________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २५१ )
नर्त्तन- नट--नद-नगर-- निवेश- अग्नि--अनूप-नंदन-गहन- ख्याताः ।। ७- ४-४८ इनेऽध्वात्मनोः न नादिलक आत्मनीनः ॥ ७-१-४१ पंचसर्वविश्वाज्जनात्कर्मधारये, सर्वजननिः || ७-१-४२ महत्सर्वादिकण्, सार्वजनिकः ।। ७-१-४३ सर्वापणो वा सार्वः ॥ ७-१-४४ परिणामिनि तदर्थे, आमिक्ष्यं आमिक्षयं दधि ।। ७-१-४५ चर्मण्यञ्, वार्द्धं ॥ ७-१-४६ ऋषभोपानहास् ञ्यः ।। ७-१-४७ छदिर्बलेरेयण । ७-१-४८ परिखाऽस्य स्यात् संभाव्या, पारिखेय्यः इष्टकाः ।। ७-१-४९ अत्र च, पारिखेयी भूमिः।। ७-१-५० तत्, प्राकारीया इष्टकाः ॥ ७-१-५५ भावे त्वतल, शब्दप्रवृत्तिनिमित्ते, जातिगुणाज्जातिगुणे, समासकृत्तद्धितात्तु संबंधे, पृथग्भूतस्य भावः पृथक्त्रं, संज्ञासंज्ञिसंबंधो वा ।। २ ४ १०० त्वे यापो ह्रस्वो बहुलं, अजत्वं ॥ ७-१-५६ प्राक्त्वादगडुलादेः त्वतलौ, गडुलादपि ॥ ७-१-५७ नस्तत्पुरुषादबुधादेः, चतुर-संगत-लवण-वड- कत-रस-लसयथा-तथा-क्षेत्रज्ञ-संवादि-संभाषिन् शीर्षघातिन्- पुरस्थ- कापुरुषाः ।। अष्टवत्रेति विकल्पेनेति चापरे ॥ ७-१-५८ पृथ्वा -- देरिमन् वा ॥ ७-४-३९ पृथुमृदुभृशकृशदृढपरिवृढस्य ऋतो रः इमनि णीष्ठेयस्सु च ।। ७-४-४३ त्रन्त्यस्वरादेः इमनि णीष्ठेयस्सु च लुक्, प्रथिमा पृथुता पार्थवं ॥ ७-४-४४ नैकस्वरस्य अन्त्यादिक इमनि णीष्ठेयसौ च स्रगिमा ।। ७-४-४१ भूर्लुक् चैवर्णस्य (भुव ऊतू ) भूमा । ७-४-३८ प्रियस्थिर
For Private and Personal Use Only
•