________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
( २४९ )
नेकौ वा ॥ ६-४-१६५ कुलिजाद्वा लुप् च द्विगो: इनेकटिकण्लुपः ।। ६-४-१६६ वंशादेर्भाराद्धरद्वहदावहत्सु ॥ ६-४-१६७ द्रव्यवस्नात्केकं ॥ ६-४-१६८ सोऽस्य भृतिवस्नांश, पंचकः ।। ६-४-१६९ मानं, द्रोणिकः ।। ६-४-१७० जीवितस्य सन् ( न लुप्), द्वे षष्टी जीवितमानमस्य द्विषाष्टिकः षष्टिकः ॥ ६-४-१७१ संख्यायाः संघसूत्रपाठे, पंचकः ॥ ६-४-१७२ नाम्नि, पंचकाः शकुनयः ।। ६-४-१७३ विंशत्यादयः ॥ ६-४-१७४ शचात्वारिंशं ॥ ६-४-१७५ पंचवर्गे वा ।। ६-४-१७६ स्तोमे डटू, विंशः ॥ ६-४-१७७ तमर्हति, वैषिकः ।। ६-४-१७८ दंडादेर्यः ॥ ६-४-१७९ यज्ञादियः ॥ ६-४-१८० पात्रात्तौ ॥ ६-४-१८१ दक्षिणाकडंगरस्थालीबिलादीययौ ॥ ६-४-१८२ छेदादेर्नित्यं, छैदिकः, भेद-द्रोहनर्त - कर्ष-प्रयोग-प्रेक्षण-संप्रश्नाः।। ६-४-१८३ विरागाद्विरंग || ६-४-१८४ शीर्षच्छेदाद्यो वा।। ६-४-१८५ शालीन कौपीनाविजीनं ॥ ७-१-१ यः ॥ ७- १-२ वहति रथयुगप्रासंगात्, द्विगोरिति लुब्वारणाय ।। ७-१-३ धुरो यैयन् ।। २-१-६५ न घि तद्धिते वर्नामिनो दीर्घः, धुर्यः ॥ ७-१-४ वामाद्यादेरीनः, सर्वधुरीणः, धुरीण इत्यपि ॥ ७-१-५ अकादेः ॥ ७-१-६ हलसीरादिकण ॥ ७-१-७ शकटादण्, नेत्यपि । ७-१-८ विध्यत्यनन्येन, पद्याः शर्कराः । ७- १ ९ धनगणाल्लब्धरि ॥ ७- १-१० णोन्नात् ॥ ७-१-११ हृद्य-पद्य तुल्य मूल्य वश्य
For Private and Personal Use Only
--