SearchBrowseAboutContactDonate
Page Preview
Page 266
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir ( २५० ) पथ्य- वयस्य- धेनुष्या-गार्हपत्य जन्य-धर्म्यं यथास्वार्थ ॥ ७१-१२ नौविषेण तार्यवध्ये ॥ ७-१-१३ न्यायार्थादनपेते ॥ ७- १-१४ मतमदस्य करणे ।। ७-१ १५ तत्र साधौ, शरण्यः ॥ ७- १-१६ पथ्यतिथिवसतिस्वपतेरेयण ।। ७-१-१७ भक्ताण्णः ॥ ७-१-१८ पर्षदो ण्यणा ।। ७-१- १९ सर्वजनापण्येनत्रौ ।। ७-१-२० प्रतिजनादेरीनञ्, विश्वजन - महाजन- इदंयुगपरयुग-परकुलानि ॥ ७-१-२१ कथादेरिकण, वितंडा जनवादवृत्ति-संग्रह-गुण-गण-वेणु-मांस-ग्राम-उपवासाः ॥ ७-२-२२ देवतान्तात्तदर्थे, देवदेवत्यं ॥ ७-२-२३ पादायै ।। ७-२-२४ण्योऽतिथेः॥७-१-२५सादेश्चाऽऽतदः अधिकारः । । ७-१-२६ हलस्य कर्षे ।। ७-१-२७ सीतया संगते ।। ७-१-२८ ईयः आतदः ।। ७-१-२९ हविरन्न भेदापूपादेर्यो वा इदमादौ तंडुल-ओदन-पृथुक-कटकशकट-यूप-रूप-दीपाः॥ ७-१-३० उवर्णयुगादेर्यः, हविस्-अष्टकाबर्हिस - मेधा - कूप - अक्षर-असुर - खर- विष-दर- गावः ।। ७-१-३१नाभे भू चादेहांशात् ॥ ७-१-३२ न् चोधसः ॥ ७-१-३३ शुनो वश्वोत् शून्यं शुन्यं ॥ ७-१-३४ कंबलान्नाम्नि ॥ ७-१-३५ तस्मै हितं ।। ७-१-३६ न राजाचार्यब्राह्मणवृष्णः ॥ ७-१-३७ प्राण्यंगरथखलतिलयववृषब्रह्ममाषाद्यः ॥ ७-१-३८ अव्यजात् ध्यप् ।। ७-१-३९ चरक माणवादीन ।। ७-१-४० भोगोत्तरपदात्मभ्यामीनः, आचार्य भोगीनः ।। २-३-९६ क्षुम्नादीनां न णः, तृप्नु आचार्यानी आचार्य भोगीन- सर्वनामन् - For Private and Personal Use Only
SR No.020738
Book TitleSiddhaprabha Vyakaranam
Original Sutra AuthorN/A
AuthorRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
PublisherRushabhdev Keshrimal Jain Shwetambar Sanstha Ratlam
Publication Year1934
Total Pages440
LanguageSanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy