbhuve : 173 ktvastu 184 kcAtumam 30 36 ktvAtumam bhA0 119 176 107 ktvA se0 126 ktvAsyA0 51 knaH 127 kyaH ziti 128 kya 42 For Private and Personal Use Only 54 34 201 35 13 165 136 ktvAtum ta0 165 138 49 165 47 119 165 165 kyaGmA > 148 34 113 109 55 Page #347 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 163 125 150 (18) 109 krAMtAtka0 35 kvacid 149 kyani 108 krutsaMpa0 136 kvatha0 160 kyayaGA0 66 krudru0 40 kvathe0 kyayaGorya0 164 krudhejUraH 161 kvasuS0 21 kyo 108 kruzastu0 14 kie kramaH 71 kroDyA0 36 kvipaH kramaH ktvi 138 kroza0 187 kvi00 kramo dI0 71 kroSTu0 174 kvehA0 180 kramo'nu0 71 krayAdeH 95 ko is 125 krayyaH 120 klinnA0 194 kSaH khaH 146 kravyAt 126 klIvamanye0 59 kSaNa / 167 kriyaH 162 klIbe ktA 137 kSatrAdiyaH kriyAti0 158 klIve vA 22 kSamAyAM 167 kriyAtipattiH 63 klIve sya0 152 kSayyaja0 kriyAma0 43 klIve sva0 151 kSaraH 159 kriyAyAM 30 klIve i0 17 kSiparaTaH 131 kriyArthI 61 klezAdibhyo 123 kSipe0 162 kriyAvi0 39 kvaku0 27 kSiprAzaM0 116 kriyAvya0 111 kvaci0 201 kSiyAzI: 0 4 kriyAzra0 42 kvaci0 126 kSIrAde0 179 kriyAhetuH 37 kvacit 179 kSuttaDgaH 108 krIDo0 111 kvacit svA.30-199 kSudra0 175 For Private and Personal Use Only Page #348 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir kSudrAbhya0 172 khano Da0 138 gaterga0 42 kSudhAkla0 139 kharakhurA0 56 gate 0 kSudhava0 127 khalAdi0 175 gatau 70 kSudho0 142 khAda. 158 gatyartha0 31 kSubdha0 128 khArI0 189 gatyarthAka0 119 kSubheH 161 khAryA 52 gatyarthAt 106 kSumnA 35-191 khiti. 13 gatvaraH 132 kSure0 160 khitya0 61 gaMdhanA. kSuzrIH 135 khidejUra0 161 gamahanaja0 71 kSeH kSI. 139 khayamR0 120 gamahanavi0 129 kSetra 195 khNam 30 gamAdInAM 164 kSepAti0 27 khyAgi 8 gamAM kvau 125 kSepe ca 117 khyAte 115 gamiSa0 71-159 kSepe'pi0 117 ga gameH kSAntau 112 kSema 123 gacchati 184 gamerai0 159 kSeNijjharo0 158 gaDada. 18 gamo'nAtma0 71 zuSi0 127 gaDvAdi0 57 gamo vA''tma0 112 zveTakAdau 167 gaNikAyAH 175 gaMbhIra0 183 kha gatiH 30 gamyayapaH 41 khapatha0 145 gatikAraka. 54 gamyasyA0 40 khacita0 166 gatikva0 46 gargabhArga0 170 khacerve0 163 gatibo0 35 gaI0 171 ** FREEEEEEEEEEEEE For Private and Personal Use Only Page #349 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gavi ( 20 ) garjebukkaH 158 girina0 45 goH 198 garne0 167 girinadyA0 47 goH purISe 176 garvottara0 181 gire0 185 goH svare 170 gardabhe 167 guNA0 198 gocara0 138 garbhAda0 195 guNAMgAdve0 200 goNyAde0 194 garbhitA. 143 guNAda0 41 goNyA me0 199 gavaye 165 guNAdyAH 147 gotrakSa0 185 gavAzvAdiH 60 guNo 13 gotraca. 52 gupaudhUpa0 7. gotrAda0 gaviyudheH 53 guptijo0 74 gotrAdaM0 171 gaveSeDhuM0 163 gupye 161 gotrAdaMka0 183 gavya0 148 gurA0 43 gotro0 172 gasthakaH 122 gurunA0 67 gotrottara0 169 gahAra 181 gurau 156 godA0 187 gahoH 65 gurvAdera0 163 godhAyA 172 gAH parokSAyAM 85 guho 162 gopUrvA. 198 gAtra. 140 gRSTyA0 172 gomaye 181 gAthi0 175 gRhasya 155 go'mbA0 54 gAMdhAri0 174 gRhe 184 goratha0 175 gApApaco 136 gRho 95 gono04 gApAsthA0 65 gRlupa0 106 gozcAnte 49 gAyo'nu0 122 gahe grahaH 122 goSThA0 198 For Private and Personal Use Only Page #350 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra goSThAteH goSThI gohaH gauNa0 gauNA www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 50 grAmajana0 180 grAmarA0 gostatpu0 50 grAmAgrA0 79 grAmAdI0 gauNo gaurAdi 0 ( 21 ) 155 grAmyA0 0 39 grIvAto0 gauNAdayaH 148 grISma0 gauNAntya0 155 grISmA0 28 gro yaGi 33 glAhAjyaH gmin movA graMthAnte grantho 0 graserdhisaH grahaH grahaguhazva grahaNAdvA 195 ghaslR 0 grahavazca0 91 ghaseka0 grahAdibhyo 121 ghasvasaH 164 ghuTi graherghe * grAmakau 0 50 ghuSeravi0 197 147 ghaJi 44 ghaJyu0 162 ghaJavRddhe0 160 ghaTAde0 134 ghaMTe: 104 ghaTegaDhaH gha 176 ghoSadA0 181 ghoSavati 46 ghyaNyA0 179 ghrAdhmA0 59 ghrAdhmo0 183 182 GaJaNano 182 GasaH 106 GasiGaso : 137 GasemhI Gaseluk 133 usezvAt 54 Gasesto0 155 Gasyu0 103 Gitya0 GiDau : Ga 164 158 Gi smin 82 Ge: ssi0 129 DeGasA 73 DeGasyo 0 20 Ge pibaH 128 For Private and Personal Use Only 198 8 111 122 106 146 148 149 151 149 23 148 46 13 13 12 149 24 11 104 154 Page #351 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra DeDe Dermena Gau sA0 DaNoH yaH GGghA 0 yAdI0 yAde 0 www.kobatirth.org ( 22 ) 149 catuskhe 0 152 catvAri 130 candra0 7 candrA0 55 caMdrikAyAM 172 capeTA0 32 carakamA0 28 caraNasya caraNAda0 85 caraNAdbha0 20 carati 172 caraphalAM cakSo cajaH0 caTakA0 caTate caNDa0 cata0 catu0 caturaH caturthI caturthI pra0 caturthyAH 148 carmo0 caturmAsA0 183 cala0 catuSpA 0 172 calyA0 8 carAcara0 164 carerAGa0 47 careSTaH 52 carmaNya0 195 carmaNvatya0 40 carmazunaH 47 carmi0 Acharya Shri Kailassagarsuri Gyanmandir 32 cavarga0 53 cahaNaH 175 cATau 187 cAturmA 156 cAdayo0 166 cAdi:0 191 cAyaH 60 cArthe 184 cAhavai0 175 cikkida0 0 185 cijizru0 106 citidehA0 121 citIvA0 120 citeH 125 citte 191 citrA 0 196 citre 176 cihnendho0 174 cira0 139 cisphuro 0 131 cIvarA0 113 curAdi0 For Private and Personal Use Only 59 101 160 187 26 106 58 25. 121 158 135 4 58 103 182 117 167 181 102 109 96 Page #352 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org chAyA chAyAyA~ ( 23 ) 188 chAyAyAM ho0 167 jazzasorNo 149 cUDA0 cUrNa 0 ceH kiva 151 185 chAzorvA 90 chidibhi0 140 chiderduhA 148 calArthAt caitrI0 178 chedAde0 193 caurAdeH cca kvacit vyarthe ka0 55 jaMgala 0 138 jaTile cvyarthe bhR0 109 jaNTa 0 cha janazo 184 jano chagalino0 191 japa0 chadirbale 0 chaderisman 125 japAdI0 chaderNe 0 163 jabhaH 183 jambbA 0 chaMdaso chaMdasyaH 184 jayini chaMdogau0 184 jaratyA0 chaMdo'dhIte 195 jaraso chandonA0 134 jarAyA jara0 chAge 166 jarAyA jara0 143 jazzasa0 143 jazaso Acharya Shri Kailassagarsuri Gyanmandir ja 128 jazzamUGa0 162 jazzaruGa0 162 jasa iH 190 jasye 0 jasvi 175 jAguH 166 jAguH 172 jAgurazca 138 jAgurji 0 0 161 jAgruSa 0 106 jAgre0 32 jA jJAjano 51 jAta0 176 jAti0 182 jAtizca 47 jAtIyai0 17 jAtuyadya0 45 jAteH 12 jAte 151 jAtera0 148 jAtau For Private and Personal Use Only 11 13 25 84 131 136 84 73 161 90 52 57 55 52 117 28 182 35 173 Page #353 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra jAtau jAtau rA0 jIvanta 0 jIviko 0 jIvitasya jugupse nabhra0 jRvRzvaH juSo'taH jiNa www.kobatirth.org jAtyA0 jAyApate 0 jAyAyA 56 jJIpsA0 jAsa0 38 jJo jANa0 jighateri0 103 jJo JaH jivipUnyo 121 jJo Natve jihvA0 183 jJo Navva0 jINadRkSi0 131 jJo 'nupa0 jIrNa 0 198 jyazca yapi jergi: jjAjje jjAtsa0 ( 24 ) 183 jJaH 173 jJapyApo 10 jJAne0 123 jJAnecchA0 Acharya Shri Kailassagarsuri Gyanmandir S 112 JiNavi 105 JidArSA 0 84 174 132 JNiti 67 48 JNiti ghAt 104 112 162 147 Ta1 puMsi 147 TanaNU gaH Ta 164 Tastulya0 113 TAGaso 0 138 TAGasDera0 200 TAyosi 171 jyAyAn 31 jyAyAmIt 190 jyAvyadhaH 158 jyAvye 0 70 jyoti0 139 jyotiSaM 126 jyotsnA 0 154 jvala0 65 Tausyet 157 JirUNamorvA 114 dUdhezvarvA 157 Jica 89 dvivato'thuH 168 TANa0 88 TAdau 81 TAssmorNaH 53 To DaH 184 To NAka0 197 To NArA 104 TausyanaH For Private and Personal Use Only 13 122 185 11 150 23 148 14 148 143 149 151 18 15 66 135 Page #354 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (25) Divata. 135 NeraniTi Tho DhaH 143 Dha NeLa 122 Tho'sthi0 167 Dhasta0 9 No'nnAt / a s 190 DakazcA0 187 NA 154 Nau krIjIGaH 103 DataraDa0 202 NakatRcau 121 Nau usani 102 DatiSNaH 14 Navara 154 Nau dAnta0 128 ityatu 29 Navi 153 Nau mRga0 103 DatyatusaM0 188 Nazca 174 Nau san20 103 DAcyAdau 29 NaSama0 9 NyotitheH 191 DAca lo0 109 NasvarA0 32 taM vAkyo0 153 DAhavau 145 NAvajJAne 104 ta: sau saH 20 Ditya0 13 NijbahulaM 109 taituva0 153 DidvA'N 179 Nid 65 takSaH 73 Din 195 Nin 119 takSaH DillaDallo 156 NivettyA0 136 tagara0 166 DIyavyai0 127 Nizridru0 65 taDerA0 Demmi 149 Nistore0 105 tat 191 Do dI? 149 Nisnuzru0 115 tataH DolA 143 Nomajjha0 153 tata DanaH 7 jeNaMmi 153 tato'syAH DamakmoH 142 NeradedA0159-163 tato ha. ...xxxise For Private and Personal Use Only Page #355 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 26 ) tatpuruSe 49 tado DoH 151 tamarhati tatra i0 29 tado NaH 151 tamisrA0 198 tatra kR0 182 taddhitaH 55 taM pacati 189 tatra kva0 129 taddhitaya0 170 taM pratya0 185 tatra ghaTate 194 taddhitA0 55 taM bhAvi0 / 188 tatra ni0 187 taddhito0 169 tayoH 199 tatra sA0 190 tadbha0 40 tayorabauM 58 tatrAdA0 44 tadyAtye0 187 tarati 185 tatrAdhI0 29 tayukte 42 taruta tatrAho. 49 tadvettya0 178 tava taMtrod 179 tanaH kye 114 tavarga tatsApyA0 113 tanuputrA0 200 tavyAnI0 taptAnva0 57 tanestaDa0 - 162 tasiH tadaH 9 tano vA 104 tasmai bhR0 188 tadatrAsti 177 taMtu0 152 tasmai yo0 187 tadatrAsmai 189 taMtrAda0 196 tasmai hi0 191 tadantaM 6 tanmyo 94 tasya 29 tadarthA0 47 tanvI 143 tasya tu0 tadazca 151 tanvya0 122 tasya vA0 tadasya 186 tapaHkatra. 114 tasya vyA0 183 tadasya 194 tapasaH 109 tasyAhe tadasyA0 196 tape 115 tasyedaM SHRESTHETKARIKE ___29 For Private and Personal Use Only Page #356 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (27) tAdarse 40 tiSThadiga0 45 tulya0 tAdayeM . 148 tiSya0 tAbhyAM 32 tIkSNe 147 tuvobhe 153 tAmrAne0 167 tIyaM 12 tUdI 185 tArakA0 33 tIyaza0 29 tUSNIkA 186 tAlA0 176 tIyA0 199 tUSNIkAm 201 tika0 173 tIrtha 165 tUSNImA 141 tikAde0 173 tuituMte. 153 tRNAdeH tikRtI 122 tucche 166 tRNe 50 ti copAntyA0106 tuDesto0 163 tRtIyasta0 2 tijero0 158 tutuva0 153 tRtIyasya pa0 6 tittiri0 184 tudAdeH 91 tRtIyasya miH 157 tittirau 166 tumbha0 153 tRtIyasya mo 157 tira0 21 tubhyaM 23 tRtIyA ta0 47 tiraso vA 9 tumodi0 104 tRtIyAntA0 12 tiro'nta. 31 tumaca 30 tRtIyAyAM 48 tiryacA 141 tume0 153 tRtIyA'lpI0 43 tirvA SThi0 72 tumo'rthe 40 tRtIyo046 tilaya0 176 tumha0 153 tRn tilAdi0 194 turAyaNa0 187 tRnnu0 tivAM NavaH 84 turo'tyAdau 165 tRpasthi0 161 tiSThate. 103 tulero0 163 tRptArtha048 FREEEEEEEEEEEEEEEE For Private and Personal Use Only Page #357 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tRSi0 tRtra0 (28 ) 132 tthe ca 151 trase0 tRsva0 14 tyajayaja0 120 trasta tahaH 94 tyadAdiH duH 169 triMza 66 tyadAdiH ze0 58 trika0 te kRtyAH 121 tyadAde0 183 tricatura0 tena ccha0 179 tyadAdya0 21 trINi tena ji0 185 tyadAdyavya0 145 trestI0 150 tena nivRtte 177 tyadAme0 20 stiNi 150 tena pro0 184 tyAdi0 200 trestu 195 tena di0 195 tyAdiza0 159 trestrayaH 14 tena hastA0 187 tyAdInA0 156 caiMza0 190 tenAste0 160 tyAdeH 146 tryantya tehAdi0 135 tyAdeH sA0 4 tvate te lugvA 60 tyAde0 200 tvathva0 teSu 187 tyAdau 46 tvamahaM tailAdau 143 tyo'caitya0 145 tvamau to'ntari 155 trane vA0 121 tvarastu0 to vA 29 vantya0 192 tvasya tau mAGyA0 130 trapa 27 tvAdeH to mumo 6 trapujatoH 176 tve tau sanasti. 122 trapo 155 tve vA 170 todo 155 trasi0 142 23 159 156 156 191 For Private and Personal Use Only Page #358 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (29) __tha dadhya0 17 daMDAji0 195 thaThAva0 160 dadhyuraH0 57 dAmnaH 32 thU kutsAyAM 154 danta0 12 dAzvat 129 the vA 91 daMtA0 197 dikpUrva0 180 thonth 19 daMbhaH eH 91 dikpUrvA0 181 da daMbho 105 dikprAvRSoH 143 daMza0 160 dayAyA0 76 dikza050 daMzasaMjA 68 darAdhA0 154 dikazabdA0 28 daMzestR0 140 daridro 84 digadhika daMzerA 132 darbha 171 digAdi0 182 daMSTrAyAH 168 daliva0 159 dite 172 dakSiNAka0 190 dazana0 144 didyudda0 dakSiNApa0 179 dazanA0 133 diva0 dakSiNarmA 56 dazapASANe 144 divase 167 dakSiNe he 149 dazAhe 167 divas di0 60 dakSiNo0 28 dazaikA0 186 divAdeH 87 dagu0 174 dazvAGaH 123 divo dyAvA 60 dagdha0 145 dasti 129 dizo 56 daMDAdeyaH 190 dahera0 160 disyorIT daMDi0 171 daho jjhaH 164 dIGaH 129 dAgo'svA0 112 dIpajana0 75 dadhna 179 dAdhesi0 130 dIpau01 132 18 data For Private and Personal Use Only Page #359 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra dIrgha sva dIrghe vopari dIrgho 81 duhadiha0 dIptijJA0 dIydIGa0 89 duhitR0 188 duherbudhaH dIrghaH dIrghayA0 14 dUGo dIrghama0 dIrghavi0 duHkha 0 duHkhAtprA0 dukUle dugorU ca www.kobatirth.org dunAdi 0 durgA 0 ( 30 ) 127 dUrA0 28 dUrAdetyaH duHkhe Ni0 162 dRvRgstu0 163 dRzaH kva0 duHkharNi 0 duHsvISataH 138 dRzastena 166 dRziva0 165 hanpu0 29 p 155 dRgdRza0 156 dRti0 183 devAcal 11 dRtinAthAt 123 devAdyaJ 15 devAnAM0 165 devAcI0 120 devikA 0 126 deze 165 de saMmukhI0 164 dairdhya 127 dRzeH 174 zerdA 0 duSkulA0 173 dRSTe dusumu0 157 deye 167 dRzo durnindA0 46 dRzyabhi0 duve 149 dRzyarthe 0 Acharya Shri Kailassagarsuri Gyanmandir 79 derdigi 150 devatA0 125 devatAnA0 163 devatAntA0 5 devapathA0 179 devavAtA0 58 devatratA0 143 daiva0 163 do maH 74 178 178 191 194 123 187 199 170 53 112 180 For Private and Personal Use Only 48 154 45 36 18 159 dora0 180 38 dorIyaH 25 doreva 179 doleraGkho0 164 29 dosomAstha0 128 176 180 Page #360 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra dravya 0 www.kobatirth.org drIJo dvera0 dre ro navA droNAdvA drorbhavye drorvayaH0 yAdesta0 dvaMdve vA ( 31 ) dyayryA dyAvA0 dyuteri: dyudbhyo 79 dvigoH yudrormaH ghuprAga0 dhuprAvRTU0 dramakramo 141 dvArAdeH 178 dvAre 79 dviH kAnaH 197 dvigoH saM0 179 dvigo0 53 dvigorana0 131 dvigorIna: 0 190 dvigorIne0 Acharya Shri Kailassagarsuri Gyanmandir 181 dvitrisva0 166 dvitrerA0 7 dvitrerdha0 48 52 27 34 dvitrarmUna0 56 195 dvitrya 0 189 49 dvitve 194 170 dvitve'dho0 39 189 dvitve'pya0 83 24 81 44 144 56 63 148 124 dvandvA0 193 dvitIyASa0 dvaMdvAtprAyaH 184 dvitrica0 dvandvAdIyaH 175 dvitricatu 0 12 dvitriba0 189 dvitve vA 145 dvitvaM hnaH 63 dvida0 174 dvitIyatu0 174 dvitIyatu0 147 dvitIyayA 140 dvinyo0 171 dvitIyasya0 157 dvipadA0 194 dvitIyA0 176 dvitIyA kha0 201 dvirdhAtu0 47 dvivacana0 174 dvitIyAtR0 149 dviSanta0 202 dvitIyAyAH 108 dviSo0 170. 43 dvisvara0 27 dvisvarAda0 48 dvisvarAdaNaH 174 189 dvisvarAdana0 172 dvandve dvayorvi0 30-199 dvitribhyA0 195 dvIpAdanu0 181 41 189 For Private and Personal Use Only Page #361 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra dverdoo dvestIyaH dUyantara0 yAde0 dUdvyukta0 vyuktA0 vyeSa dha dhanurdaNDa0 dhanuSo dharma 0 dharmA o dharmArthA dhavale www.kobatirth.org 0 ( 32 ) dhanagaNA0 190 dhAyyApA0 dhanahira0 296 dhArIDo0 dhanAdeH 169 dhArerdhar 150 dhAtoH pU0 195 dhAtoH sa0 58 dhAtora0 195 dhAtorane0 83 dhAtori0 87 dhAtrI 0 33 dhAtryAM dhAnye 123 ghuTa0 56 ghuTAM 198 dhuTo 186 ghuihUsvA0 59 dhuro 163 dhuro'nakSa dhavAdyo0 35 dhUgedhuvo 129 dhUgoditaH 87 dhRgUprIgo0 dhAgaH dhAgasta0 dhAtavo dhAtoH ka0 160 dhUgmustoH 110 dhUmAdeH Acharya Shri Kailassagarsuri Gyanmandir dhRterdihi 30 118 dhRSazasaH 70 dhRSTa0 30 ghenora0 13 dhenorbha0 132 dhairye 167 ghyAgo 193 dhvaje 120 dhvani0 130 na 124 naH ziJcU 6 na anupa0 17 na kaci 3 na karcari 68 na karmaNA 990 na kavate 0 54 na kimaH 161 nakha0 66 nakhA0 101 na khyApUg 86 nagarA0 180 nagarAda0 For Private and Personal Use Only 142 128 167 175 61 156 158 167 145 38 32 48 114 106 51 35 46 122 181 123 Page #362 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra na guNAzu0 nago0 nagnapalita0 naM kye na janavadhaH nab0 naJaH naJat 0 naJtatpu0 navsu0 nasuvyu0 naTA0 www.kobatirth.org naDakumuda 0 naDazAdA0 naDAdi0 naDAdeH na DI0 ( 33 ) 106 naM NiGya0 46 na tama0 124 na tiki0 108 na tthaH 90 na dadhi0 naJat naJavya0 na asva0 naJo'niH 137 nadyAde0 naJo'rthAt 57 nadyAM ma0 46 na dvitve 46 na disyoH 192 na dIrghAnu0 46 na dIrgho 50 nadIdeza0 175 nadIbhi0 191 na dvira0 56 na dvisva0 58 na nAGidet 184 nanAmni 177 na nR0 177 nanau pRSTo0 171 nandyAdi 0 177 nanvorvA 128 na puMvanni0 Acharya Shri Kailassagarsuri Gyanmandir 131 napuMsa0 200 napuMsaka0 122 na prAgji0 152 na badanaM 60 na manuSya0 86 namaskAra0 145 namaspu0 149 na rAja0 60 navovari 44 na yi taddhi0 179 na yuva0 177 na rAjA0 29 na rAt 176 narikA 0 180 nare 13 na vazce0 57 navabhyaH 194 navamanta0 115 navayajJA0 121 navayo0 116 navA 55 navA ka0 For Private and Personal Use Only 45 16 170 86 175 155 9 175 109 190 146 191 18 33 54 120 12 19 187 81 202 164 Page #363 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra navA kva 0 navA khi0 navA'NaH navAdIna 0 navA bhAvA0 navA ma0 navA ro0 navA zoNA0 navA su0 navA svara na viMza0 199 nazo navA''dyA0 61 nazo vA gaH navA'nida0 149 na zradudoH navA''paH 32 na zvijAgR0 127 na sandhiH 144 na sandhi0 181 na saptamI 34 na sarvA0 na vRddhi0 na vRddhizvA0 www.kobatirth.org na vRdbhyaH navaika 0 nazaH na zasa0 na zAt na ziti ( 34 ) 134 nazerNi0 61 nazerne 0 189 nazervi0 42 nasasya 92 na sAmi0 47 na staM 107 namUnA0 121 na ssaH SaH 79 na hAko 55 nahAho 60 88 nADIghaTI0 68 nADItantrI 0 6 nA''ta 66 nAtpu0 Acharya Shri Kailassagarsuri Gyanmandir 161 nAthaH 88 nAnadyata * 163 nAnA 88 nAnyat 21 nApriyAdau 145 nAbhernabh 68 nAma0 5 nAma nA0 2 nAmantrye 57 nAma si0 38 116 202 25 54 191 199 12 nAmina0 10 54 56 nAminaH kA0 201 nAminaH kAze0 133 196 nAmino'ka0 65 22 nAmnaH 124 nAmnaH prA0 57 nAmnA 150 nAmni 154 nAmni 43 19 6 60 nAmino gu0 62 89 nAmino'ni0 104 107 nAmino lu0 17 37 200 641 190 32. For Private and Personal Use Only Page #364 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 35 ) nAmni 49 nAvAtpaH 146 nityava0 60 nAmni 52 nAvAderi0 196 ni dIrgha 16 nAmni 53 nAvyAvaH 150 nidrAte. 161 nAmni 184 nAziSya0 56 ninadyAH 129 nAmni 56 nAsacA0 89 ninda0 nAmni kA 176 nAsA 194 nindhaM 51 nAmni puM0 137 nAsiko0 34 niMdya 199 nAmni mato0 177 nAsti. 186 nindye vyA0 126 nAmni vA0 3 niHzvase0 161 nipuNe 42 nAmni zara0 182 niMsanikSa0 121 niprAdhujaH 119 nAmno gamaH 124 nikaTa0 6. nigre nAmno dvi0 110 nikaTA0 187 nimIlyA0 nAmno no0 12 nikaSa. 166 nimUlA0 140 nAmno vadaH 120 nigavAde0 122 nimbanA0 167 nAmnyaraH 150 nighoddha0 134 niyazcAnu0 134 nAmnyu0 182 nijAM zi0 87 niyuktaM 186 nAmnyuttara0 60 nityadi0 14 niraH 161 nAmya0 11 nityama0 25 nirabheH 133 nAmyAdereva 122 nityaM 201 nirabhya0 / nAmyupAntya0122 nityaM NaH 187 nirgo nArI 36 nityaM pra0 45 nirduH0 nAva: 52 nityaM ha0 31 ni10 III MITTEL For Private and Personal Use Only Page #365 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 36 ) nAmnyaraM 15. niSedharha0 15 nikaTa0 60 niSadhe'laM. 30 nurvA 15 niya 14 niSkAdeH 198 nRtteGi 106 nirdaro0 145 niSku0 29 nRtkha0 122 nirdussoH 54 niSkuzaH 96 nRhetu0 183 niH 93 niSTa 160 nRnaH nirmo 161 niSpAtA0 160 nai: sado 158 nirvANa0 127 niSpratI 155 nensiddha0 53 nirviNNaH 119 niSpravANiH 57 nemArdhaka nilIDe 161 niSprA0 45 nerina0 194 nivA 23 niSphale 199 nemA0 nivAsA0 181 nisazca 50 ne ve nivAsAdU0 177 nisasta0 7. nernadagada0 133 nivizaH 111 niso 180 nevuH nivisva0 129 nissarI0 158 naikasva0 192 nivRtta0 166 nive jJaH 112 naikArthe / 10 nivRtte 185 nIDapIThe 143 no'GgAdeH 197 nivRtte 187 nAMdAvaza0 132 no NaH 145 nivRpatyo0 163 nIpApIDe 143 notaH 121 nizA0 181 nIla0 175 nopa0 nizItha0 142 nIlAt 33 no'pada0 45 niSadhe 167 nupracchaH 112 nopAntya0 32 180 For Private and Personal Use Only Page #366 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (37) no'prazAno0 7 pa paNermAne 133 nobhayo0 42 pakvAGgAra0 144 patirAjA0 192 no mad 195 pakSAcco0 35 pativatnya0 35 noyA0 196 pakSAttiH 193 patti. no vyaMjana0 67 pakSi0 186 patyunaH nau dvi0 185 pakSma0 147 patrapUrvA0 nauviSeNa 190 paciduheH 114 patha: 182 na codhasaH 191 paceH 158 patha0 187 ntamANau 158 paJca0 2 pathinma 19 nmomaH 147 paJcako01 pathipRthivI0 142 nyagro. 179 paJcato0 17 patho'ka. 182 nyakrUdga0 120 paMcaddaza0 190 patho Na. 156 nyakorvA 184 paJcamI 47 pathya0 nyamyu0 134 paJcamI tu0 62 padaH nyavAcchA0 134 paJcamya0 41 pada0 178 nyaso0 161 paJcamyarthe0 116 padakrama0 nyAdo0 133 paMcamyAH 84 padayoH 146 nyAyAde0 178 paJcamyA tva0 140 padaruja0 133 nyAyArthA0 190 paJcamyAstR0 149 padasya 6 nyAyAvA0 138 paMcasarva0 191 padasyA0 194 nyudo0 135 pazcAzat 155 padAdape0 155 nsmahatoH 17 paNapAda0 189 padAdhu0 24 179 For Private and Personal Use Only Page #367 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 38 ) padAntara0 113 parAtma0 53 pareH ska. 127 padAntA06 parAnoH 113 pareghaH 134 padAnte 21 parAva0 181 paregho0 134 padAsvairi0 121 parAvarA0 28 parerdevi0 131 padikA 185 parAva 30 pare te 134 pade'ntare 58 parAvarje: 111 parermukha0 185 padottara0 179 pari0 40 paremaSazca 113 paddhataH 34 pariklezyena 140 pare vA 116 paacchadma0 166 parikhA'sya 191 parokSA Na0 63 panthyA0 177 paricAyyo0 120 parokSAyAM 82 payodroryaH 176 pariNAmi0 191 parokSe para: 10 paridevane 116 paropAt 111 paraHza0 47 pariniveH 77 parovarI0 parajana0 180 paripathAt 186 parNa0 181 parataH 54 paripaMthA0 186 pA0 paradArA0 186 parimANA0 33 paryA pararAja0 155 parimANArtha0 124 paryano0 parazavyA0 176 parimukhA0 183 paryapA0 parazva0 186 parimuhAya0 113 paryapAG0 parastriyAH 174 parivyavAt0 111 paryapA0 104 parasparA0 60 pareH kra. 135 paryabhe:0 parANi 61 pareH su0 136 paryasa: 161 3 185 183 For Private and Personal Use Only Page #368 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 176 (39) paryasta0 143 pANTAha0 170 piMgAkSI0 178 paryaste 143 pAMDukaM0 179 piThare 166 paryANe 143 pAMDoryaNa 174 pitA0 59 paryAyA0 137 pAteH 103 pituryo 183 parvatAta 181 pAtpA0 56 pitR 173 pardhAi DvaNa 175 pAtrA0 189 pittithaT 195 parkhAde0 202 pAtrAttau 190 pitro0 parSado NyaH 186 pAtre 49 pibeH 158 parSado NyaNau 190 pAya0 60 pivaitika pazubhyaH 194 pAdAdyoH 25 piSerNi0 162 pazuvyaJja0 59 pAdyArthe 191 piSThAt 176 pazcAtya0 186 pAna0 48 pIte 156 pazcAdA0 181 pAnIyA0 144 pIlA0 170 pazco'pa0 28 pApoM 167 pIlyAdeH 193 pazya0 53 pApahIya0 27 va0 pAka0 35 pArApate 166 puMsaH pATiparuSa0 144 pArAvA0 193 puMsi pAThe 67 pArAvArA0 179 puMso pANikarAt 124 pAre 45 puMstriyoH 12-151 pANigR0 35 pArdhAdi0 125 puMsya. pANigha0 123 pAzAchA0 102 pucchA0 pANisama0 119 pAzAde0 175 pucchAt kaise FEARETTE 51 For Private and Personal Use Only Page #369 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra puMja0 puJje puNarutaM putrasyA0 putrAdyeyau putrAntAt pumanaDu0 pumo0 www.kobatirth.org purandara0 purANe purAyA0 puru0 puruSaH puruSa0 (80) putre putre vA punare0 104 puSkarA punarbhU0 174 puSyArthA0 166 puspau punnAga0 puMnAmni 137 pUgAda0 57 pUkGkizi0 53 puruSAyu0 163 puruSe ro0 153 puruSe vA 2 puro0 189 puro'grato0 174 puroDAsa0 59 puro'sta0 53 puva0 7 pUGyajaH 124 pUjAcArya 0 184 pUjAsva0 116 pUtakratuH 170 pUdivyaJ0 59 pUraNAd 192 pUraNAdva0 puruSAtkR0 176 pUraNArdhA0 puruSAdvA 33 pUraNI0 Acharya Shri Kailassagarsuri Gyanmandir 50 pUreragdhA0 142 pUrNa0 46 pUrNAdvA 181 pUrva0 50 56 125 pUrvapadasthA0 183 pUrvapadasya 201 31 pUrvaprathamA0 202 132 pUrvamanena 195 149 65 139 125 51 46 27 28 182 181 198 pUrvasya 59 pUrvasyA0 86 pUrvAgre 201 pUrvAt 128 pUrvApara0 130 pUrvAparA0 111 pUrvAparAdha0 46 pUrvAva0 35 pUrvA60 926 pUrvAhnaNA0 195 pUrvo 0 198 pRthakU0 189 pRthaki 55 pRthagU 163 198 57 For Private and Personal Use Only 50 1-7 145 43 Page #370 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir pRthivI0 181 pracaye 118 pratyaya0 11 pRthivI0 189 pracchaH 162 pratyaye 150 pRthivyA0 169 prajAyAH 56 pratyaye ca 6 pRthu0 192 prajJAdi0 199 pratyaye'na0 10 pRthvA0 192 prajJApa0 197 pratyA0 pRSodarA0 61 prajJAzra0 197 pratyAGA pRSThe 147 praNAyyo0 120 pratyAdau 143 pRSThAdyaH 175 pratijanA0 190 pratyUSe 167 86 pratijJAyAm 112 pratye0 154 pailAdeH yU0 170 pratinA 27 prathamAda. 7 poTAyu0 51 pratipa0 45 prathame 144 povaH 143 pratipathA0 186 prathamo0 44 pautrAdi0 169 pratizra0 4 pradI0 144 pyAdayaH 154 pratIkSaH 160 pradIpeste0 161 pyAyaH 77 prateH 127 prabhavati prakAre jA0 198 prateH snA0 129 prabhUtA0 21 prabhUtA0 186 prakAredhA 27 prate0 49 prabhUte prakAze 163 pratezva 91 prabhRtya prakRte 199 pratyanogra0 40 prabhau 157 29 pratyanva049 pramANa 140 prakRSTe tama0 199 pratyabhyateH 113 pramANA0 praghaNa 134 pratyayaHpra010-14 pramANI0 TEEEEEEEEEEEE: 143 prakRSTe For Private and Personal Use Only Page #371 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 42 ) 102 prAkkAra0 prayoktR0 prayojanam 188 prAkkAle pralambhe 103 prAktvA0 119 prANinAt pravacanI0 pravAsIkSau pravize0 prazasya 0 200 prAgdeze praznAkhyAne 137 prAgni0 praznArcA0 58 prAgbharate prazne 4 prAgvat praSTho'grage 54 prAgvataH 142 prAggrA0 162 prAgjitA0 127 prAcca 158 prAcyetro prasamaH prasare: prasito0 39 prastAra0 187 prAjjJazca prastha0 180 prANi0 prasthApaiH prasyai0 praharaNaM } 163 prANitUryA0 3 prANina0 186 prANini praharaNAt 57 prANisthA0 praharaNAt kI 0 178 prANyaGgaM ] prahRgeH 158 Acharya Shri Kailassagarsuri Gyanmandir 49 prANyau0 30 prAt 191 prAttazca0 21 prAtuMpate 0 180 prAtpurANe 169 prAtya0 169 prAtsUjo0 200 prAdira0 173 prAdu0 104 prAdermIleH 170 prAdAgasta0 131 prAdrazmi0 175 prAdvahaH 171 prAdvA0 123 prAdhvaM 0 192 prAnmRza0 } 59 prAptA0 51 prAyo'to0 176 134 127 71 199 49 131 61 85 For Private and Personal Use Only 160 129 134 188 prAyo'nna0 183 198 prAyo ba0 197 prAyo'vyaya0 / 169 191 J 183 113 172 31 162 47 199 196 Page #372 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra prAvRd prAvRSa prAlipsA0 134 pluto0 prAvaraNe prAvRSa e0 priyaH priyavazA0 priyasukhaM priyasukhA 0 www.kobatirth.org ( 43 ) plakSA0 plakSe0 plAvero0 plutAdvA 166 plupU0 143 pvAderhasvaH 182 pha 182 phakkasthakaH 57 phalabahI 0 124 phalasya 202 phale 29 phalgu 0 // 110 phalgu0 priyasthirasphi. J192 phenoSma0 sRlvo 0 122 pho bhahau prekSAde0 praiSA0 proktAt 179 bandhernA0 propAdA0 112 bandho0 propotsaM0 202 bandhau proSTha0 182 balacya0 176 balavAta0 177 117 bandhe gha0 167 balavAtA0 163 balAderyaH 8 balisthUle Acharya Shri Kailassagarsuri Gyanmandir 4 bale 202 baSkayAda0 95 bahiSaSTI 0 bAhaso 154 170 169 154 158 bahu0 180 29-188 197 bahugaNaM 59 bahulaM 176 bahulaM u0 141 118 107 182 bahulaM lu0 43 bahula0 182 109 bahulA 182 124 146 bahuvidhva0 bahuvrIheH 56 157 53 bahuSu 140 bahuSvAdya0 164 bahuSverIH 58 bahusvara0 197 bahUnAM 197 bahorDe 193 bahorNI 0 177 bahordhA 128 bahvalpA0 For Private and Personal Use Only 157 21 186 201 54 200 27 29 Page #373 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org bADhAnti0 bASpe bAhU0 bAhArAttri0 150 brAhANa0 brahmacarya0 brahmacarye ( 44 ) 200 brahmabhrUNa 0 126 bharjutulya 0 167 brahmahasti0 198 brahmAdibhyaH bidAde0 171 bruva:0 bibhete 103 brUgaH bilva 0 177 brUtaH bisinyAM 167 bubhukSi0 158 bhaktANNaH bRhaspati0 166 bhaktau0 bRhaspatau bo vaH bho mha0 36 brAhmaNAcchaM0 bAhvanta0 bAhrAdi0 171 brAhmaNAdvA biDavirI0 194 brAhmaNAnA0 196 bhaviSyati 174 bhavatvAyu0 121 bhaviSyantI 86 bhave brahmaNa0 brahmaNo Acharya Shri Kailassagarsuri Gyanmandir 166 bhakSe0 146 bhakSyaM brahmaNa: 183 bhaje0 brahmaNaH trA0 173 bhaJjeauM 193 bhadroSNA0 126 bhargA 0 54 bhattusaM0 123 bhartsane 175 bhavate0 47 bhavato0 86 bhavya0 bhaSerbhukaH 190 bhastrAde0 187 bhasmA0 38 bhAga0 186 bhAgAdyekau 185 bhAgini 125 bhAge'STa0 152 bhajati 147 bhajo viN 147 bhaJjibhAsi0 119 bhAja0 162 bhANDA0 114 bhAdito 61 bhAnnetuH 172 bhArAkrAnte For Private and Personal Use Only 59 182 4 63 180 27 157 63 182 119 159 185 151 173 189 39 200 34 109 57 56 159 Page #374 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (45) bhAvakarma0 114 bhISibhUSi0 136 bhUsva0 bhAvaSa. 178 bhISme 167 bhRgo0 136 bhAvavacanAH 132 bhIhI0 86 bhRgo'saMjJA0 121 bhAvAkAnoMH 133 bhujanyu0 119 bhRgvaMgira0 173 bhAvAdimaH 185 bhujipatyA0 137 bhRjjo 91 bhAve 137 bhujo bha0 119 bhRnau 123 bhAve cA0 124 bhujo bhu0 162 bhRkRji0 124 bhAve tva0 191 bhunajotrA0 111 bhRzAbhI0 30 bhAve'nu0 134 bhuvoM0 157 bhUzAbhIkSNye 118 bhAserbhisaH 160 bhuvo 63 bhetubbhe0 152 bhikSAdeH 175 bhuvo'vajJAne 134 bhetubbhe0 bhikSAse0 125 bhUGaH 102 bhedidete 152 127 bhUjeH SNuk 130 bheSa0 199 bhidAdayaH 136 bhUtapUrve 198 bhoga0 55 bhiyo na0 86 bhUtavaccA0 116 bhogo0 191 bhiyo ru0 132 bhUte 63 bhoja0 bhiyo bhA0 161 bhUyaH0 174 bhyasazca 149 bhisa 11 bhUlaka0 192 bhyasasto 148 bhiso 148 bhUzya0 133 bhyasi 148 bhisbhya0 148 bhUSAko0 130 bhyAdi0 137 bhImAdayo 119 bhUSAda0 / 31 bhauri0 176 . bhIruSThA0 54 bhUSArtha0 115 bhamestAli0 163 YEENAEEEEEEEEEEEEES 153 bhittaM For Private and Personal Use Only Page #375 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra bhrAtuSpu0 bhruvo'cca 159 maNDe0 bhraMzeH bhramare 144 maNyA0 bhramerADo 163 matamada0 bhrameSTi0 161 matsya0 bhrAja0 97 mathalapa: bhrAjya0 bhrAtuH 0 9 madhubao0 bhrAtuSpu0 bhrAtRputrAH 58 madhya u0 bhrASThAgne0 61 madhya ma0 bhrAturvyaH bhruvo zru0 vo ma0 www.kobatirth.org ( 46 ) maimama0 maDDuka0 maNe0 130 madra0 57 madrA0 173 madhyamaka0 71 madhyAdi0 61 madhyAntA0 madhyAnmaH 144 madhyAhne 96 madhye ca bhrUznoH svAde0 18 madhyepa0 svAde0 19 madhyA0 Acharya Shri Kailassagarsuri Gyanmandir 153 manaH 186 manaya0 154 manasaH 163 manAko 197 manorau 190 manoryANau 33 mantasya 131 manthe0 29 manthau0 180 mandA0 172 manmathe 181 manmA0 157 manya0 149 manyANi0 183 manyu0 53 manyau0 181 manvan0 155 mamAmhau 157 mayahaya0 31 mayUra 0 197 madhvA0 197 977 32 marakata 0 marutpa0 marttAdi 0 6 malAdI 0 53 malino 0 For Private and Personal Use Only 155 35 173 23 162 60 56 167 198 40 124 160 167 125 153 156 52 147 197 199 197 156 Page #376 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Title T (47) mavyavi0 107 mAtu. 15 mAzabda 186 manyasyAH 62 mAturidvA 150 mAsa0 13 masRNa. 166 mAtulA0 35 mAsavarNa masjeH 92 mAtRpituH 53 mAsAdva0 188 masjerA0 162 mAtRpi0 155 migmIgo0 mahataH 52 mAtRpitrA0 173 mithyA0 mahat0 191 mAtra 195 midaH mahamaho 158 mAtraTi 156 mimaima0 153 mahAkulA0 173 mAthottara0 186 mimImAdA0 105 mahArAja0 178 mAduvarNo0 20 mimamama0 153 mahArAjA. 185 mAnaM 190 mimemume0 157 mahArASTre 145 mAnasaM0 188 mimomai0 160 mahArASTre 145 mAnAt 176 mirAyAM 165 mahendrA0 178 mAnAdasaM0 195 mitra0 153 mAMsa048 mAne 135 mizrADA0 156 mAMsAdi0 146 mAne 200 mizre0 163 mAMsAdervA 146 mAmi0 154 muH syAdau mAI mArthe 154 mAraNa0 98 mucAdi0 91 mAyadya0 118 mArjAra0 142 mucezcha0 162 mANava: 173 mAlAyAH 198 murato'nu0 106 mAta0 58 mAleSI061 muhadruha0 18 mAtara0 60 mAvarNA0 177 muhargumma0 161 For Private and Personal Use Only Page #377 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (48) mUrti 134 mo'varNasya 21 yajJe mUlavi0 125 maudAdi0 184 yatro'zyA0172 mUlyaiH 189 mau vA'ta 157 yo 36 mRgakSIrA0 55 mnajJorNaH 147 yajijJaH 171 mRgaye0 136 mnAM 6 yataH 41 mRje0 161 mmazcara0 164 yatkarma0 137 mRjo'sya 84 mmAvaye0 152 yattatkimaH 195 mRdastikaH 199 prakSe0 159 yattatki0 201 mRdo 162 mriyate0 91 yattadeta0 156 mRSaH 128 mlervA 158 yattadeta0 995 messaM ya yathAkathA0 187 meghartiH 124 ya eccAtaH 120 yathAkAmA0 193 meDo 139 yaH162-170-190 yathAtathA0 139 medhAra0 197 yaturu0 . 83 yathA'thA 41 methizi0 144 yaja0 1 5 yathAmukha0 memaima0 153 yajAdiva0 80-80 yadbhAvo mo'kami0 114 yajijapidaM0 131 yadbhedai0 39 mo'nusvAro0 146 yajisva0 135 yadvIkSye 40 mo no 18 yajeyajJA0 120 yapi 13 momumAnAM 157 yajJAdiyaH 190 yapi cAdo0 129 moraullA 154 yajJAnAM 187 yavaGiti 89 moLa 23 yajJe grahaH 134 yamaH sUcane 113 525252 For Private and Personal Use Only Page #378 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 23 (49) yamaH svIkAre 112 yi luk 86 yUyaM yamimadi0 120 yi sanve0 104 ye navA yamirami0 84-65 yujaJca0 20 yeyau 195 yamunA0 143 yujabhuja 131 yaiva0 173 yamo'pari0 98 yujAde0 101 yoga0 187 yaralavAH 1 yujo 162 yogya yava0 36 yunA0 021 yoddhR0 178 yavayava0 193 yududrAH 134 yo'neka0 13 yaSTyAM 167 yudha0 161 yopAntyA0 193 yaskAde0 173 yudhiSThire 143 yoziti 106 yasvare 20 yupudro0 134 yodheyA0 202 yAcitA0 185 yuvarNavR0 133 vyakye yAjakA0 48 yuvarNasya 957 vaH 171 yAjJikau0 179 yuvavRddhaM 169 svRt 81 yAjyA0 120 yuvA 52 svarNo0 192 yAperjava: 163 yuvAderaNa 192 yvoH pvayavyaM0 81 yAmyuso0 62 yuSmada0 23-152yAyAvaraH 132 yuSmadasma0200-155 raH kakha0 7 yAva0 45 yuSmadyartha0 155 : padAnte yAvato 139 yUna0 36 raktA0 yAvattA0 146 yUni 170 rakte 164 yAvAdi0 200 yUno'ke 193 rakSa0 185 ki.ki.kariERE: For Private and Personal Use Only Page #379 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 94 (50) raMkoH 180 rAjJaH 151 rutpaMcakA0 83 raceru0 163 rAtrau va0 115 rudana0 160 rajaH 123 rAtrau vA 167 rudabhuja0 165 raje0 164 rAtryahaH0 188 rudavida0 104 ratha0 50 rAtsaH 20 rudite 165 rathAtsA0 170 rAdephaH 199 rudhaH radAdamUrcha0 127 rAdhervadhe 105 rudhAM ragha 88 rAlluk 107 rudherutthaMghaH 162 rabhalabha0 105 rASTra0 974 rudho 162 rabho'parokSA0 103 rASTrA0 50 ruSAdInAM 161 rame 159 rASTrAdi0 179 ruhaH / 103 ramyAdi0 137 rASTre'naM0 176 rUDhAvaMtaH0 183 12 rASTrebhya0 180 rUpAt 198 rahasya. 202 riH kevala0 142 rUpyottara0 180 rahorna 146 rizakyA0 66 reare0 154 rAgAho 175 riti 55 revata0 33 rAjaghaH 123 ririSTA0 41 revatyA0 173 rAjada0 47 rirau 107 raivati0 184 rAjanyA0 176 ruci. 40 roH kAmye 10 rAjanvAn 196 rucyA0 119 rogAt 26 rAjansa0 50 rujArthaka 38 ro dIrghAt 156 rAjeraggha0 . 158 rute 161 ropAntyAt 180 rakhava For Private and Personal Use Only Page #380 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra romanthAd romanthe 109 laghoryapi 164 laghvakSarA0 rorupasargAt 133 laMgikaMpyo0 ro rA0 152 labhaH rore lugU roryaH ro lupyari ro'zmAdeH tasyA0 nayaMtA 0 luki luki duro rlovA zerSa 0 zrIhI 0 hada 0 lakSaNa0 lakSaNenA0 www.kobatirth.org lakSmyAH laghordIrgho * laghoru0 0 ( 51 ) 9 lavaNAdaH 177 laSapata0 147 lasje0 9 lalATa0 124 lupta0 8 lalATe 144 - 144 lupte 73 lAkSA0 145 lAhala0 145 lipo Acharya Shri Kailassagarsuri Gyanmandir 22 lipsya0 139 lugasyA0 59 lugAto 67 lugAvI 103 lugbhA0 185 lupya0 130 lutraJceH 162 lubbahulaM 175 lutra vA 167 lubheH 162 lubhyazce0 116 lUdhUsUkha0 146 limpa0 122 lUna0 149 liyo no 103-101 loka0 2 lilau lihAdibhyaH 39 lIGgalino0 45 lIlino'rcA0 103 loma0 6 lokajJAte 129 lokampUNa 0 89 lokAt 197 luk 145-7 lomno 76 luk cAji0 201 lo laH 67 lukyuttara0 201 lohitAdi0 For Private and Personal Use Only 10 13 164 146 145 150 14 28. 176 198 161 127 132 200 189 202 61 1 197 170 103 36 Page #381 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir vaco (52) lohitAnma0 200 cami vA 84 varSA0 181 lo navaikAt 156 vamyaviti 90 varSAdayaH 133 va vayAzakti0 130 varSAdazca 188 vaMzAde0 190 vayasi 57 valivaTi0 197 vaMzya0 169 vayasya0 33 vallayu0 146 vaMzye 44 varAhAdeH 178 vazerayaGi 85 bakrAdA0 142 varuNendra0 35 vasanAt 165 vargA0 183 vasAtevA vazvasaMsa0 106 varge 146 vasurAToH vaJcavehava0 163 varcaskAdi0 60 vastereya vaTakA0 196 varNa. 192 vasnAt 185 154 varNAd 198 vahati 190 vataMDAt 172 varNAva0 18. vahAbhAlli. 124 vatevaH 156 varNAvya0 199 vahI0 175 vattasyAm 29 vartamAnA 157 vaheH 38 vatsa0 182 vartamAnA tiv 61 vahesturi0 184 vatso0 201 vatsya'ti 132 vahyaM karaNe 120 vadavrajalaH 68 vatsmeti he. 117 vahlyU. 180 vado'pAt 113 varmaNo 171 vA'': zeSe 18 badhADDAizca 148 varyopasaryA0 120 vA kadale 166 vanitAyA 168 varSa0 53 vA'karma0 37 vanyAG 125 varSavighne 134 vA''kAMkSA0 115 vaNe For Private and Personal Use Only Page #382 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir i yama 181 (53 ) vAkya0 202 vA'tya04 vA bRhaspatI vA''kro0 126 vA dakSiNA 28 vAbhini0 38 vA klIve 42 vAdaso 152 vAbhima0 167 vA'kSaH 73 vAdezca 131 vA'bhya0 127 vA'kSyartha0 147 vAdau 143 vAmaH 139 vA''gantau 56 vA'yatanI 85.115 vA ma 179 vAgrAnta0 57 vA''dyAt 169 vAmA0 190 vAca A0 197 vA''drau 20 vA'mzasi 14 vAca ika. 199 vA dviSAto 82 vA'yana0 151 vAcaMyamo 124 vA''dhAre 120 vAyuSma0 vAcaspati0 53 vA nAmni0 56-3 vAyavRtu0 178 vAjAte 179 vA nijhare 165 vAre kR. 27 vA jvalAdi0 122 vA'nti. 199 vA'rdhAca 52 vAMjale0 52 vA'ntike 55 vA'pauM 163 vA'TATyAt 136 vA'nyataH 16 vA'lAbdha0 146 vADaveyo 173 vA'nyena 174 vA lipsA0 112 vA'Nu0 193 vA''pa0 150 vA'lpe 56 189 vA'paguro0 140 vA'vApyo0 31 vAtAti0 198 vA parokSA 81 vA vihvale 167 vA tRtIyA 44 vA pAdaH 32 vA vetteH 130 vA'torikaH 189 vA''pnoH 139 vA veSTa. 103 vA''tmane 81 vA bahu0 32 vA'vyayo0 155 For Private and Personal Use Only Page #383 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra vAzinaH vA'zma0 vA zrantha0 vA'zvA0 vA'STanaH vAsudevA0 vA svIkRtau vA svare www.kobatirth.org ( 54 ) 174 vikase : 176 vikAre 96 vikozeH 175 vikuzami0 19 vigale 0 185 vicAre 112 vicAle 145 viccho vAhanAt 170 vijeriT vAsharpatyA0 9 vijJape0 vAhIkeSu 180 vitasti0 vAhIkeSva0 202 vittaM vA hetusi0 vAhya0 vAhyA0 48 vidyutpatra0 viMzatikAt 189 vidhi0 viMzate0 55 vidhya0 viMzatyAdayaH 190 vinayA0 viMzatyAdeH 195 vinA viMzatyAderluk 946 vinimeya 0 vikarNa 0 172 vidvicchU vikarNaccha0 172 vinmato 0 132 vidda0 184 vidyAyoni0 Acharya Shri Kailassagarsuri Gyanmandir 131 160 vipari0 176 vibhaktitha0 26 164 vibhaktisa0 44 53 vibhAja0 186 198 159 vimuktAde0 4 viyaH 103 27 virAgA0 190 135 virAme 17 94 virecero0 163 59 163 virodhinA0 144 vilape0 127 vilIGo0 30 vivadha0 183 vivAde vA 156 vivAhe 62 vivRteDheMsa: 190 vizapata0 199 vizAkhA 0 43 vizi0 38 vizeSaNaM 130 vizeSaNama0 200 vizeSaNasa0 For Private and Personal Use Only 158 161 185 81 184 158 141 188 188 50 10 57 Page #384 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org 115 vRddhasya vizeSA0 vizramerNivvA 161 vRddhAdyUni vizramervA 114 / viSame 167 vRddhiH strare0 viSvaco 197 vRddhirA0 visaMvade0 158 vRddhiryasya visAriNo 201 vRddheJaH 158 vRddhau vRkA 0 vRkSa0 vRgo ( 55 ) vismuH vIpsAyAM 202 vRdbhayaH vIpsyAt 156 vRnte vIrunnya0 119 vRMdAdArakaH vRtta0 vRtti0 vRtte 0 vRtto 202 vRndA0 165 vRzcike 134 vRSabhe vRbhikSi0 131 vRSAzvA0 vRji0 180 vRSAdI0 164 vRSe 111 vRSTimAne 128 vRto 186 vaH vRtya 0 22 veH kRgaH vRddhastriyAH 173 veH khukhagraM Acharya Shri Kailassagarsuri Gyanmandir 200 veH straH 170 veH svArthe 27 vege 169 veTospataH 27 veNukA 0 169 veNau No0 180 vetaH 185 59 vetanAdeH 79 vetticchida0 119 165 vetteH 84 197 vetternavA 84 151 60 61 179 158 147 129 16 81 134 131 51 vedaM tade0 142 vedasaha 0 143 vedUto 108 vede 159 vepe 158 vemAJja0 139 veyivada0 66 veyuvo 93 verayaH 78 verazabde 56 verdaha : 135 112 66 127 181 166 166 For Private and Personal Use Only Page #385 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bervaya0 81 votAtprAk 116 vo bhaH 167 vervicaka0 131 vAtunbhe 152 vo vidhUna0 103 vaivistRta0 194 voto Davo 149 vozanaso 21 vevva 154 vottarapadA0 46 vozIna0 180 vevve 154 vottarapade 47 vau vartikA 33 vezca droH 131 vottarAta 28 vau vikiro 135 veSTaH 160 vottarIyA0 156 vau vyaJja. 105 veSTeH 164 votsAhe 165 vauSadhe 167 veSTyAdi0 186 vodaH 134 vauSThautau 3 vesuso 10 vodaH DhaH 160 vyaH 138 vaikatra 41 vodazvitaH 179 vyaktavAcAM 81 vaikavyaMja0 60 vopakAdeH 173 vyadha0 134 vaikAt 201 vopamAnAt 56 vyaco'nasi 93 vaikAdaH 154 voparau 144 vyaMjana0 65 vaikAd 201 vopAt 80 vyaJjanasyA0 28 vaikAd dhya0 27 bopAde0 201 vyaMjanAcch0 95 vaiDUryaH 183 vopena 162 vyaJjanAtta0 36 vaiDUryasya 168 bomA0 193 vyaJjanAtpa0 8 vaiNe kvaNaH 133 vortugaH 86 vyajanAda. 158 vaitattadaH 151 vorcAta 56 vyaJjanAdI:157 151 vorNoH 86-86 vyaJjanAde0 122 151 vo 195 vyaMjanAdevo0 67 vaitado vaiseNa. For Private and Personal Use Only Page #386 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 118 190 175 (57) vyaJjanAd 138 vyApye kte. 42 brIhyartha. 196 vyaMjanAdeH 84 vyApye ghura0 118 brIhyAdi0 196 vyaMjanAnA0 68 vyApye dvi0 39 za vyaJjanAnta0 127 vyAprerA0 162 zaMsaMsvayaM0 132 nyaMjanebhya0 185 vyAzraye 26 zaMsipratya0 136 vyatihAre 137 vyAsa 171 zaka: 128 vyatyaye 8 vyAharati 182 zakadhRSa0 vyapAbheleSaH 131 vyAhageH 158 zakaTA0 vyayodroH 134 vyAhage0 164 zakala. vyavAt 70 vyudaH 57 zakalA0 180 vyasta0 179 vyudastapaH 113 zakAdi0 / 174 vyastAcca 185 vyupAcchIGaH 135 zakAdInAM 160 81 vyuSTA0 187 zakita0 120 vyAkaraNa. 164 vyesyamo0 106 zakRtstambA0 123 vyAghrAle 122 vyoH 8 zakezva0 161 vyAGpare 80 vajanRta0 160 zako jijJA0 112 vyAdibhyo 180 vratAd 110 zakta0 144 vyApero0 161 vratAbhIkSNye 126 zaktArtha0 40 vyAptau 47 vAtAda0 202 zaktAha 118 vyAptau ssAt 28 vAtAdIna0 185 zakti vyApyA0 140 vrIhi0 193 zakteH vyApyAdA0 135 nohe 176 zaMkU0 187 vyastha For Private and Personal Use Only Page #387 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org ( 58 ) zaNDikA0 zata0 185 zamo 178 zamyA rurau zataSaSTeH 179 zamyAca zatArake0 188 zaya0 zatAdi0 195 zara zatAdyaH 189 zaradaH zatrAnazaH 165 zarada0 zatrAnazA 129 zaradA0 zadira0 103 zarkarA0 zadeH zado zanaiso zanzadvi0 80 zarkarAyA 158 zalAluno 155 zaSa se 995 zaSoH zapa upalambhane 111 zasoDatA zapa0 172 zaso zara 167 zAkaTa0 60 zAkalA0 zabda0 zabdAdeH 109 zAkI 0 zamaSTa0 131 zAkhAderyaH 89 zArGga zamasaptaka0 zaMbhaH 161 zANAt zamo'darzane 104 zAndAn0 Acharya Shri Kailassagarsuri Gyanmandir 125 zApe 201 zAbdika 0 176 zAlyaM * 53 zAlIna0 45 zAsarahanaH 84 181 zAsuyudhi0 138 176 zAstya0 82 143 zikSA0 194 zikhAdi0 177 zikhAyAH 186 ziTaH 139 186 174 190 197 zirAyAM 194 zirISA0 167 ziro'dhasaH 189 zirghuda 76 zilAyA0 8 ziTya0 145 zidyA0 11 ziDDhe 6 144 23 zithile 193 zidavit 62 184 zirasaH zIrSan 190 167 177 For Private and Personal Use Only 183 196 177 ri 16 194 Page #388 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (59) zilAli0 184 zuno 191 zauna0 184 zilpaM 186 zubhrA0 172 zau vA 22 zivAde0 172 zuSkA0 160-140 zco harizcandre 167 zizu0 184 zU0 189 znazcAtaH 83 zIkare 166 zUlApAke 29 znAstyo0 85 zIGa e: 85 zUlokhAdyaH 179 zyaH zIva0 127 zIGo rat 85 zRGkhale 166 zyazavaH 23 zIzraddhA0 130 zRMgAt 197 zyAma0 172 zItAcca 196 zRvande0 130 zyAmAke zItoSNa. 193 zRkamagama0 130 zyAvA0 57 zItoSNA0 200 zepapuccha0 53 zyete. zIrSaH 161 zevalA. 201 zyainaM0 178 zIrSacche0 190 zeSAtpara0 61 zliSeH 161 zIlaM 186 zeSAdvA 57 zleSmANi 167 zIlAdyartha0 164 zeSe 41-179 zrAbhRtaM zIlikAmi0 122 zeSe'da0 149 zrado zukrAdiyaH 178 zeSe bha0 117 zraddharddhi0 142 zukle 167 zeSe luka 23 zrapeH 128 zuMgAbhyAM 172 zaithilya0 160 ame0 zuDikA0 183 zokApanu0 125 zravaNA0 175 54 zobhamAne 187 zraviSThA0 182 zunIstana0 124 zo vrate 128 zrANA0 187 24 MERERTERTAL zunaH For Private and Personal Use Only Page #389 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra zrumaccha0 zruvo'nA0 zrusadava0 zrukhadru0 zrRMkhalakaH zreNyA0 zrotriyA0 195 zvazuraH zrAddha0 zritA0 47 zvazurAdyaH zrugami0 159 zvasa0 zruTerhaNo 161 zvasastA0 175 zvaso 112 zvastanI 80 zvAdibhyo zrotrau 0 zrorvAyu0 zrautikra0 www.kobatirth.org zlAghaH zlAgha0 zliSaH ( 60 ) 102 zvAderiti 196 zvetAzvA0 51 varvA 192 199 SaH so'hai 0 133 SaTkati0 64 SaTtve zravAdibhyaH 135 SaDvarje0 158 SaDhoH 40 SaNmA0 88 SaNmAsA0 zliSzI0 119 SaSTya 0 zvagaNAdvA 185 SaTza zvanyuva0 19 SaSThAt 80 SaSThI zvayatya0 Acharya Shri Kailassagarsuri Gyanmandir 59 SaSThya0 47 173 SaSThyA 13-198-186 128 SaSThyAH sa0 181 SaSThyAH kSe0 50 SAtpade 63 SAdihana0 175 pAvaTA0 185 Si tavarga0 110 Sito'G 103 SkaskayoH STasyAnu0 65 STivasi0 195 SThivUkla 194 paspayoH 0 201 vyAputra 0 ' H 188 saMkaTA0 188 saMkhyAkA0 195 saMkhyAkSa0 156 saMkhyAga0 200 saMkhyADate 0 43 saMkhyAtA0 For Private and Personal Use Only 175 53 48 173 36 6 136 147 145 137 71 147 48 45 170 45 155 188 50 Page #390 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (61) saMkhyAtai0 49 saMgate'jayaM 119 saMmarda0 165 saMkhyAdeH 199 saMghaghoSa0 184 saMyukta0 145 saMkhyAdergu0 29 saMghe'nU0 135 saMyoga0 20 saMkhyAdehI0 32 saMcAyya0 120 saMyogA0 170-173 saMkhyAdezvA0 187 saMjJA0 169 saMyogAt 14 saMkhyAdhi0 188 saMtape0 158 saMyogAtaH 90 saMkhyAnAM 18 saMdize0 162 saMyogAda0 66 saMkhyAne 60 saMniveH 112 saMyogAde0 65 saMkhyApA0 57 saMnivya0 133 saMvatsarA0182-182 saMkhyApU0 195 saMparivyu0 131 saMviprAvAt 112 saMkhyAyAH 190 saMpareH 78 saMvRgeH 161 saMkhyAyAH 150 saMparevA 138 saMveH sRjaH 131 saMkhyAyA dhA 27 saMpratera0 112 saMzayaM saMkhyAyA na0 44 saMpradAnA0 119 saMsRSTe 185 saMkhyAvya0 49 saMprAjjAno0 56 saMskRte 185 saMkhyA sa0 57 saMpAvasAt 131 saMskRte bhakSye 179 sakhyA samA0 44 saMpronneH 194 saMstoH 134 saMkhyA samA0 59 saMbhava0 189 saH sijaste0 65 saMkhyAsA0 13 saMbhAva0 117-116 sakthyakSNaH 56 saMkhyAsaM0 172 saMbhAve0 163 sakhi0 192 saMkhyAhardi0 123 saMmatya04 sakhyAdere0 177 saMkhyaikA0 29 saMmada. 133 sakhyu0 13 For Private and Personal Use Only Page #391 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sati (62 ) sajuSaH 22 sanyasya 76 saptamyu0 117 sajervA 105 sapatnyA0 35 sabrahmacArI 58 saTAzakaTa0 166 sapana0 29 samaH kSNoH 111 61 sapiNDe 169 samA khyaH 123 satIcchA0 117 sapUrvAta 25 samaH pRcai0 131 satIrthyaH 187 sapUrvAdi0 181 samaH styaH 158 satyAga061 saptapaNe 156 samajani0 136 satyAda0 29 saptamI 62 samatya. 131 satyArtha0 110 saptamI cA0 43 samanuvya0 131 satsAmI0 116 saptamI co0 118 samanU0 164 sadapatorDaH 160 saptamI cau0 116 samayAt 188 sadA0 27 saptamIdvi0 29 samayAdyA0 29 sado'prateH 8. saptamI ya0 118 samarthaH 58 27 saptamI zau0 49 samavAndhA0 54 sanastatrAH 95 saptamyadhi0 42 samastata0 129-61 sani 105 saptamyarthe 63 samastRtI0 111 sanIGazca 105 saptamyA 27 samAMsa0 193 sannivaradaH 128 saptamyA ja0 126 samA abhi0 159 sandhya0 201 saptamyA A0 2 samAnapUrva0 181 sanbhikSA0 130 saptamyA dvi0 149 samAnasya sanmaha0 51 saptamyA pU0 2 samAnA0 1 sanyAzca 69 saptamyA vA 44 samAnAnAM 3 sadyo0 For Private and Personal Use Only Page #392 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir samAnAmarthe0 58 sambandhi0 7 sarvAderin 198 samApeH 161 samrAjaH 173 sarvAna0 193 samAyAH 188 samrATa 7 sarvAMza0 samArace0 163 sayasitasya 128 sarvobhayA0 samAse'gneH 53 saraja045 salAturI0 185 samAse vA 155 sarUpAd 185 savizeSaNa0 24 samAse'sa0 10 saro'no0 50 sasarva0 179 samiNAsugaH 135 sarteH 133 sastaH 73 samidha0 163 saparyA 66 sasnau 199 samIpe0 45 sarvacarma0 184 sasme hyastanI 118 samudAGo 113 sarvajanA0 190 sasya 5 samudo'jaH 133 sarvatra 145 sasyAd 195 samudrA0 181 sarvepazcA048 sanicakri0 130 samUhA0 186 sarvAGgA0 156 saharAja0 126 46 sarvANNo 191 sahalubhe0 samo gamR0 84 sarvAtsahazca 124 sahasamaH samo galaH 158 sarvAdayo0 51 sahastena / 55 samo giraH 112 sarvAdi0 20 sahasra0 189 samo jJo0 40 sarvodeH 193 sahasya samo muSTau0 134 sAdeH sa0 43 sahAttulya0 57 samo llaH 160 sarvAdeH smai0 12 sahAyAdvA 192 samovA 121 sarvodeI0 15 sahArthe / 39 For Private and Personal Use Only Page #393 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir jeH mataMgamA 138 20 (64 ) sahivahe. 80 siceH 162 suco sAkSAdA0 31 sico'jeH 94 sujvA'rthe 57 sAkSAd 196 sico yaDi 106 sutaMgamA0 177 sAtiheti0 135 sijadyatanyAM 63 sudurvyaH 138 sAdeH 35 sijAzipA 89 supanthyA0 177 sAde0 191 sivido0 64 supi 153-153 sAdhaka. 39 siddhiH 2 supUtyu0 56 sAdhunA 42 siddhau 39 suprAta0 56 sAdhupu0 182 sidhmA0 197 subhvAdi0 57 sAdhau 126 sidhya0 103 suyajo 126 sAdhvasa0 147 sinA'steH 160 suyAmnaH / sAmo0 167 sindhva0 182 surAzIdhoH 123 sAmIpye 202 sindhvA0 185 suvarNa0 189 sAyaM0 181 siMhAthaiH 49 susarvA0 180 sAyAhnA0 46 sItayA 191 susaMkhyA0 173 sIhIhIa 157 susnA0 sAlvA0 181 suH pUjA0 46 suharita0 sAlvAMza0 174 sukhAdeH 198 suhRd| sA'sya 178 sukhAderanu0 109 sUkta sAhisAti0 122 sugadurga0 125 sUkSma sikatA0 197 sugaH 90 sUtaH 85 sici 65 suridva0 130 sUtrAd dhAraNe 123 173 SELEASEENEFFERE: 186 141 For Private and Personal Use Only Page #394 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra sUyatyAdyo0 sUryA 0 sUryAd sRglahaH sRghasyado sRjINana0 sRja seH sed www.kobatirth.org ( 65 ) 127 somAtsugaH 126 stenA 36 so ruH 8 stokasya 33 sohirvA 133 so vA luka 132 so'sya bra0 sevAdI sainye 190 sRjaH 115 so'sya bhRti0 sRjidRziskR0 65 so'sya mukhyaH 196 striyAH styAna0 132 sau navetau 162 sauyAmA0 84 sauvIreSu 51 skanda 0 128 skabhnaH sedUktayoH senAGga0 59 skRcchra0 senAnta0 173 skrasR0 186 stabdhe senAyA0 segrasa0 127 stambAd sernivAsA0 185 staMbhrUstuM 0 143 stambhe Acharya Shri Kailassagarsuri Gyanmandir 145 stave socchAdaya0 159 stasya tho0 182 stAdyazito0 sodarya 0 sodhi vA 7384 stusva0 157 stokA0 109 stome 188 styAdi 0 5 striyA puM0 173 striyA i0 180 striyAmAda. 142-156 150 150 192 168 41 190 10 144 14 59 139 striyAmu0 32 95 striyAmU0 66 striyAM 52 15 63 striyAM GitAM 165 striyAM ktiH 135 134 striyAM nAmni 57 17 16 172 14 95 striyAM nRto 167 striyAm 165 striyAM lup 141 strIdUtaH 63 strIca hu0 78 strI ( vRddhe ) pu0 59 171 For Private and Personal Use Only Page #395 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sthaMDilA0 179 snihe. 164 smRdR0 sthalAdaM0 187 snuSAyAM 167 smRdRzaH 104 sthavira0 143 snehAgnyo0 167 sme ca 115 sthaSThA0 158 snoH 83 sme paJcamI 118 sthAglA0 130 spande 158 smyajasa0 132 sthANA0 144 sparddha 17 syado 133 sthAdi0 135 spRzaH 159 syAdA0 10 sthAnAnta0 182 spRza0 72 syAdau sthAnI0 2 spRzAdi0 7. syAdbhavya0 145 sthApA0 125 spRze0 164 syaujas0 10 sthAmA0 182 spRzo'nu0 125 saMs018 sthAse065 spRhaH 163 saMse<<0 160 sthUNA0 166 spRhAyAM 142 svaJjazca 94 sthUladUra0 110-192 spRhe. 40 svaJjanavA sthUle 143 sphaTike 166 svajJA0 stheza0 132 sphAyaH sphA0 103 svataMtraH stho 136 sphAyaH sphI0 127 svapAvucca snAtA0 200 sphuTi0 160 svapeH 161 snAtera0 161 sphura0 133 svaperya0 83 snAnasya 133 smare0 158 svapnanI0 144 snamadA0 151 smiGaH 103 svame nAt 144 snigdhe 38 svayaM0 47 For Private and Personal Use Only Page #396 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (67) svaya0 154 svarga0 188 ssissa0 152 svaragraha0 113 svasR0 53 ssaTi 7 svaraduho 115 svasrA0 150 svarasya 2 svasneha0 140 haH kAlatrI0 122 svarasyo0 146 svAGga0 141 hatyAbhUyaM 120 svaraha. 104 svAGgAdera0 35 haddhI 154 svarAcchau 16 svAGgAd 55 hanaH a0 84 svarANAM sva0] 156 svAGgAdvi0 197 hanaH si0 113 J157 svAGge 140 hanazca 140 svarAt 119 svAMgeSu 196 hanRtaH / 66 svarAda0 158 svArthe ka0 156 hano 85 svarAdayo0 25 svArthe 69 hano ghi 19 svarAdasaMyu0 141 svAdeH 90 hanonIrvadhe 106 svarAduto 34 svAdvA0 139 hano Nin 126 svarAdupa0 129 svAn mi0 198 hano'ntargha0 134 svarAde0 86 svAmi0 58 hanovA 134 svarAdestA0 65 svAmivai0 120 hano ho 19 svare 7 svAmIzva0 42 hankhano 164 svare'taH 79 svAmye0 svare'ntaH0 146 svidAM 161 handi 153 svare vA 2 sveze 42 haratyu0 185 svare vA'na0 4 svaira0 3 haritA0 171 'EETTEAF FEEEEEEEEEE For Private and Personal Use Only Page #397 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (68) haritAle 168 hAyanA0 192 hetutacchI0 123 haridrAdau 143 hAsena 162 hetusahA0 39 harIta0 144 hitanA0 173 hetau hare 154 hitasuravA0 40 hetva0 halakroDA0 132 hitAdi0 47 hemantA0 182 halasIrA0 183 himahati0 60 hemAdi0 176 halasIrAdi0 190 himAdeluH 193 hemArthA0 176 ilasya 191 hiMsA0 140 heheSve0 5 havaH 86 hInA0 197 ho gho'nu0 146 havirana0 191 hukhu0 154 hotrA0 193 haviSya. 52 hudhuTo 82 hotrAyA 199 hazazva 115 huM dAna 154 ho dhuna 18 haziTo 72 hakRtR0 164 hau daH 87 hasegujaH 160 hako 38 hade hadoH 147-168 hasta0 198 hago ga0 111 hrasvaH pU064 hastaprApye 135 hago va0 123 hrasva saM0 141 hastArthA0 140 hRdayasya 60 isva. 13 hastipu0 195 hRdbhaga0 173 isvasya 121 hastiyA0 123 hRdya0 190 isvAt 142 hAka: 86 haSeH 128 hUsvAd hAko 139 he praznA0 4 hrasvAnnA0 199 hAntasthA0 73 hetukartR0 39 isvApazca 11 For Private and Personal Use Only Page #398 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra has hasvo 0 hasvo'mi hyastanI nyAyaH a www.kobatirth.org ( 69 ) 201 hyahyorvya0 4 dyogo0 150 hrAdI : 62 hvaH samAhva0 A nyAyAkArAdiH pRSThaM avayave 131-110 upasargo asiddhaM 5 ubhayasthA0 adAdyana0 38 anantara 19 Agamaja0 anityo 136-99 AgamAt anukAryA0 aninas0 19 Atmane0 antaraGgaM Acharya Shri Kailassagarsuri Gyanmandir antaraGgA0 antaraMgA0 129 Adyanta0 anityA0 96 apavAdA0 138 uktA'rthA* apekSAto 6 uNAdayo arthavad0 3 upapada0 arthavazA0 11 upapada0 147 hraH spardhe 176 hAlipsi0 83 128 viNo20 134 ho bhovA 146 u R 76 RkArApa 16 10 ( yad ) AgamA 21 ekadeza0 78 ekazabda0 2 AdazabhyaH 55 ekAnuca0 32-108 23 AdezAdA0 103 For Private and Personal Use Only 1 112 81 e 67 3 80 10 40 ka 19 kiM hi vaca0 124 kRtrimAku0 30 37 kRte'nya0 82 9 10 kvacidubha0 124 kvipi vyajJa0 125 40 kvivantA 13 Page #399 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (70) kivartha 24 tyAdiSva080-115 nirdizya0 12 ga da nyAyAH sthavi018 gatikAra0 47 dvandvAdya0 1 pa . gatyarthA0 65 dvitve sati 102 paranityA0 gAmAdAgra0 66 dvirbaddhaM 82 parArthe pra0 16 gauNamukhya0 13 dvau nau 3 parjanya. 3 grahaNava0 25 dha pUrve'pavA0 ___Ga dhAtUpasarga0 12 prakRtigra0 Gittvena 83 dhAtoH svarU0103 prakRtigra0 11 prakrativa0 cakAro ya0 9 na kevalA 39 prati kArya cAnukRSTaM 87 najuktaM 9 pratyayalo0 cAnukRSTa 118 na svarA0 18 pratyayApra0 jAtizanda0 16 nAniSTA0 19 pradhAnasya Na nAnubandha0 8 pradhAnAnu0 Nicsani0 100 nAnvAcIya0 11 prakRtyA Nilopo'pya0136 nAmagraha0 3 prAkaraNi. 136 Nau yat kRtaM 102 nAmnAM vyutpa0130 prAtipadi. ta nityAdanta. 22 Sa tanmadhya0 9 nimittAbhAve 86 bahiraMgA0 20 tivA zavA 64 niranubandha0 8 te vai vidhayaH 53 niravakAzaM 40mm For Private and Personal Use Only Page #400 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ma madhye'pa0 maMDUkaplu0 ya yatrAnyat yatropasarga 0 yathAsaMkhya 0 yadAgamA yadupAdhe0 yasya tu yasya yanA0 yAvat saM0 yena dhAtu yena nAprApte yena vinA yena nAvya0 yaM vidhi prati lakSaNapra0 lubantara0 lopAt sva0 www.kobatirth.org 111 ( 71 ) va 2 vivakSAtaH 21 vizeSAti0 127 vyAkhyAto 5 vizeSeNa 126 varNagrahaNe 6 varNaikade0 vArNAt prA 14-74 saMbhave vya0 24 vicitrAH za0 43 samAsata0 56 vidhiniya0 113 sarvatrApi 40 sarva vAkyaM 13 sarvebhyo 123 sApekSama0 3 sAmAnyA0 18 zuddhadhAtU0 97 zrutA'numi0 34 vRd vRdA0 139 za sAvakAzA0 2 zabdArthAnu0 9 sAhacaryA 0 3 zIlAdipratya0 131 siddhe satyA0 sa 5 sakAryamA 0 Acharya Shri Kailassagarsuri Gyanmandir sakArApa0 sakRdgate 14 sakRdbAdhitaM 23 saMjJA na saM0 70 saMjJAvidhau saMjJottara 0 17 sannipAta 0 6 saniyoga0 89 svarasya 66 svaM rUpaM 6 11 For Private and Personal Use Only 2 6 ww 3 3 22 47 116 11 21 10 10 svAGgamavya0 65. 7 strIkhalanA0 133 7 sthAnivadbhA0 76 24 svArthikaH0 76 24 ha 30 svadIrghA0 25 ri Page #401 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra dhAtU aMza aMsU aka akuG akSo aga agada agu agha aghu aMka a aga ( acUG ) aja aju aJcag aMca www.kobatirth.org ( 72 ) // dhAtUnAmakArAdi // pRSThaM dhAtU aMca 101 aMca 101 aMjo 82 aTa 74 aDDa 73 aTTi 82 aTha 111 aThu 67 aDa 100 aDa 74 aDDa 100 aNa 100 ata Acharya Shri Kailassagarsuri Gyanmandir 78 ada 68 adu 99 ana 78 ani 98 anurudha pRSTha dhAtU 98 andha 68 abu 94 abha 69 abhu 96 ama 75 ama 69 ama 75 ayi 91 arara 69 arka 69 ardha 69 arca 69 aci 82 arja 70 arthaG 83 arda 89 arba 89 arva For Private and Personal Use Only pRSThaM 100 76 71 76 99 71 71 76 111 96 73 68 101 68 101 70 71 72 Page #402 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 65 iSudha 67 (iyU) 73 ikha 79 ikhu 72 igu DAkSa alI aba aza ahaa YC chimbat apI asa asI 91 ijuG 72 iTa 110 iNa _79 (itu) 110 idu 85 iph 89 imas 99 iyara asu Whe hem 93 iMhi 98 A Achu 68 ila Aplu AlU 102 ilA AzasuG __77 ibu Asi 85 iSa AsvadaH 99 ipa 72 ukSa 93 ukha 88 ukhu 96 ugR For Private and Personal Use Only Page #403 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 74 uca ucchu uccha uncha uTha udai ubbha ubha 69 uMbha uraNa uras (74) 88 UcaiG 76 eju 92 Urja 92 Urgug 86 eThi 92 USa 72 edhi 99 Uhi 77 eyasa elA 94 (R) 92 R o 92 Rccha 92 oNa 92 Rji 74 opyAyai 111 Rju 74 oundara 110 RNUga 95 olasjaG 75 Rta 69 olasjaiG 72 RdhU 88 olaDa 110 RdhU 91 ovijaiG 73 Rpha 92 ovai 73 , 92 ovrazcai kaMpha 92 ohAk 79 ohAG 94 R 87 au 100 R 95 auvijai 78 e ausvR urdi upas uha U 86 UtRhara UdhRga 94 RSI 94 66 For Private and Personal Use Only Page #404 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 75 kaki kaku kakkha kakhe kaci kacuG kaccha kaTa 77 (75 ) kaNa 98 kali 74 kaNa 82 kaza 74 kaNDug 110 kaSa 67 katthi 75 (kaSa) 82 katra 101 kasa 74 katha 100 kasuG 7. kAkSu 101 kadu 81 kAla 69 katai 7. kAzi 69 kapuka 76 kAza 68 kabRD 69 kamUDa 76 kAsRG 68 (kikitA) 101 karNa 100 kiha 75 karta 100 kiTa 92 karta 100 kita 93 karda 70 kila 69 karva 71 kila 97 karva 72 kiSki 75 kala 98 kITa 69 kala 101 kIla 69 kali 77 ku 69 karja kaTha ka kaTuG kaDa kaDu kaDu kaDuG kaDa kaNa For Private and Personal Use Only Page #405 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ku 66 kuka kuca kuca kuc kujU kuzca kuTa kuTi kuTu kuTTa kuThu kuDa kuDu (kuDu kuDuG kuNa kuNa kutsi kutha kuthu kudra www.kobatirth.org 74 kuntha 74 kupa 80 kupa 93 kubu 67 kubu 68 kumAra ( 76 ) 68 kumAla 93 kura 99 kurdi 69 kula 96 kuza 69 kuza 93 kuzu 97 kupa 69 kupaMbha 75 kusa 100 kumu 92 kusmi 99 kuha 87 kUja 70 kUTa 98 kUTi Acharya Shri Kailassagarsuri Gyanmandir 96 kUNi 88 kUla 99 kuga 71 " 98 kuG 101 ( kRNi) 101 kRtai 92 kRtai 75 kRpa 80 kRpa 80 kRpaur3a 88 kubu 99 kRza 96 kRSa 111 kRSI 89 99 100 kRRg 101 kRta how twi 68 keta 100 keTa 99 kelA For Private and Personal Use Only 99 72 90 95 93 99 94 92 100 99 79 91 88 72 91 91 95 95 97 100 76 110 Page #406 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra kela keva kai knatha ( knasU ) krasU knuga knUyaiG kamara kratha kratha Rdu Rdu Rpi kram krIDa kuMca kruG krudha klatha kladu kladuG www.kobatirth.org ( 77 ) 72 klam 77 klidu 67 kliduG 82 klidau 88 krizi 88 klizau 95 klIvRG 76 kvaNa 41 kvathe 101 kvela 82 kSajuG 81 kSaraNUgU 70 kSapa 81 kSapu 71 kSam 69 kSamau 68 kSamoSi 93 kSara 88 kSala 82 kSi 70 kSi 81 (kSi) Acharya Shri Kailassagarsuri Gyanmandir 89 kSiNUg 70 kSiNa 75 kSipa 88 kSipI 90 kSitru 96 kSibU 76 kSI 69 kSIja 80 zrIbRG 72 kSuju 81 kSudRg 95 tudha 100 kSubha 97 cubha 89 tubhi 89 cura 76 kSa 80 daNu 98 camAyaiGa 65 damIla 91 (viDa ) 91 For Private and Personal Use Only 95 95 96 88 91 88 72 96 68 76 96 94 88 88 96 79 92 67 83 76 71 70 79 Page #407 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir da khaja khajU khaTTa ( 78 ) (vidA) 70 khidi 94 gaju khujU 68 gaDa khaca 96 (khuDuNa) 75 gaDa 68 khuDU 97 gaNa 68 khuDUG 75 gaNDa khaTa 69 khura 92 gada 96 (khurdi) 75 gad khaDa 97 kheTa 100 gadgada khaDDa 97 kheDa 100 gaMdhi khaDDaG 75 khelA 110 gamla 70 khela. 72 gaje 79 khe 77 garja 68 khoTa 100 garna 70 khoDa 100 garda 71 khoDa 69 (garda) khoda 100 gadha khala 72 khokra 71 garva khava 96 khyai khAdR 70 ga 68 gagdha khida 91 gaja 68 gahe khidi 89 gaja 68 garhi aanana khiTa om For Private and Personal Use Only Page #408 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir gala galbhi galhi gaveSa (gA) __99 ge? 76 ge 70 geSaG 33 72 gupa 76 gupi 77 gupau 101 gupha 87 guMpha 3 gAra gADU gAdhRG gAhauGga gurai 74 gurde guja guja gujU guThu guDa 93 gurdi 93 gurvai 68 guhauga 68 (gU) 97 (gU) 92 godhA 100 goma 9. goSThi 93 grathuG 97 graMtha 75 grasa 72 (grasa) 79 asU 74 grahI 93 (grahI) 66 pracU 99 glasUG 68 glahoG 68 glucU 88 glucU 101 glucU 92 glepRG 95 gle guDa guNa 97 gRja 100 gRju 98 gRdhU 87 gRhaG (gudra) gudha gudha gupa 88 gU On For Private and Personal Use Only Page #409 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (ghaggha) ghaTa ghaTa ghaTip (80) 67 ghuSTa 99 caDDu 72 caNa 90 caNa 98 ghUrNa 92 catega 99 ghRNi 75 cadu 81 ghR 16 cadega 99 ghRNuG 75 cana 96 ghRNUga 95 cana 74 ghRSU 77 ghrA ghaTu ghaTTa ghaTTi (ghasu) camU ghasUG 74 cara ghaslU ghiNu 208982595%25. ghuTa 74 carba 75 74 caka 93 cakAsa 93 caki 79 cakka 92 cakSi 75 caMcU 75 caTa 93 caTa 77 caDuG ghuNi ghuNu 85 carva 68 cala 96 cala 98 cala 75 cala ghura ghupuG For Private and Personal Use Only Page #410 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 102 caSa (caSa) caSI caha caha cAyaga (cika) cyu cim ciTa citi citu (81 ) 72 cucyai 71 cUt 91 cuTa 93 cela 79 cuTa 69 ceSTi 101 cuTa cyu 73 cuTu 79 cuTu cyuta 96 cuTTa 90 cuDu 97 chada 69 cuDDa 69 chada 100 cuNa 93 chada 97 cutR 69 chapu 97 cham 101 cupa 70 charda 91 cubu 71 chapI 93 curaNa 111 chin 71 curaNa 96 chidra 99 culla 72 chuTa 101 cUNa 76 carai 90 chuda 79 cUrNa 97 chupa 79 cUSa 72 chura 96 te 92 (dai) cita citra (ciri) cila cilla civa cIka cI cIva cIvRga cukka mr m 102 For Private and Personal Use Only Page #411 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 102 ja (82) 100 jalpa 7. juSa 87 japa 72 juSe jasa 83 jasa 68 jasu 68 jasU jaja jaju jaTa (jana) 68 jAgR juna janaiG japa nA joDa 87 ji 89. ( jija) 70 jim 71 (jira) 99 jivu 76 jiNU 99 ju 76 jugu 71 juDa 92 juDa 92 juDu 73 jutuG 98 juta 80 juna 80 jurve jJA 74 jyA 67 92 ji 93 jvara 97 jvala 75 jvala 603330000200, jasa 69 jala jala jala 92 jhaTa 72 jham For Private and Personal Use Only Page #412 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir w (83) 92 (TikI) 74 Dabu 92 TIka 74 DaMpi 72 TukSu 83 DaMbhi 87 TuDa 93 Dipa 95 TuDumRga 87 Dipa Tudu 90 Dipa nividA 88 Tunadu 7. Dipi nividA 79 Tumasjo 92 Dipu jitaSa 89 dubhrAjo 78 Dibu jitvariS 81 TubhrAsi ___77 Dipi tribhUSA 91 dubhlAsa 77 Dibhi triphalA 71 TuyAga 78 DI aibhI 86 TuvapI 81 DIG jimidA 88 TuvamU 80 Dukum jimidAG 79 Tuve 76 DukrIm jiSvap 83 dhe 66 DudAga jibidAG _79 vala 80 DudhAra 94 vo 68 DupacI Ta bodhi 81 Dumig 96 Da dduyaag| Tala 79 Dapi 100 DulAbhiS Tika 74 Dapu 97 Dha 225333333 jIndhaiG For Private and Personal Use Only Page #413 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir Dhoka Na pakSa Nakha paTa Nada Nama Nabha Nabhi Nama (84) 74 Nidu 70 taTa Nila 73 Niza 72 taDA 67 NisuG 85 taDuG 82 NIga 77 tanUga 69 NIla 71 tanU 83 tantri 96 guda 92 tapa 88 (gudI) 92 tapi 93 tapi 78 tamU 76 jeSa 77 tayi 80 taka 67 taraNa 77 taku 67 taraNa 90 takSI 73 tarka 67 tarje 77 taju 73 taMcU 85 taMcU 94 taba 87 taMcI 78 taMjau 94 tasu 71 Nam Naya / taMtas Nala Nasi NahI (NAdhRG) NAmRG 76 tagu NikSa 58 NijuG Nijaga Ni For Private and Personal Use Only Page #414 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tasu tasU tAya tika tika (tiki) tiga 73 tuju 89 tuTa 77 tuTa 91 tuDa 74 tuDuG 74 (tuD) 91 tuNa 96 tudI 74 tupa 76 (tupu) 88 tupha 110 tubu 111 tubu tija tiji tipU tima tiras 68 tuSa 93 tusa 96 tuTTa 93 tUTTa 75 tUNa 69 tUNa 92 tUNi 91 tUrai 70 tUla 98 (tUla ) 70 tUpa 71 vRkSa 98 tRTTa 96 tRNUm 88 tRpa 79 tRpa 70 tRpau 70 tRpha 87 tuMpha 111 tUMhI 72 tRha 98 tRhau tiram 72 tubha 98 tubha tila tila tila tilla tIma tIra 93 tubhi 72 tuMpa 88 tumpha 101 (tura) 72 turaNa 83 turvai 68 tula tIva For Private and Personal Use Only Page #415 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir tepRG 66 tvagu 76 tvaca 77 tvaMcU 69 vipI 68 tsara 67 dala 92 dala 68 (dali) 79 dazi 71 dazu taur3a ::::: : tyaja ku 30 gun 72 dasU du pISi trasa daMza : 99 daMsi 88 dakSi 99 daMDa 93 dadi trupa 72 (duhu) 100 dAm 77 dAnI 82 dAv 100 dAzi 75 dAga 91 (dAsa) 75 dAsRga 98 diva 89 divi 91 divu 76 diva 83 dizI 71 dihI 70 dadha 70 dadhi 70 (dabhu) trupha trumpa 70 damU 74 dambhU 74 dayi 73 daridrA 73 dala %aa nga tvakSau For Private and Personal Use Only Page #416 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir dIkSi (87) 77 bhai __ 92 duhI 89 bhai 85 dRzR 72 dreka 73 drepRG dIG dIdhIG 102 dUra dIpai 90 hy duHkha duHkha dugu 67 devRGa 110 daiva 72 do 98 dhu 110 dyuti 88 cai duvam duSa 95 dvipI 74 Dha 33 66 dhaka 87 dhaNa 83 dhana 79 (dhana) 67 dhAkha 75 dhAvUga 71 ghi 82 ghikSi 73 (dhij) 67 dhivu 74 dhiyu 77 / dhiSa) 65 dhIG 92 dhukSi 73 drama 89 drA 82 drAkSu 93 drAva 102 drAG 88 drAha 92 druNa For Private and Personal Use Only Page #417 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (88) 9. dhmA 65 dhvAkSu 9. dhyai 72 dhraja 93 dhraju 101 dhraNa 95 dhrama 90 (dhram) 99 dhaMsU 70 dhrAkSu 98 dhADaG 98 dhru 68 naka 69 nakha 99 najaiG 99 naTa 96 naTa 73 nada 75 nanda 66 nabhi 93 nAya dhuza (dhupa) (dhUsa) 93 narda 66 (dhUra) 77 dhekRG dhRja dhRju dhRSa dhRSA 74 dhvaja 68 dhvaju 68 dhvaNa 102 dhvana 102 dhvana 96 dhana 71 camUG 74 varSa 67 nazI 68 nAG 68 nAG 69 nAdhRG 7. niryata 100 nivAsa 82 nivu 79 niSU 101 72 dhotra For Private and Personal Use Only Page #418 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra niSki nIva nR nRta i pakSa pakSa ( pati ) pacuG paccu paTa paTa paTa paTha paTuG ( paDu ) paNi pata palla pathu pada www.kobatirth.org 99 padi 72 pani 82 paMpasa 87 payas 95 pathi parNa 98 ( partha ) 102 pardi 74 parva 74 parva 96 parSi 99 pala 100 pala 69 pala 69 palla 75 pavi 97 paza 75 paSa 100 ( 89 ) papI 80 pasu 97 pA 101 pA Acharya Shri Kailassagarsuri Gyanmandir 89 pAra 76 ( pArtha ) 111 ( pAla ) 110 pi 76 picca 100 piccha 97 piju 75 piju 71 pijuG 72 piTa 77 piTha 98 piDa 101 piDuG 80 pila 72 pivu 77 pizU 99 pipla 99 pisa 79 pisu 98 pisR 64 pis 82 pI For Private and Personal Use Only 101 97 98 91 96 92 96 99 85 68 69 97 75 98 72 91 94 98 99 73 3 98 89 Page #419 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 90 ) pIDa 97 puSa 71 puSa 72 puSa EE 100 puSpa 99 (pup ) 93 pusa 88 pRcai 88 pRju 99 pRDa 89 pRNa 97 pRtha 97 pRSa S 69 (pusta) 92 pUra 99 pUGa puMsa peDa pela pesa puraNa 70 pUNa 98 pUyaiG 111 pUra 93 (pUra ) 98 pUrai 98 pUrva 80 pUla 98 pUla 72 pyuSa 72 pyuSa 101 pyuS 96 pyusa na A 90 pyaG For Private and Personal Use Only Page #420 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra prajuG pratha prathiS prasiS prA prIg zrIgU nu grupa puSTha prodhRg plihi pluD pluSa pluTa pluSTa plava sA phakka phaNa phala www.kobatirth.org 85 phala 97 phala 81 phula 81 82 baNa 95 bada 101 badha 74 badhi 96 baMdha 73 baMdha 78 barca 77 baheM 74 ba 96 bala 89 bali 73 bahu 77 tridu 82 cila bila ( 91 ) 67 buka 82 buka 72 (buThu ) Acharya Shri Kailassagarsuri Gyanmandir 80 buDa 72 budha 72 budha budha 69 budhi 70 budhag 97 bula 75 dusta 75 bRha 56 bRhu 71 bRhu 98 bRddha 99 brUg 80 brUDa 99 brUma 77 blI 70 93 bhakSa 98 bhaja 98 bhajI 67 bhaju 97 bhaMjau For Private and Personal Use Only 93 78 97 80 89 78 98 97 73 73 99 73 86 93 98 95 98 98 78 99 94 Page #421 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir bhaTa 89 bhaTa bhaDu bhaDuG maNa bhatsi bhaduG ( bhadu) bhabha bhaI bhali bhali bhalli bhaSa (bhasa) ( 92 ) 69 (bhikSI) 79 bhramU 82 bhiga 94 bhrasjI 97 (bhila) 98 bhraMzU 75 bhiSaj 110 bhraMzU 69 bhiSNuk 110 bhrAji 100 bhuja 94 zrI 72 bhujo 92 bhraDa 97 bhuDuG 75 bhraNi 71 bhuraNa 111 bhra] 72 bhuSa 73 bhram 62 bhraMsa 77 bhu 77 (bhU) 99 maku 72 bhUSa 99 makSa 87 bhRje 74 makha 82 bhRzU 88 makhu 100 bhR 95 magadha 100 (bhe) 77 magu 76 bheSA 79 madhu 77 bhyasi 77 madhujh 77 bhraNa 69 maci 77 bhramu 80 macuG bhA bhAja bhAma bhAmi bhASi bhAsi bhikSi For Private and Personal Use Only Page #422 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir maja 70 79 maDa maDu maNa mathu matha madi ( 93 ) 68 mayi 76 mAntha 68 marca 96 mAje 75 marja 96 mAhRm 39 marva 72 miga 97 mali 77 miccha 69 malli 77 mithU 75 mava 72 (mid ) 69 mavya 71 ( midura) 70 maza 72 midu 80 maSa 72 miTa 99 masai 89 mila 75 maska 74 mivu 82 maha 101 miza 89 maha 73 mizra 89 mahu 99 miSa 99 mahuGa 95 mA 82 miha 110 mAkSu 73 mIG 100 mAge 101 mI 96 mAG 87 mImR 70 mAna 102 mIla 71 mAni 76 mIca maduG mada madai mani mani 77 miSU manU mantu mantri maMtha mantha mabhra For Private and Personal Use Only Page #423 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir mukSa 78 93 (muci) mucuGa 89 mRdhUm 91 mRza 89 mRSa 74 mRpI 101 mRSaG 68 mRSU 72 mR ma mucla muja muMcU muTa waa waa bhyaa w gh w waa kkaa kkaa aaa yy w waa yy kss yy yy waa bhyaa nynye ss zl muTa 73 musa 98 musta 74 muhI 74 mUGa 91 mUtra 68 mUcchI 68 muI 68 mUla 69 mUla 93 mUpa 96 mR 75 mRga 69 mRgaG 69 mRG 75 mRja 92 mRju 99 ( mRjaiG) 75 mRjau 93 mRjau 98 mRDa 96 mRNa 72 mRda (muDu) muNa 72 mega 91 mehaga 77 medhA 101 medhRga 96 me 6. mokSa 68 mnA 85 mrakSama 101 mrakSa 84 pradipa 92 mucU 92 greDa 96 mlakSI muda mudi (mulapi) muSa For Private and Personal Use Only Page #424 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra mlucU mleccha mle mleDa mlevRG mlai yakSi yajI yata yateM i yatru yabha yama ( yama ) yamU ( yamUM ) yasU yA yu yuga yugu ya www.kobatirth.org 68 yuG 96 yuccha 68 yuja 69 yuja 77 yuji 67 " yujaga 100 yutU 80 yudhi 98 yupa ( 95 ) 75 grupa 98 yeSRG 71 yAMDu 98 71 raka 71 rakSa 80 rakha 89 rakhu 82 raga 83 ragu 95 rage 67 raghu Acharya Shri Kailassagarsuri Gyanmandir 99 raghu 68 raca 101 raMjI 96 raMjI 89 sTa 69 raTha 94 raNa 75 raNa 89 rada 88 radhau 72 rapa 77 rapha 69 raphu rabu 98 rabuG 73 rabhi 67 rabhu 67 rami 98 rayi 67 rasa 82 rasa 74 raha For Private and Personal Use Only 99 100 90 78 69 69 69 82 70 87 70 71 71 71 76 76 76 80 76 101 73 73 Page #425 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( 96 ) 74 reka 74 92 rakhA 73 raca 101 ruci 82 ruja 67 rujo 74 ruTa 78 ruTi rAkha rebhR rAghu 91 ruTu rAjaga rAdha rAdha rAsa 88 ruTha 77 (ruTha) ri rikhu rigu 67 rudhRga rica ricaga (rija) 101 rupa 94 ruza 74 ruSa ripha ribu 92 rupa 71 ruSa 94 laka 88 lakSi 93 lakSI 98 lakha 72 lakhu 89 laga 93 lagu 80 lage 101 laghu 100 laghu riza 93 rupai 72 ruha 95 rUkSa 89 rUpa For Private and Personal Use Only Page #426 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (laghu) laghuG lachu laja laja laja (laj ) laju laju 74 V laju ( 97 ) 74 laSI 79 lI 74 lasa 73 lIG 68 lasa 68 lA 100 lAkha 99 lAghRG 98 lAG 100 lAchu 68 luTa 99 lAja 68 luTa 68 lAju 68 luTi 69 lATa 11. luTu 97 lAbha 69 likha 92 luTha 82 likhI 93 ( luThA) 70 ligu 67 luThi 98 ligu 98 (luThi) 76 liTa 110 luTu 100 liza 93 (luTa) 76 lizi 100 lipI 91 luthu 99 lihi 86 lupa 99 lI 95 luplaga labu ( labha) labhuG lali (laza ) (laSa) For Private and Personal Use Only Page #427 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 102 75 70 lekhA lepRG 76 loka (loka) lokuG ( 98 ) 71 vakha 67 vadi 92 vagu 67 vaduG 88 vadhuG 74 vana 98 vaca 101 vana 95 van 84 vanUG 72 vaja 68 vabhra 110 vaja 96 vayi 76 vaMci 99 vara 99 vaMcU 68 varaNa 99 vaTa 68 varci 74 vaTa 82 varNa 99 vaTa 100 varNa 74 vaTu 97 varNa 110 vaTu 100 vardha 69 vaTu 69 varpha 69 vaTha 69 varhi 74 vaThuG 75 vali 95 vaDDa 75 vakta 95 vaDDu 91 valgu vaNa 69 valgu 74 vada 87 palbhi 73 (vada) 70 valli locU loGa loTa loDa loDa loSThi lpI lvI vakuG vakSa For Private and Personal Use Only Page #428 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir valha valhi ( vazi) 69 vIraG 94 cuma 92 (vR) 99 vRki 69 vRkSi 69 vRga baz vaSa vasa vasa vasi vasU vaska vasti 99 vigraha 77 vicam 85 viccha 85 viccha 72 viTa 81 viDa 99 vidha 85 vida 89 vidi 74 vidi 100 vidi 81 vidlu 99 vidha 82 vila 73 viza 68 (viSam ) 75 viSa 00 vidhU 75 viSlaga 90 visa 101 vI 77 (vIjI) vahi vahu vA vAkSu vAcchu vATTaG vAta vAdhU vAzi vAsa vAhuG 89 vRjai 91 vRjaiGka 92 vRta 93 vRtUGa 93 vRtUG 87 vRdha 96 vRdhUG 72 vRz 87 vRSi 89 vRSa 83 vRSa 74 For Private and Personal Use Only Page #429 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (100) 95 vyaya 101 zaThi 95 vyayI 79 zaDuG 101 vyag 81 zaNa 81 braja 68 zadla 110 braja 96 zapI 110 vraNa 69 zapI 78 vraNa 100 zabda 75 vI 96 zami 111 brI 89 zamU 101 bIGa 89 (zamba) 110 vIDa 72 zarva 72 zaka 9. zarva 85 zakI 90 zala 37 mukt 74 zali 73 zakla 90 (zali) 57 zaci 74 zalbhi 72 zaTa 68 zava 93 (zaTa) 99 zaza 81 zaTTa 97 zapa 88 zaTha 100 zas 98 zaTha 69 zAkha velA vela. vella vetrIG 87 zaMsU 72 veSTi oo vesa veha 76 veila. vyaca vyathie vyadha vyaya For Private and Personal Use Only Page #430 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zAG zAnI zAra zAsU (101) 75 zucagai 9. zRdha 79 zucyai 71 zRdhU 101 zuTha zRdhUka 84 zuTha 77 zuTu zikSi ziga 90 zuTu hipt zijuG 88 zoNa 102 zauDa ziTa zila 92 zcutR ziSa ziSa ziSla zIka zIkRG 67 zudha 85 zudhi 68 zuna 93 zudha 102 zubha 72 zubhi 94 zubha 101 zubha 74 zulka 85 zulba 76 zuS 101 zUra 71 zUraiG 65 zUpe 67 zUla 67 zUSa zIG 70 acyuta 92 imIla 79 (zmUM) 92 zyaiGa 71 zraku 96 zragu 97 zraNa 88 zraNa 101 zratha 9. zratha 97 zratha 72 zrathuGga 72 zrantha zI zIla zIla zuka zuca For Private and Personal Use Only Page #431 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir zrantha zramU 71 zrA 71.98 zrAma zrim zrivU zripU zrIga (102) 96 zvacuG 74 papa 89 zvaTha 97 bama 82 zvaTha 100 parva 101 zvarI 97 (paMca) 77 zvabhra 98 pazca 88 zvala 72 pasa 73 zvalla 72 Sasja 95 zvasa 83 Saha 9. vivAG 79 paha pahi 69 page 82 pig 74 padha 91 pim 67 (ca) 74 picI 67 (paca) 70 piTa 74 paci 74 (Sidha) 98 paMja 68 vidhU 88 SaTa 69 SidhU 73 SaTTa 96 vidhI 74 SaNuga 95 SibhU 69 padla 92 pila 74 Sadla 80 pivU 74 pana zlagu zlAkha zlAghRG zliSa zliSU zloka zloNa zvaku zvaci For Private and Personal Use Only Page #432 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ghuDo puTTa (ghumbho (103) 66 Tipa 76 miG 90 Tima 88 ji 89 STIma 88 pvada 86 pvadi 71 STuci 74 (varta) 93 STubhuG 76 vaSka 75 ) 88 STrapa 85 STraha 101 91 111 (peka) 111 FEEEEEEEEEEEEEEEEE pela 98 75 STepRG 72 SThage 74 pThala 72 SThA 77 SThivu 87 SThivU 82 SNa 82 SNasU 76 SNA 71 SNiha 67 NihI 91 SNuho Setra 88 sage 93 satra 93 ( sadha) 76 sapara 82 sabhAja 8. samara 65 saMba 88 saMbhUyas 72 sala 67 sastu 88 saMgrAma 82 saMgrAma 98 sarja 89 sarva 89 sAdha Tabhu Tama STighi For Private and Personal Use Only Page #433 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra ( sAdha ) sAntva ( sAntva ) ( sAma ) sAma ( sApa ) sila su sukha sukha ( suDDa ) subha sura sUca sUtra ( sUpa ) sUkSa sUrya ( sUkSrkSya ) sR ( sa ) ( sR ) 98 seka 101 selR www.kobatirth.org 88 sRja 98 sRji 98 sRpla 98 seva 93 sai ( 104 ) 66 skaMdR 100 skabhu 111 skugU 96 skuduG 92 skhadiS 93 skhala 100 staka 101 stana 72 stana 73 stana 71 ( stana ) 73 ( stupa ) 66 ( stUpa ) 87 stRkSa 96 stRg Acharya Shri Kailassagarsuri Gyanmandir 92 svahau 89 ( stRSa ) 70 stRhau 74 stRg 72 stana 77 stoma 67 styai 70 sthage 76 ( sthala ) 95 sthuha 75 sthUlaG 81 sthana 72 sniha 82 snu 82 sneha 100 spaduG 70 spardhi 71 spazi 17 spRg 97 spRza 73 spRha 90 sphaTa For Private and Personal Use Only 93 73 93 05 100 101 67 82 80 93 101 82 96 83 99 75 75 100 90 93 101 97 Page #434 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir sphaTa sphaTu sphala sphAyaiG sphiTTa sphuTa sphuTa sphuTi sphuTTa (105) 69 syaMdauGa 79 sviduGga 69 syami 100 93 syam 71 hage 93 saMsU 76 saMsUG 96 (saMhU) 79 hadi 93 srabhU 71 hana 98 saMbhU 71 hamma 74 saMbhUga 69 saMbhUG 74 tribhU 71 hala 97 su 93 roka 74 hase 68 nai 67 hi 68 svagu 67 hikI 93 (svada) 99 hiDuG 93 svadi 75 hila 71 svana 82 hivu 68 svana 70 hiSki 66 svara 101 hisu 82 svarta 97 hisu 90 svAdi sphUccho sphUrjA sphula sphula smIla smUrcha For Private and Personal Use Only Page #435 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra to the po huDa huDa huDDa ( huMDi ) hula hUrcchA ( hR ) hRga hRNI hRSa ( hRSU ) hRSu www.kobatirth.org 93 heTa 75 heTha 69 heThi 93 heDa ( 106) 80 ( heDa ) 68 heDa 69 heSRG 87 hepRG 77 hoDRG 110 haur3a 89 hUnuG 89 la 73 Acharya Shri Kailassagarsuri Gyanmandir 69 hAdi 96 hI 75 hIccha 82 (hu) 69 hUruDDa 75 hvala 77 hUDa 77 heg 75 hasa 69 hrAdaiGa 85 hRpa 82 lage 75 86 68 For Private and Personal Use Only 91 69 82 66 81 73 75 97 82 atra seTAM dhAtUnAmakArAdiH yathA ' kugU karaNe ' ityayaM kakArAdau na dhRtaH, kiMtu ' Dukug karaNe ' iti dhAtupAThAt DakAra dau, evamanyeSAmapi oauJiTuDumukhetAM, tathA kramo'pi setAmeva dhAtUnAM tenAnveSakaiH sAvadhAnIbhUyAnveSyaM / Page #436 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (107) // chandasAmupayogi // sarvAdimadhyAntaglau triko mnau bhyau brau stau varNagaNAH // ___ sss,II,II,Iss,si,sis,s,ss), prastAraH ''', 's, sis, sil, Iss, Isi, s, m, sarvajJaM namata dIrNamohaM / matabhAna! saja rayam / / na ja sssm sss masa ya" datacapaSA dvayAdimAtrAH // bhirgoM dodhakam varNyaguNo laghu dodhakavRttaH / to jau gAvupasthitA dIkSA zrutabodhamupasthitA yA / mastau gau zAlinI dhaiH sA vANI yA zAlinI zuddhabodhaiH / naralgA rathoddhatA yAtrayA nagarabhU rthoddhtaa| nabhA gau svAgatA svAgataM yatipaternavakalpyA / to jo gAvindravajrA upa- zakendravajrAbhihataM jino'pAt jatajA gAvupendravajrA jAtiH/ upendravajraM na parAstratejaH / tau jAvindravaMzA upendravaMzo harivaMzato'dhamaH / For Private and Personal Use Only Page #437 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra jatacA vaMzasthaM sIstoTakaM nabhabhrA drutavilaMbitaM yI rbhujaMgaprayAtaM rIH sragviNI jImauktikadAma mI: kalyANaM jau sau pramitAkSarA njau jau mAlatI nau pramuditavadanA sA prabhA chaiH www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (108) sameti vaMzasthamidaM mahAvrataM / tyaja mAnamatosTaka taikabharaM / drutavilaMbitamAyuridaM bhave / bhujaMgaprayAtaM na dharme munInAM / mUrtirujjRMbhate zAntipU: sragviNI / na sAdhugaNoti mauktikadAma / raise vizveSAM satkalyANaM jantUnAM / pramitAkSarA jinagiro'vivRtAH / jinavarapAdayuge sumAlatI / pramuditavadanA'GganAze ratA / aghaTitaravirvivamIkSe prabhAM ( jinavaratatirudghRtau prabhANAM ) nau jau gaH praharSiNI gaiH sadddaSTejinapatigIH praharSiNI syAt / jbhau rajau go rucirA ghaiH jinezvarArcanarucirA kSaNAvalI / tau yasau gau mattamayUraM bhavyA bhaktA mattamayUrA jinapAgre / bhau jau go vasantatilakA stutyo vasantatilakairaniza jinezaH nau myau yo mAlinI chaiH zatazazisamakAmyA mAlinI jainmuurtiH| prazamamayekSaNaM tvadapare na vANinIva / (nama zamavAridhiM jinama ho suvANinIM ca ! njabhajargA vANinI For Private and Personal Use Only Page #438 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir cdhaiH| sau sau tau gaH zArdUlavi ( 109 ) vidhAya paMca cAmarAdhipastanUna pUjayat jrajrajgAH paMcacAmaraM ( 0jaM yajet ) / yamnasbhalgAH zikhariNI caiH anekAntaM zuddhaM zraya zikhariNIvA jasjasyalgAH pRthvI jaiH rkamuditaM / vinirjitariputrajA ( anantaguNakAriNI ) zamamayIha pRthvI girA / mo bhanau tau gau mandA - mandAkrAntA'maragirimahI vIrapAdAgrajuSTA kAntA ghacaiH / nsau mrau slau go hariNI kSubhitahariNIvAcA nemizva kAra zi vodyamaM / zuddhA devamunIMdradharmarucayaH zArdUla vikrIDitaM / krIDitaM chaiH / nau nau yiH sragdharA chachaiH mokSAdhvasragdharA sA vihitaguNatatiryA jineMdragiroktA mau to nI lgA mattAkrIDA namyo nemI rAjIvato viramayati jaDaiH / viSayavitatiramaNikAM (matamaho) sor3acryo nemimattAkrIDAviramaNajanitasatatazivagamanaH / gau SaSTho jo lau vA pUrve - ) AraMbhaparigrahayostyAgo jaine mateM Srdhe pare SaSTho la AryA / pratrajyeti / tadvAMca bhAvabhikSurbhuvaM sa Aryo zivaM gantA // 1 // For Private and Personal Use Only Page #439 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir (110) dviH pUrvAdhaM gItiH bAlyAdIkSAgrahaNaM sevA suguroH sadA ''gmaabhyaasH| gItAnyetAnyabdhagantuM pAraM sadA kuru svahitaM // 1 // parArdhamupagItiH kusamayakugurukumArge ruddhaM saMsAramazubha mava / yenopagItacaraNe paramajbhide zite dADhyaM // 1 // dvayorvyatyaye udgItiH pApaM trividhaM parihara karaNena mune sadaiva mudA / kuru sAmAyikamevaM tathAca labdhyA zivaM sameThA drAk // 1 // nAdyAtsnau turyAd yo vakaM AhArAMgendriyArthAn drAk, tyaja duHkhAkarAnimAn / bhaja mokSamahAnanda hetozcAritramadbhutaM // 1 // oje SaNmAtrA lagantA / yujyaSTau na yuji pada saMtataM | satataM bhajatAhato'savo yena syAd lA na samaH pareNa go | bhavatAM sadA zivaM / vaitAlIyaM For Private and Personal Use Only Page #440 -------------------------------------------------------------------------- ________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir 27 2375 3313 For Private and Personal Use Only